Book Title: Jainendra Prakriya Part 1 Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri Publisher: Bharatiya Jain Siddhant Prakashini Sanstha View full book textPage 2
________________ जैनेंद्रप्रक्रियायां-- १।सात्मेतादिः ।११। इता सहोच्चार्यमागोवर्णः समुदायो वा आदिभूतस्तन्मध्यपतितानां संज्ञा भवत्यात्मना सह । कथमित्संज्ञा २। अप्रयोगीत् । १।२। इद्द शास्त्रे संव्यवहारायोपदिश्यमानो वर्ण: समुदायो वा यो लौकिकशब्दप्रयोग न श्रूयते स इत्संज्ञो भवति । शास्त्रे कार्यार्थमापद्यमानो लोके चालूयमाणो यः स इत्संझो भवति इत्यर्थः । एवं अच् हल् बल् इत्यादयो योज्याः । यस्येत्संज्ञा तस्य लोपः । कथं पुनरिहानुपदिष्टा द्विमात्रत्रिमात्रा दीर्वप्लुता गृह्यते । स्वग्रहणात् । कथं--- ३। स्वस्थाभाध्योऽत्परोऽणुदित् ।१ ।१ ।, अण च उदिच्च गृह्यमाणः स्वस्य ग्राहको भवति आत्मना सह : भाव्यं तपरं च वर्जयित्वा । इत्यणा द्वित्रिमात्राणां ग्रहरा भवति। कोऽयं भाव्यः---- आदेशः प्रत्ययश्चैव कटमितो हि लक्षणे । भाव्यशब्दन पंचते कथ्यते देवनंदिभिः ।। तपरं किं नाम तात्परं च तत्पूर्वं च स्वं न गृह्णात्य कुलं ! विग्रहद्वयसंकल्पाद्यथाऽदेबिति स्मृतौ ॥ १। अस्य स्थाने महावृत्ती अंत्यनेतादिः ।११। ७३ । इति सूत्रमुपलभ्यते ।२ अस्य स्थाने महावृत्ती कार्याधाऽप्रयोगात ! १।२।३ । इति सूत्रं वर्तत । ३ अस्य स्थाने महावृत्ती-अणुदिस्वस्यामनाऽभावनाऽतपरः । १।१।७२ । इति सूत्रं दृश्यते ।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 160