Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 69
________________ अजंताः नपुंसकलिंगाः। भवति स्वमोः परतः । उफार उच्चारणार्थः । ककार आदेशवि. ध्यर्थः । “भलो जश् झशि" इति "चर्खरि"इति च वर्तमाने २५६ | Nisते।५।४।१५४ । अतेऽवसाने विरामे वर्तमानानां झलां वा चर्भवति । अधच इति द्वित्वं । अन्यत् । अन्यत् । अन्यद् । अन्य । अन्ये । अन्यानि । हे अन्य हे अन्यद् । हे अन्यत् । हे अन्यत् । हे अन्ये । हे अन्यानि । मुमति-अन्मात् : छाया । मामा । अनन्छ । अन्ये । अन्यानि | पुंलिंगवद् यथा । एवं अन्येतरेतरकतमादयः । अनेकतरस्येति किं ? एकतरं । एकतरे । एकतराणि । इल्मादि । त्यदादीनां तु स्वमाविशेषोऽस्ति । त्यद इत्यतः स्वादयः । त्यदाद्यत्वात् प्रागेव नित्यत्वात्--- २५७ । नपा स्वमोः । ५।१।२०। नपुंसकलिंगात्परयोः स्वमोरुमवति । त्यखे त्याश्रयमिति पुनरवे प्राले २५८ । नोमता गोः । १।१।७१ । उमता वचनेन लुप्तत्यमाश्रित्य यत् कार्य प्राप्तं गोरधिकारे तन भवति । पूर्वच्चत्वं द्वित्वं च । त्यत् । त्यत् । त्यद् । त्यछ । त्ये । त्यानि । इत्यादि । तत् । तत् । तद् । तद् । ते । तानि 1 इत्यादि । यत् | यत् । यद् । यद् । ये । यानि । इत्यादि । अदसः सोरुप् । नोमता गोरिति प्रतिषेधात असाविति निपातनं न भवति । रित्वविसर्जनीयो । अदः । अन्यत्र त्यदायत्वादि कार्य कृत्वा पश्चादुत्वमत्वे । श्रमू । अनि । हे श्रदः । इत्यादि । इदमः-इदं । इमे । १। अस्य स्थान-"विराम वा । ५ । ४।१३१ । इति खून ।

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160