Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 71
________________ अजंताः नपुंसकलिंगाः। बारिभ्यां । वारिभ्यः । वारिणः । वारिणोः । आमि-प्रेलम्बाम् चतुरो नुडिति नुङ । नामि-सुम्मितं पदमित्यधिकृत्य २६२ । स्वादावधे।१।२।११८ वर्जिते स्वादी • पूर्व पदसझं भवति । पदस्येत्यधिकृत्य नो मृदन्ते खमिति नखं । ततो नाम्यतिसृचतसृ इति दीत्वेन स्वस्यासिद्धवाद् - २६३ । नोडः । ४४ाशनकारांतस्य गोरुको दीर्भवति नामि परतः । इत्युको दीत्वं । वारी । बारिणि । वारिणाः । बारिषु । एवं सक्थिास्थिदध्यशिशब्दानां रूपसिद्धिः । टादाबजादी तु विशेषः । भादाविति वतमाने२६४ । 'सध्यास्थिदध्यक्षाऽमछ। ५। ११ ५८सक्धि पास्थि दधि आक्षि इत्येतेषामिगतानां नपुंसकलिंगाना अनडादेश भवति भादावज्ञादी परतः । सकारोंत्यविध्यर्थः । नकारेऽकार उच्चारणार्थः । भस्येत्यधिकृत्य २६५ । मनो खमम्बस्फात् । ४।४।१३४ । मसंज्ञकावयवस्य अनिरयेतस्माकारस्य खं भवति न चेत् सोऽनशब्दो मकारवकारांतात् स्फात् परो भवति । सक्थ्ना । सक्थिम्यां । सक्थिभिः । सक्ने । सक्थिभ्यां। सक्थिभ्यः | सपथ्नः । सक्थिभ्यां । सविथभ्यः । सपनः । सक्थ्नोः । समथ्नाम् । मस्य अनोखमम्बस्फादित्याधिकृत्य२६६ । षा डिश्योः । ४१४११३६ । मसंज्ञावयवस्मानि अस्य स्थाने सक्थ्यस्थियाणामनक। ५।१।५४॥ इति ।

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160