Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
युष्मदस्मदावलिंगी।
३४७ । भ्यसोऽपोऽभ्यम्। ५ । १।२८। युष्मदस्मद्रयों परस्य अपो भ्यसः अभ्यं इत्ययमादेशो भवति । दुखं पररूपं च । युष्मभ्यम् । अस्मभ्यम् । सौ-त्वमौ भवतः ।
३४८ । भ्यसोऽत् ।। २६ । युष्मदस्मद्धां परस्य काया: बहोः भ्यसः एसपनायव च बात् इत्यादिको भवति । दखपररूपे | त्वत् । मत् । भ्यामि-युवाभ्याम् । आवाभ्याम् । भ्यसोत् । युष्मत् । अस्मद् । असि
३४६ । तवममौ शासि ।।१। १७१ । युष्मदस्मदोर्मावधस्तदन्तस्य च गोस्तवममादशौ भवतः असि सुपि परतः।
३५० । युष्मदस्मदोः सोऽश् । ५ । १। २५ । युष्मदस्मद्भ्यां परस्य सः अशिस्ययमादेशो भवति । शकारः शिवकार्यार्थः । दुखं पररूपं । तब मम । ओसि-युवायौ भवतः । यः इति दकारस्य यकारादेशो भवति । युवयोः । भाचयोः । आमि ...
३५१। साम भाकम् ।५।१।३०। युष्मदस्मयां परस्य साम प्राकमावेशो भवति । आगामिनं सुटं भूतमिवोपादाय साम इति निर्देशः क्रियते, तत् किं प्रयोजनं ! आकमि कृते पुनः सुण्माभूत् । अकमि पररूपमित्याकम्वचनं । युष्माकम् । असाकम् । डौ-त्वमौ । य इति आदेशश्च । त्ययि, मयि । ओसि ११ अस्य स्थाने-म्यसाऽम्यम् ! ५।१ । २६ । इति । २। मस्य स्थाने-अतू कायाः १५।११२७ । इति।
Loading... Page Navigation 1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160