Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 38
________________ जैनेंद्रमा क्रियायां- 3 १४८ । नेदमदसोऽकः । ५ । १३६ । इदमदसित्येताव्याककाराभ्यां परस्य भिसो न ऐस भवति । भिस ऐस्भावाभावामीत्वं च । कलोरमै भावः षत्वं च । अमुष्मै । अमूभ्यां । श्रमीभ्यः । अमुष्मात् । श्रमुभ्यां । अमीभ्यः । अमुष्य । ओसि एत्वे अयादेशे च कृते उत्वं मत्वं च, अमुयोः । अमीषां । अमुस्मिन् । अमुयोः । अमीषु । इदम् शब्दस्य तु भेदः । इदमिति स्थिते पूर्वयद् स्वादिविधिः । सौ१४६ । इदमो मः | ५ | १ | १८३ | इदमः सौ सुपि परतो मकारादेशो भवति । श्रत्वापवादः । नाम १५० | पुंसीदोऽय् । ५ । १ । १८६ | पुंसि वर्तमानस्य इदम इदुरूपस्य श्रय् इत्ययमादेशो भवति । टा यत्वापवादः । हल्यादिना सोः खं । अयं । त्यदाद्यत्वमन्यत्र । I १५१ । दः । ५ । १ । १८४ । इदमो दकारस्य मकारादेशी भवति सुपि परतः । इमौ । इमे । संबोधनेप्येवं । इमं । इमौ । इमान् । दायां- ..3 १५२ | टौस्यनोsa | ५ | १ | १८७ | इदमः ककारवर्जितस्य इद्रूपस्य अन इत्ययमादेशो भवति टा ओसि खुपि परतः । अनेन । १५३ | हलि खं । ५ । १ । १८७ । इदम इद्रूपस्य हलादौ सुपि परतः खं भवति । ततो दीत्वं । आभ्यां । मिसि पूर्ववद् ऐम् ३८ १ । अस्य स्थाने - इदमवसोः सकोः १५१ । ९ । इति । २ । अस्य स्थाने – अनाध्यकः | ५ | १ | १७० । इति सूत्रं ।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160