Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
विभक्त्यर्थः ।
११९
३८३ । कर्तृकरणे' । १ । ४ । ३२ । कर्तरि करणे च कारके उपाधौ भा विभक्ती भवति । कर्तरि देवदतेन कृतं । गुरुदत्तेन भुक्तं । जायाभ्यां पच्यिते निस्वः । कन्याभ्यां कम्यते बुधः । शत्रुभिः प्रहता मूर्खः । करणे - दात्रेण लुनाति | परशुना छिनत्तिलोचनाभ्यां बाधते वाला शृंगारैईन्यते मनः ।
३८७ । प्रकृत्यादिभ्यः । १ । ४ । ३३ । प्रकृत्या - दिभ्यो भा भवति । प्रकृत्याभिरूपः । प्रायेण वैयाकरणः । गोत्रेण काश्यपः ।
:
३८८ | सहार्थेन । १ । ४ । ३४ । सहार्थेन योगे उपायौ भा भवति । स च तुल्ययोगो विद्यमानता च । तत्र जात्यादिसंबंधे सति तुल्ययोगेवरसेन सह गौः 1 पुत्रेण सहागतः । पुत्रेण सह स्थूलः । पुत्रेण सह श्रीमान् । मातृ पितृभ्यां सह धनवान् । पुत्रैम्सह गार्गः । सचमा योगे सहैव दशभिः पुत्रैर्भारं वहति रासभी 1
३८६ । येनांगविकारेत्यभावौ । १ । ४ । ३५ । येन अंगविकारो विकृतत्वामित्वं भावोऽनेन प्रकारेण भवनं च लक्ष्यते तस्मादुपाधौ मा भवति । अक्षमा कारणः । पाणिना कुणिः । पादेन खजः । शिरसा खलतिः । इत्यंभावे श्रपि भवान् कमंड
-
१। श्रस्मिन् सूत्रे "भा" इत्यधिकं महावृती ।
२ । अस्य स्थाने प्रकृत्यादिभ्य उपसंख्यानमिति वार्तिकं तच्च कर्तृकरणे भा । १ । ४ । २९ । इत्यस्मिन् पूर्वतः माशब्दस्यानुवृत्ती सिद्धाय पुनर्भाग्रहणेन लभ्यते ।
Loading... Page Navigation 1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160