Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 10
________________ जैनेंद्रप्रक्रियायां । २६ । प्रदशार्णकंबलवसनवत्सतराहणे ।४। ३। प्रादेरैप भवति ऋणापरे । द्वयोरेकः । प्राण । दशाणं । ऋणार्ण । कंबलाणं । वसनाणं । वत्सतराण ॥ ऐपं बाधते पुनः प्रादेशः । तेन प्र ऋण । दरा ऋणं । इत्यादि । सुरु तः । दुःख ऋतः । इति स्थिते २७। ते भासे।४।३। अवर्णाताद ऋतशब्दे परतो द्वयोरेकः परस्य स्वासन्न ऐप् भवति तौ चेन्निमित्तनैमित्तको भासे भवतः । सुखार्सः । दुःखातः । सुखासः । दुःखार्तः । भासे इति किम् ! सुखेनर्तः । दुःखेनतः ॥ इह एच तिष्ठ । अध एव दृश्यते इति स्थिते--'एकि परे' इति वर्तमाने २८ एवेऽनियोगे । ४।। अवर्णातादेवशब्दे परतो द्वयोरेकः परोजादेशो भवत्यनियोगे । न चेत् स एव शब्दो नियोगविषये ऽवधारणे वर्तते । इहेव तिष्ठे । अद्येव दृश्यते । अनियोगे इति किं ! इहैवास्व । अत्रैव तिष्ठ माघ गाः । बिच पोष्ठी । स्थूल अोतुः । २१ । धौधौती से।४। । अवर्णातादोडोल्दोः परयोः परोऽजादेशो था भवति द्वेयोरेकः । पिंयोष्ठी । विबौष्ठी । स्थूलोतुः । स्थूलौतुः । से इति किं । पश्यौष्ठ देवदत्त । पश्यौतुं १ अस्य स्थान "ऋणदशप्रवत्सतरकंपलबसनानामृणे" इति वार्तिक ।२। अस्य स्थाने महावृत्ती-एतादृशमेव वार्सिक वर्तत न तु मूत्रं ॥ ३ अस्य स्थाने महावृत्ती-"पचे धानियोगे पररूप" इति वार्तिक । ४ भस्य स्थान "श्रात्यष्ठियोः सेवा पररूपं" इति धार्तिक ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 160