Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
१२६
जैनेंद्रप्रक्रियायां-- खार्थः-सुकरः को भवता । सुज्ञान तत्वं भवता । आनिति प्रत्याहारः । पूड्यजोः शान इत्यारभ्य तृनो नकारेण । लोकं पवमानः । वदिता जनापवादान् ।वुण्-एधानामाहारको व्रजीत ।
क्व पुनरीप् । ४०३ । ईवाधारे 'च । १।४।५४ । कर्तुः कर्मणो वा क्रियाश्रयस्याधिकरणमाधारस्तत्र ईप विभक्ती भवति । तेभ्यश्चारादर्थेभ्यः | आसने आस्ते । स्थाल्यां पचति । गंगायां घोषः । गुरौ वसति । सिलेबु तैलं । दधिधु सामः ।
स्तनयोः पतिते नेत्रे नेत्रयोः पतितं मनः । भूभृत्सु पादपाः सन्ति सन्ति गंगासु वालुकाः ॥ १॥ वातासु वर्तते बुद्धिः प्रियधर्मकथासु न । अन्यस्त्रीषु मनो याति कुलस्त्रीषु न गच्छति ॥ २ ॥
तेभ्यः - दूरे प्रामस्य । अन्तिके ग्रामस्य । ४०४ । नः कर्मणि । १।४। ५५ । तस्य इन्धिषयस्य कर्मणि ईब्विभक्ती भवति । व्याकरणमधीतमनेनेति वि. गृह्य - इन्पादित्यादिना इन् । अधीती व्याकरणे । आम्नीती छंदसि । परिगणिती वियद्गणित । क्तमहणं किं । कृतपूर्वी कटं । भुक्तपूर्वी ओदने । इन्ग्रहणं किंी अतिशयितो गुरूं देवदत्तः ।
-...- - - ... . . .--- --.. १। अस्थ स्आने 'ईयाधिकरण च । १ । ४१ ४४ । इति सत्रं ।
२ । सस्य स्थान इविषयस्य क्तस्य कर्मांण ईवक्तव्या इति वातिकं।
Loading... Page Navigation 1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160