Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 75
________________ हलंताः पुंलिंगा: । ७५ याम् । “अकार अविदूषः" इति विशेषणार्थः । मित्रशब्दादम् । मित्रं दुश्यंतीति विगृषा क्विप् बाक्सः । सुवुप् स्वादयः । २७१ । षा ब्रुमुहष्णुहष्णिहां | ५ | ३ | ३६ | मुद्दा इत्येतेषां हकारस्य धकारादेशो वा भवति झलि पदान्ते च । पदे त्वं । एकाचो नारीत्यादिना भष्भावः । मित्रस्निक्क् । मित्रयुक्। मित्रद्भुग् मित्रद्रुह् । मित्रगुट् । मित्रद्रुद्द । मित्रम् । एवं कलि पदान्ते च रूपद्वयं । श्रजादौ तु संहितैव । एवं मुह्वाणउप्णु इत्येते शब्दाः । श्रनडुहुशब्दस्य भेदः । तलः स्वादयः । “एर्धे” इत्यधिकृत्य - २७२ । चतुरनहोर्षाः । ५ । १ । ७६ । चतुरनडुहोस्तदन्तस्य च गोरुकारस्य वा इत्ययमादेशो भवति घे परतः । २७३ । सावनडुहः । ५ । १ । ६४ । अनडुहो नुमागमो मवति सा परतः । सोः स्वं । हकारस्य स्फांतस्य खं । घेऽकाविति वत्वं । अनवान् । अनड्वाहौ । अनड्वाहः । संबोधने २७४ । वः कौ । ५ । १ । ८० । चतुरनडुहोस्तदन्तस्य गोरुकारस्य व इत्ययमादेशो भवति को परतः । हे अनड्वन् । हे अनवाहौ । हे अनवाहः । अनवाहम् । अनड्वाही अनङ्ग्रहः । अनलुहा | हलादी २७५ | वसुत्रसुध्वंस्वनां दः । ५३ । १०७॥ वसु शंसु ध्वंसु अनडुद्द् इत्येतेषां सकारस्य हकारस्य च पदान्तस्य

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160