Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 21
________________ व्यंजन संधिः । २१ X ७१ । त्यादेशयोः | ५ | ४ | त्यसकारस्य आदेशसफारस्य च कवर्गादिरांताच्च नुमःशरश्च परस्य पत्यं मवति । इति सेः पत्यं । सर्पि करोति । सर्पिः करोति । सार्वष्करोति सर्पिप्पियति । सर्पि = पिबति । सर्पिः पिबति । धनुष्खंडयति । धनुः समति । धनुधनु फलति । धनुः फलति । अपेक्षायामिति किं तिष्ठतु सर्पिः पिन त्वमुदकं । तिष्ठतु सर्पिः पिब खमुदकं । ७२ | स्तोः शचुना शचुः । ५ । ४ । सकारतवर्गयोः कारचभ्यां योगे कारचवर्गे भवतः । सकारस्य शकार चवर्गाभ्यां योगे शकारो भवति । तवर्गस्य शकारचवर्गाभ्यां योगे चवर्गों भवति । कश्शोभते । कश्विना । मरुच्चरति । मरच्छि रति । धर्मविज्जयति । मज्जति । भृज्जति । बृहज्ज्ञषः । महाञ्झषः । तञ्जकारेण । तब्जुजवे । स्तोः चुना शत्रुरित्यनुवर्तमाने ७३ | ष्टुना ष्टुः । ५ । ४ । स्तोः सकारतवर्गयोः षकारटवर्गाभ्यां योगे षकारटवर्गौ भवतः । सकारस्य षकारटवगभ्यां योगे षकारो भवति । तवर्गस्य कारटवर्गाभ्यां योगे टवर्गो भवति । षण्ढः । कष्टकिते । कष्टकारीयति । तटीकते । तट्टकारण | तड्डीकते । तड्ढौकते । तकारेण । पदस्येत्याधकृत्य ७४ । न तोषि । ५ | ४ | पदांतस्य तर्वगस्य षकारे परतः त्वं न भवतेि । तीर्थकृत् षोडशः । महानुषंढः । तौरिति किं ? कष्फडिकः । न तोरित्यधिकृत्य -

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160