Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 4
________________ जनप्रक्रियायांवर्गेषु साटमंतःस्थेष्वीषच्च विवृतं त्वचि । ईपच्चोष्मस्थयणे च संवृत्त करणं विदुः ।। इति स्वग्रहणविभागः। तत्र म इति प्रसंज्ञाकारः | उदातानुदाचस्वरितश्चेति त्रिप्रकारः । पुनरपि प्रत्येकं संज्ञकोऽकसंझकथेति द्विपमेदः । इति पोहा । एवं वीरेवं पः । इत्येवमष्टादशात्मकमवणे ब्रुवते । आह च-- प्रदीपाठ्यप्रभेदाच्च जैस्वोपनयेन च । संज्ञेतरभेदादः संख्यातो ऽष्टादशात्मकः ।। स च परस्परस्थ स्त्रो भवति । तथा इवर्णः। तथा उपर्णः । तथा भवर्णः । तथा लवर्णः । लुवर्णस्यानुकरणादन्यत्र दीर्नास्ति । एषां पा न संति । ते द्वादशप्रभेदाः । यवला द्विपभेदाः । ह संज्ञका अङसंज्ञकाति । रेफस्योष्मणां च स्वे न संति । ययों वर्येण स्वमेति । शस्ने संव्यवहारप्रसिद्धये संज्ञारूपाणि मदश्यते । तत्र:-अण् । अक् । इक् । उक् । एङ् | अच् । इच् । पच् । ऐच् । अणू । इण् । यण् । अम् । यम् । सम् | यम् । झण् । भए । अश् । हश् । चश् । मश् । जम् । बश् । छन् । यय् मय् । झम् । वय् । यर । झर। खर । चर । शर। भल् । हल् । वल्! झल् । शल् । इत्येकोनचत्वारिंशत्प्रत्याहाराः । 'वभाह-.. शङअवैश्वतस्रः पाद् द्वे संज्ञे कणमैनव । समाभ्यामष्ट शेनेता पहलाभ्यां दंशन ताः ॥ कादिः

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 160