Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
जनंदप्रक्रियायाभवति । ब्राझहणौ । अक्षहणः । हे ब्रह्महन् । हे ब्राह्महणौ । हे ब्रहणः । ब्रमणम् । ब्राह्महणौ । सादावजादावनोऽखे कृते "चजोः कुपिण्ये तेऽनिटः" इत्याधिकृत्य२८५। हो नो किणन्नि ।५।२।६७। हन्तेहकारस्य मिति णिति त्ये नकारेण च योगे सति कुत्वं भवति । २८३ । घि घनः।।४।१३५ । निमित्तनैमित्तकयोमध्ये घकारादेशे सति हन्तेर्नकारस्य णत्वं न भवति । मनः । जालना । ब्रहभ्यामित्यत्र
२८७ । नखं सुब्बिधिकृत्सुकि 1५। ३ । ३६ । सपः स्थाने सुपि च विधौ कृदाश्रये तुकि कर्तव्ये न खं असिद्धं भवति। इति क्विवाश्रयस्तु न भवति तदा ब्रह्महाभरित्यादि । एवं भ्रूणह्न आदयः । सुधवन्मुपवनशब्दयोस्त्वम्बस्फादिति प्रतिषेधात् अनो खं न भवति । शसादावाचे पूर्ववदन्यत् । मधर्मणः । सुपर्वणः । इत्यादि नेयं । एवं सुचमन्यज्वन् प्रभृतयः । श्वशब्दस्य मुदयविशेषः । श्वा । श्वानौ । श्वानः । हे श्वन् । हे श्वानौ । हे श्वानः । श्वानम् । श्वानौ। शसादावचिवसर्विस्याशिति प्रस्तुत्य
२८८ श्वयुयन्मघोनोऽहात । ४ । ४ । १३३ । श्वन् युवन् मघवन्नित्येषां भसंज्ञकानां अवयवस्य वकारस्य उशादेशी भवति अति गुनिमिते त्ये परतः । शकारः सर्वादेशार्थः ।
१। अत्र “इन्तेः” इति पाठो . महावृत्ती । २ । अस्य स्थाने "हतरघः। ५।४।१०६ । इति सूत्र ।
Loading... Page Navigation 1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160