Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 113
________________ स्त्रीत्याः । ११३ ३६६ । टाचि । ३।१ ।१६। पाच्छब्दाद् ऋचि स्त्रियां राम् भवति । द्विपदा ऋक् । त्रिपदा ऋक् । अतः "अनीचः। इति वर्तमाने-- ३६७ । वयस्यनत्ये । ३।१। २४ । वयो वास्यादिस्तस्मिन् अनंत्येऽचरभे वर्तमानादतोऽनाचो मृदस्त्रियां कीर्भवति । ऐः चामित्यकारस्य खं । कुमारी । किशोरी । वधूटी । चिरंटी । तरुणी । कलभी । अनत्ये इति किं ? वृद्धा । स्थविरा । अत इति किं ? शिशुः । अनीचः इति किं ? प्रियकुमारा । हात् । !: ! २५ ! राजकादको पदः स्त्रियां वर्तमानात् कर्भिवति । पंचपूली । दशमूली । पंचखट्वी । दशखट्वी । पुरुषात्प्रमाणे वेत्यतो वेत्यनुवर्तमाने - ३६६ । गुणोत्तोरुलोऽखरुस्फोऊः । ३।१ । ३० । खरुस्फोर्जितात् उकारांतात् मुणवाचिनो वा डीभवति । पदः, पछी । मृदुः, मृही। पृदुः, पृडी । गुरुः, गुर्षी । गुणोक्तरिति किं , आखुरियं । उत्त इति किं ? शुचिरियं । अखरुकोङः इति किं ! खरुरियं । पांडरियं ।। ३७० । इतोऽक्तः। ३।१।३२ । कत्यंतचार्जितादिकारांनात्कृतः स्त्रियां वा डीत्यो भवति । भूमिः, भूमी। धूलिः । धूली । अंगुलि: । अङ्गुली । साल्मिः, साल्मी । शुचिः । शुची | पदतिः, पदत्ती । इत्यादि । इत इति किं ! हानुः । अंतरिति किं ? कृतिः ।

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160