Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 93
________________ पतंगा'र्तिमा:: 23 शब्दस्य भेदः । शिरी मेक्षणे । औकारो ऽनिडर्थः । इर शब्दो । बाऽर्थः । स इव दृश्यते, तमिव पश्यतीति विगृहे त्यदाद्यन्यसमाने दृशष्टक ३२० । कर्मणी सक्च । २ । २ । ७२ । त्यदादौ अन्यशब्दे समानशब्दे च कर्मययुपमानवृत्तौ वाचि दृष्टकू सक क्वि इत्येते त्या भवन्ति । इति । स चापायोगी | वाक्सः । तद् दृश् इति स्थिते द् दृक्शदृक्षे इति प्रस्तुत्य - T ३२१ । आः ४ । ३ । २५५॥ घत्ये दृक् दश वृक्षइत्येतेषु च षु परतः पूर्वपदस्याकारादेशो भवति । ताक् । ताम् । ताहशौ । तादृशः । इत्यादि । एवं अमूढश् भवादृश अन्यादृश् प्रभृतयः । षकारान्तो रत्नमुष्शब्दः । ततः स्वादयो जश्त्व चर्खे | रशमुद् । रलमुड् । रत्नमुषौ । रतमुषः । इत्यादि । एवं द्विषादयः । षष्शब्दाज्जसादय: । उविल इति जम्शसोरुप् । जश्त्वचवें | षट् । षड् । हे षट् । हे षड् । षड् । षभिः । षड्भ्यः । षड्भ्यः | आमि नुटि च कृते पूर्वस्य जश्त्वं । त्य इति णत्वं त्वं च परस्य । षण्णाम् । षड्मु । सकारान्तः सुवचशब्दः । शोभनं वचोऽस्येति नसः । ततः स्वादयः । सौ अत्वसम्वादेरिति अकौ सौ उोऽसन्तस्य दीत्वं । सुबचाः | सुवचसौ । सुवचसः । हे सुवचः । हे सुवचसौ । हे सुवचसः । सुवचसम् | सुवचसौ । सुवचसः । सुवचसा । मकारादौ रित्वमुत्वमेव । सुवचोभ्यानित्यादि । एवं सुवयसुसुप

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160