Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 116
________________ जैनेंद्रप्रक्रियायांनियमः । उजकारावितौ । वीरः । वीरौ । वीराः । देवः । देवौ। देवाः । कृपा । कृपे । कृपाः । वामोरूः । वामोर्चा । वामोर्वः । नौ । नाचौ । नावः । तीर्थ । तीर्थ । तीथानि । तत्वविद् । तत्त्वविदौ । तत्वविदः । इत्यादि । यथासंभव क्रिया च योज्या। . ३७६ । संयोधने योध्यं । १।४।६६ । संबोधने विहितायाः वायाः बोध्यमिति संज्ञा भवति । तच्च बोध्यांतं पदं गम्यमानक्रियापेक्षया मिकाथै भवति । देवदत्त बृजाम्यहमित्यादौ तिष्ठ न मज त्यहि इत्याविका हि शिया हारते । शिया विशेषणमेतत् । तत्र क्रियाप्राधान्ये सति उपाधावित्यधिकारेण मृदातिरेकात् तायां प्राप्तायां सत्यां वचनमित्येके । एवं जिनदत्त एहि । गुरुदत्त तत्रैव लिष्ट । अरे विश्वभित्र मागाः । तात मुंदव । शिशो जैनेंद्रमधीव । गौर्याहि । द्विवचने -हंसौ रमेथां । स्तनौ वसंथां । कुमारौ स्वैरं क्रीडतं । कोकिलो कोकूयेथां । बहुवचनेअार्याः श्रोतुमागच्छत । पुत्राः संपद्यध्वं । द्रुतं तपस्विनः क्षमध्वं । पादपाः फलत । इत्यादि नेयं । क्व पुनरिन् भवति ३८० कर्मणीप ।१।४।१। क्रियते साध्यते इति कर्म क्रियासाधनं । तत् त्रिविधं । निर्वत्यै विकार्य प्राप्यं चेति । तत्र कर्मणि इग् विभक्ती भवति । कुम्भं करोति । शरं लुनाति । आदित्यं पश्यति । तत् त्रिविधमपि पुनस्त्रिविधं 1 ईप्सितमनीप्सितमुदासीनं चेति। गुडं भक्षयति । अहिं लंघयति । बने व्याघ

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160