Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
५८
जैनेंद्रमाक्रयायांभ्यः ।प्रामण्यः। प्रामणीभ्यां मामणीम्यः। मामण्यः प्रामम्यो। मण्यां । मै ----
१६३ । न्याम्माराम्।।२।११६। नीइत्येतस्मात् आवतात् मुसंज्ञकाच्च परस्य : आमित्ययमादेशो भवति । ग्रामण्यां। ग्रामण्योः । ग्रामीषु ! एवं अग्रणी प्रभृतयोऽपि योज्याः। भीलिंगेप्येवमेव । उन्नीशब्दस्य मेदः । गीञ् इति स्थिते नत्वं तस्य गिना योगः । को गिः । प्रादिरिति वर्तमाने
१६४ । क्रियायोगे गिः।१।२। १५७ । क्रियायां ध्वर्थेन योगे संबंघे सति प्रादयो गिसंज्ञा भवंति। के पुनः प्रादयः । प्रपराऽपसमन्ववनि?या न्यधयोऽप्यतिसूदभयश्च । प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षण्मत्र ।।१॥ इति विंशति प्रादयः ।
१६५ । तिः। १।२।५८ प्रादयः तिसंज्ञाश्च भवति ।
१९६ । प्राग् धोस्ते । १ । २ । १७५ । ते गितिसंज्ञाः शब्दाः घोः प्राग् प्रयुज्यंते । इति पूर्वप्रयोगनियमः। तत्तम्सातत्राशः कृत्वस्सुव्वद्धाकांतुम्सुम्मिनाभवित्यन्यस्वरादयो झिरित्युच्छब्दस्य शिसंज्ञायां सत्यां सुपो झिरित्युप्वचनसामर्थ्यात् मुः तत उप् । नयतीति विगृह्य-पूर्ववद् क्विबादिः । उत् म् नी इति स्थिते
१६७ । तिक्वाछुः । १।३।८३ । तिसंज्ञाः कु: माक् दुस् इस्येते च शब्दाः समस्यते नित्यं षसो भवति । पूर्ववद्
१ । अस्य स्थाने "डेराम् म्याम्नीभ्यः ।५।२। १९०" इति मन्त्र । २ । अस्य स्थाने "तिकमादयः । १ ३८१" इति महावतो
Loading... Page Navigation 1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160