Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 57
________________ अजंता: स्त्रीलिंगाः । परतः । केरेङः इति केश्व खं । हे दये । हे दये । हे दयाः । पूर्वोऽमीति पूर्वत्वं । दयां । दये। शसीति दीत्वं । दयाः । २२९ । शिवाः । ११४३१०० । चि परतः गोरावतस्य एत्वं भवति । इति एत्वमयादेशः । दवया । हलादावविशेषः । दयाभ्यां । दयाभिः । वित्सु वचनेषु सोति वर्तमाने ૧૭ २२२ | थाडापः । ५ । २ । ११७ ! आवंतस्य गोर्नि मित्तभूतस्य ङितः सुपो थाडागमो भवति स च दिदादिरिति परस्यादौ भवति । टकार श्रादेशविध्यर्थः । एच्यैप् । दयायै ! दयाभ्यां | दयाभ्यः । दयायाः । दयाभ्यां । दयाभ्यः । दयायाः । "टि चापः" इति एत्वमयादेशः । दययोः । श्रमि लम्बामित्यादिना नुद् । दयानां । दयायां । दययोः । दयासु । एवं शालामालाशुक्लादयो नेयाः । जराशब्दस्याजादौ विशेषः । अन्यत्र दयाशब्दवत् । “रोच्युः” “ वास्येयें। टीति" च वर्तमाने २२३ | अराया ङस् । ५ । १ । १७६ । जराशब्दस्य गोर्निमित्तभूतेऽजादी सुपि परतो वा उसादेशो भवति । इकारों ऽत्यविध्यर्थः । जरा । जरसौ, जरे । जरसः, जराः । हे ज़रे । हे जरे, हे जरसे । हे जराः, हे जरसः । जरसे, जरां । जरसौ, जरे। जरसः, जराः । जरसा, जरया । जराभ्यां । जराभिः । जरसे, जरायै । जराभ्यां । जराभ्यः । जरसः, I १। अस्थ स्थाने "अराया वाऽसङ् । ५ । १११६० । इति स

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160