Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 6
________________ .६ जैनेंद्रपक्रियायां orts safer स्थाने स्थानतः स्वासन्नतालव्यो यकारो भवति । sat उर्णस्य स्थाने दंत्योयो वकारो भवति । मूर्द्धन्यस्य वर्णस्य स्थाने मूर्द्धन्यो रेफो भवति । दंव्यस्य वर्णस्य स्थाने त्यो लकारो भवति । इति नियमे कृते "यरो ङितोबा डे" इति प्रस्तुत्य 'शसे द्वे' इति 'अचो हो ऽचः' इति चाधिकृत्य - ८ । 'अद्यचः । ५ । ४ । श्रदीसंज्ञकादचः परस्य रेफहकाराद्वर्जितस्य वर्णस्य स्थाने द्वे रूपे वा भवतः । इति द्वित्वे कृते है । झलो जश् झशि | ५ | ४ | झलां वर्णस्य जश् भवति झशि परतः । इति पूर्वम्य धकारस्य दकारे कृते 'अनकं शब्दरूपं परं वर्णमाश्रयेदिति' सन्निकर्षे च कृतेदद्धयशान, दध्यज्ञान | शम्भ्यत्र, शम्यत्र । मध्यपनय, मध्वपनय । वध्वाननं, बध्वाननं । पित्त्रर्थः पित्रर्थः । लाकविः । इति च सिद्धं || त्रि अंबकः । गौरी श्राश्रयः । वायु बरं 1 भू आदि इति स्थिते इको यणभ्यः व्यवधानमित्येके । तेषां त्वाचार्याणां अचीको यहित्यत्र इक इति कानिर्देशस्ततो ऽयमर्थः । इकः परो यण् भवति श्रस्वेऽचि परतः । इति इको मध्ये यरिण सति त्रियंत्रकः । गौरीयाश्रयः । वायुवंबरं । भूवादिः । यणादेशे 4 1 वृत्ति १ अस्य स्थाने महावृत्तौ - अनधि । ५ । ४ । १३१ । इति सूत्र पिम्यते ।२ अस्य स्थाने महावृत्तौ झलां जश् झशि | ५ | ४|१२८ | इति सूत्रं वर्तते । ३ "भूषादीनां वकारोऽयं लक्षणार्थः प्रयुज्यते । इको यभिर्व्यवधानमेकेषामिति संग्रहः ॥" इति महावृत्तौ !

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 160