Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 60
________________ जैनेंद्रप्रक्रियायां-- २२७ । परमोः । ५२ । ११६ । म्वतात्परस्य जितः सुपो अडागमो भवति स च टिदादिः । अटश्चेति एच्यैप् यणादेशश्च । मत्यै । मुसंशाविरहपक्षे सुसंज्ञायां मुनिशब्दवत् । मतये । मतिभ्यां । मतिभ्यः । मत्याः, मतेः । मतिभ्यां । मतिभ्यः । मत्याः, मतेः । मत्योः । मतीनां । मत्यां, मतौ। मत्योः । मतिषु । एवं शुचिचिकृतियुवतिहानिप्रभृतयः। विंशत्यादयः संख्यायामेवोपाददते संख्येयेषु च स्वलिंग स्त्रीत्वमेकरले चोपादायैव वर्तते तस्मादेकरचनांता एव । विशतिः । विशति । विंशत्या । विशत्यै, विंशतये । विशत्याः, विंशतेः । विंशत्या, विशतौ । विशतेद्वित्ववहुत्वाभिषित्सायां द्विवचनबहुवचनेऽपि भवतः । एवं पष्टिसप्तस्यशीतिनवतयोऽपि शब्दाः । त्रिशब्दस्य विशेषः । २२८ । त्रिचतुरः स्त्रियां तिमृचतसृ ।। १।१७। चतुरित्येतयोः स्त्रीलिंगेऽर्थे वर्तमानयोः यथासंख्य तिस चसस इत्येतावादेशौ भवतः सुपि परतः । २२६ । रोच्युः । ५१ । १७२ । तिस चतस इत्येतयोः ऋकारस्य रेफादेशो भवति अजादौ सुपि परतः । तिनः तिष्ठति । तिसः पश्य । तिमभिः । तिसृभ्यः । तिसम्यः । “नाम्यतिम्चतसृ" इति प्रतिषाहीत्वं न भवति । तिसृणां । तिसृषु ।। ईका रांतः स्त्रीलिंगो लक्ष्मीशब्दः लक्ष दर्शनांकनयोः । ततो "लक्षे मुट् चेति ईकारस्त्यो मुड् चागमः । ततः स्वादयः । नार्थ ईकारो त्य इति सुखं न मयति । लक्ष्मीः । लक्ष्म्यौ। लक्ष्म्यः ।

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160