Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
जैनेंद्रप्रक्रियायां
इत्यादि । न:-राज्ञी । तक्षी । दंडिनी । छत्रिणी । करिणी । धामणी । इत्यादि। अञ्चोः-प्राची। प्राची । उदीची। अमुमुइची । तिरश्ची। इत्यादि।
३६२ । नेन्दस्यमादेः। ३।१।७। इल्संकेभ्यः "सादिगान लियां गहन तन्त्र भरति । पञ्च रोहिण्यः । सप्त कुमार्यः । नान्तात् डीप्रातः टाप् च न । स्वसा । परमस्वसा । सुस्थसा। दुहिता । ननान्दा । याता । माता । तिस्रः । चतस्त्रः ।
३६३ । मनो डाप्य । ३ । १।८। मन्नंतात् मृदः स्त्रियां वर्तमानात् डाप भवति न डोरच ! एवं द्वैरूप्यं । डकारष्टिखार्थः । पकारः समान्यग्रहणाविधातार्थः । दामा । दामे । दामाः । दामा । दामानौ । दामानः । पामा । पामे । पामाः । पामानौ । पामानः । एवं सीमन् अतिमहिमनित्यादि । __ ३६४ अनश्च बात् । ३।१।६। अनतांच्च बसान्मृदः स्त्रियां वर्तमानान्मृदः डाप् भवति न डीश्च । शोभनं पर्व यस्यास्तिथेः सा सुपर्वा । सुपर्वे । सुपर्वाः । सुपर्वाणौ । सुपर्बाणः । प्रियश्वा । प्रियश्चे । प्रियश्वाः। प्रियश्वानौ । प्रियश्वानः । सुधर्मा । सुधर्मे । सुधर्माः । सुधर्मा । सुधर्माणौ । मुधर्माणः । प्रियधर्मा । प्रियधर्मे । प्रियवर्माः । प्रियधर्मा । प्रियधर्माणौ । प्रियधर्माणः । इत्यादि।
३६५। पादो वा । २०१५। पाच्छब्दांतान्मृदः स्त्रियां या कीर्भवति । पूर्ववद् पद्भावः। द्विपदी । द्विपात् ।त्रिपदी। त्रिपाद्।
Loading... Page Navigation 1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160