Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 118
________________ जैनेंद्रप्रक्रियायां ३८२। 'पर्यभिसर्वोभयस्तस्यैः । १।४।३। परि अभि सर्व उभय इत्येतैः शब्दैः तस्त्यांतोंगे उपाधौ इब् भवति | परितो ग्रामं वसति । अभितो प्रामं । सर्वतो ग्राम । उभयतो ग्राम वनानि। उपाधाविति किं ? प्रधान बनादौ माभूत् । ३८३ | विरुक्तैरधोऽभिः ।१।४।४। द्विरुक्तः कृतद्वित्वैः अधोध्युपरिभिः शब्दयोगे उपाधी इब् विभक्ती भवति । अवोधोग्राम प्रामाः । अध्यधिग्राम प्रामाः । उपर्युपरि आम ग्रामाः । द्विरुक्तैरिति कि ? उपरि शिरसः शिखा । ३८४ । कालावन्यभेद । १।४। ५ । काले अध्वनि च उपाधौ वर्तमानात् ड्याम्मदः अभेदे अत्यंतसंयोगे द्रव्यादिना योगे हन् विभक्ती भवति । मासं गुडापूपाः । कोश पर्वतः । अत्र द्रव्येनाभेदः । मासं कल्याणी । कोशं कुटिला नदी । अत्र गुणेनाभेदः । मासमधीते । कोशमधीते । अम्र क्रिययाऽभेदः । ताया ईपो वा प्राप्तौ-- ___३८५ । कमैवाधिशीस्थासः । ११२।४० । अधिपूर्वाणां शीङ् स्था आस इत्येतेषां आधारो यस्तत्कारकं कर्म संज्ञमेव भवति । प्राममधिशेते । पर्वतमधितिष्ठति । प्रासादमध्यास्ते। क्वपुनर्भा विभक्ती भवति । संज्ञो भा दे, इत्यनुवर्तमाने १ । अस्य स्थान हासिकं महावृत्ती। २। अस्यापि स्थाने वार्तिक । ३ । अस्य स्थान कालाध्यन्यविच्छे । १।४।४ । इति सूत्र ।

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160