Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 12
________________ जैनेंद्रपक्रियाय- चा भवति । पक्षे अवोऽनक्षेचि, इति अवादेशो वा । गोऽय। गवानं । गो अयं । गो ईश्वरः । गो एषः । इति हि:स्थिते ३५ । अधोऽनक्षेपि । ४ । ३ । गो शब्दस्य एडोशिशब्दवर्जितेऽचि परतोऽवादेशो वा भवति । गवामं । मोऽयं । गरेश्वरः । गीश्वरः । गषः गवेषः ॥ गो इंद्रः । मो इंद्ररत्तः । ३६ । 'इंद्रे । ४ । ३ । गो शब्दस्य एकोऽव इत्यमादेशो भवति इंद्रशब्दे परे । प्रधक सुत्रकरणात नित्यं । गवेंद्रः । गद्रदत्तः ॥ गो भक्षः । ३७ । वातायनेऽक्ष । ४।। गोशब्दस्य एडोऽक्षस्थेऽचि परतो नित्यमबादेशो भवति वातायनेऽर्थे । गवाक्षः । वातायन इति किं गोऽक्षः। इति स्वरसंधिः ।। २ ॥ अथ प्रकृतिसंधिः । एवं संधाविति प्रसक्ने प्रतिषेधोयमुच्यते ३८ । "पान्नानितौ । ४ । ३ । पसंज्ञकादितिशब्दवर्जितेऽचि परतो द्वयोरेको यो विधिः प्राप्नोति स न भवति । फस्य पः । । १ अस्य स्थाने "गरिंद्र व” ४ । ३।१०१। इति सूत्र । भस्य स्थाने न किमपि सूत्रं परं, विभाषाऽन्यत्र । ४।३.१०२ । अत्रस्थव्यवस्थितविभाषामघलंन्य कार्य कृतं । ३ अस्य स्थाने "प्रकृत्यावि दिपाः । ४।३।१०३ इति सत्र।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 160