Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 103
________________ युष्मदस्मदावलिंगी । १०३ स्वादयः । सुप्याष्ट्नः युष्मदस्मदोः, मावयेरिति च प्रस्तुत्य -- ३३६ | स्वाहौ सौ । ५ । १ । १६८ । युष्मदस्मदोस्तदन्तस्य च गोवधैर्यथासंख्यं त्व मह इत्येतावादेशौ भवतः । ३३७ | सुटोऽम् | ५ |१| २६ | युष्मदस्मदोस्तदतस्य गोवधेर्यथासंख्यं गुसंज्ञानिमित्तभूतस्य के इत्येतस्य सुटरच सुपः श्रमित्ययमादेशो भवति । ३३८ । खमादेशे । ५ । १ । १६३ ॥ युष्मदस्मदोः स्वं भवति श्रादेश सुपि परतः । इति वकारस्य खं । पूर्वोमीति पूर्वत्वं त्वम् | अहम् 4 ३३६ । युवाबी द्वौ । ५ । १ । १६६ । युष्मदस्मदोर्द्विले वर्तमानयोः मावधेः शब्दरूपस्य यथासंख्यं युव आव इत्येतावादेशौ भवतः सुपि परतः । ३४० | आविपि । ५ । १ । १६१ | युष्मदस्मदोस्तदन्तस्य च गोराकारादेशो भवति श्रकारे इपि च सुपि परतः । युवाम् । आवाम् । ३४१ । यूयवयौ जसि । ५ । १ । १६८ । युष्मदस्मदोर्भावः तदतस्य च गोर्यथासंख्यं यूय वय इत्येतावादेशौ भवतः जासे सुपि परतः । पूर्ववदमादेशे च कृते एप्यत इति पररूपं यूयम् । वयम् । १ अन्य स्थान डेटार | ५ | १ | २४ । इति सूत्रं । २ । अस्य स्थाने इषि । ५ । १ । १४६ । इति । श्रवि । ५ । १४७। इति सूत्रयं । -

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160