Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
स्वरसंधिः।
विजृमित ।
३० । सीमंतः केशेषु।४ । ३ । सीमंत इति निपास्थते केशविषये । सीमोगः : जीगतः : अत्र मारी. मामः ।। तब ओंकारः । अद्य ा ऋकारः । अद्य आ ऋश्यताम् । अप एहि । अद्य प्रोढा । .
३१ । ओमाडोः । ४।३। अवर्णीतादोमशब्दे आदेशेऽचि परे द्वयोरेकः परोजादेशो भवति । तवोंकारः । अद्यारः । अयात् । अपेहि । अद्योढ़ा || लोक अयं । विद्या अंतं । दधि इदं । नदी ईहते । मधु उदकं । वधू उदरं । पितृ ऋषभः । पितृ ऋकारः । पितृ सकारः । इति स्थिते
३२ स्वेऽको दीः । ४।३। खेऽचि परतः अकः स्थाने द्वयोरेको दीर्भवति । लोकामं । विद्यांतं । दधीदं । नदीहते । मधूदकं | वधूदरं । पितृषभः । पितकारः ॥ मुने अत्र | साधा अत्र । मुने अनघ । साधो अनघ । पूर्वोऽमीत्यनुवर्तमाने
३३ । पदेत्येङः । ४ । ३ । पदांतादेडो ऽकारादौ पदे परतः परः पूर्यो भवति । द्वयोरेकः । मुनेऽत्र । साधोऽत्र । भुनेउनघ । साधो ऽनघ । तकारः किं ! तयाहुः । पटवास्व । पदे इति किं ? नयनं । लवनं || गो अगं इति त्रिः स्थिते--
३३ । गोर्वे । ४ । ३ । गोरेडोऽति परतः एजादेशो १प्रस्य स्थान "सीमंतः केशव।" इति पार्तिक । २ । अस्य स्थान "एडोऽति पदांतात" ४।३१९६ । इति सूत्र।३.४ अनयोः स्थान--विभाषाऽन्यत्र । ४।३११०२।इति सूत्र ।
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 160