Book Title: Jainendra Prakriya Part 1 Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri Publisher: Bharatiya Jain Siddhant Prakashini Sanstha View full book textPage 5
________________ स्वरसंधिः । ५ भाकालो प्रदीपः।१।११ एकमात्रकारोऽच. म इति संज्ञो भवति । द्विमात्रकालोऽच् दी इति संशो भवति । त्रिमात्रकालोऽच् ॥ इति संज्ञो भवति । तथाह--- एकमात्रः प्रसंशः स्याद् द्विमानो दीरितीरितः । त्रिमावस्तु प इत्युक्तो हल्सई त्वर्द्धमात्रिकं ।। वगैप्यायो द्वितीयश्च शषसा अप्योषकाः । तृतीयतुर्यवर्णाः म्युर्महाप्राणा संयुप्ताः ।। इति मलाहारानप्रवेशः समाः ॥ १॥ सधेनाम्नः समासस्य हृद्विधर्मिकृतारपि। समासादसंझप्य प्रक्रियामवतारये ॥१॥ तत्र प्रथम तायत्संधिमनुवर्णायष्यामः । तद्यथा-क: संधिःपूर्वोत्तरवर्णानां परस्परमव्यवधानेन संधानं संधिरविराम इत्यर्थः । दधि अशान । शमी अत्र । मधु अपनय । वधू आननं । पितृ अर्थः । लू आकृतिः इत्येवं व्यवस्थिते बुद्ध्या कार्यार्थमिकारादीन् अपकृप्य संधावित्यधिकृत्य ६। अचीको यण । ४ । ३ । इक यणादेशो भवति अचि परतः । इत्यनियमेन यणप्राप्ते ७। 'स्वासनः ।१।१। इहास्वासनस्वासमप्रसंगे स्मानार्थगुणप्रमाणैर्यथास्यमासन्न एव विधिर्भवति | इति ताल । अस्य स्थाने महावृत्तौ स्थानतरतमः १।१ । ४६ । इति पाणनीयवासूत्रमुपलभ्यते ।Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 160