Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
जैनेंद्रप्रक्रियायां। देशाः न भवंति । ज्ञानं युवाभ्यां च दीयते । झानं आवाभ्यां च दीयते । ज्ञानं युकां च रक्षतु । झानं आवां च रक्षतु । ज्ञान युवयोश्च स्वं । ज्ञानमावयोश्च स्वं । ज्ञानं युवाभ्यां वा दीयते । ज्ञानमावाभ्यां वा दीयने । ज्ञानमावाभ्यां ह दीयते । ज्ञान युवाभ्यां अह दीयते । ज्ञानमावाभ्यां अह् दीयते । ज्ञान युवाभ्यामेव दीयते । ज्ञानमावाभ्यामेव दीयते । एवमन्यत्राप्युन्नेयं ।
३५८ । दृश्यत् शिवसायां शश२६ । दृश्यर्थधुमिः चिंताविषयोंगे युष्मदस्मदोर्थान्नायादयो न भवन्ति । स च योगः परम्परया साक्षाच्चाभ्यूजः । ज्ञानं युवाभ्यां दीयमानं संदृश्यागतो जनः । ज्ञानमावाभ्यां दीयमानं संदृश्यागतो जनः । जनो युवा समीक्ष्य गतः। जन आवां समीक्ष्य गतः। जनो युवयोः कार्यमालोचति । जन आवयोः कार्यमालोचयति । एवमपरेऽपि विज्ञेयाः । चिंतायां इति किं ! जनो यः पश्यति । चक्षुषा इत्यर्थः ।
अथालिङ्गासंख्यानि शब्दरूपाणि उच्यते ।
३५६ सस्तस्सात्वारा कृत्वसमुच्चद्धाऽऽम्क्यांतुम्सुम्मिङाभत्यन्यस्वरायो झिः। १॥ १। ८। तत् तस् सात् त्रा शस् कृत्वस् सुच् वद्धा आम् का अम् तुम् इत्येतत्त्यांताः सुम्मिमातिरूपाः तिसंज्ञा अन्यम्भूताः स्वरादयश्च शब्दा झिसज्ञा भवति । तदिति प्रत्या
१ । अस्य स्थाने असंख्य मिः । १ । इति सूत्रं ।
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160