Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
इलंसाः पुंलिंगाः ।
९१
अकार उच्चारणार्थः । निरटतीति विगृद्ध स्वियादिः । ततः स्वादयः । निरद् । निरद् । निरटौ । निरटः । इत्यादि । एवं निप्पडादयः । तकारान्तो मरुच्छब्दः । ततः स्वादयः । मरुत् । मरुद् । मरुतौ । मरुतः इत्यादि । एवं त्वत्शब्दः । भवत् शब्दस्य भेदः । भवतु इति स्थिते उकारः उगित्कार्यार्थः । ततः स्वादयो नुमादिः ।
I
३१६ । अत्वसोऽभ्वादेः । ४ । ४ । ११ । अत्यन्तस्थ असन्तस्य च भ्वादिवर्जितस्य उद्घो दीर्भवत्यकौ सौ परतः । सुखादि । भवान् । भव॑तौ । भवंतः । किसंबोधने
३१७ | भगवद्भवत्वघवतो रिः काववस्यौः । ५ । ४ | ६ | भगवत् भवतु श्रघवदित्येतेषां वा रिर्भवति को परतः तत्सन्निधाने च अवशब्दस्य सर्वस्य औकारादेशः । रेफस्य विसर्जनीयः । हे भोः । हे भवन् । हे भवती । हे भवंतः । भवता । भवद्भ्याम् । भवद्भिः । इत्यादि । एवं भगवदघवच्छब्दा उगिदंताबुन्नेयौ । गोमतुशब्दस्य गोमान् । गोमंतौ । गोमंतः । इत्यादि । भवतृशब्दस्य भेद: । ऋकार उगित्कार्यार्थः । ततः स्वादयो नुमादिः । भवन् । भवतः । भवंतः । इत्यादि । एवं जरत्भविष्यत्प्रभृतयः । महच्छब्दस्य भेदः । महतृ इति स्थिते कार उगित्कार्यार्थः । ततः स्वादयो नुमादिः ।
I
३१८ | स्महतौ । ४ । ४ । ७ । सकारान्तस्य महच्छब्दस्य च अकौ धे यो नकारस्तस्योको दीर्भवति । सुखादि । महान् । महांतौ | महांतः । हे महन् । हे महांतों । हे
I
Loading... Page Navigation 1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160