Book Title: Jainendra Prakriya Part 1 Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri Publisher: Bharatiya Jain Siddhant Prakashini Sanstha View full book textPage 7
________________ स्वरसंधिः । न पूर्ववत् त्र्यंबकः इत्यादिः ॥ ने अनं । लो अनं । रै श्री । नौ श्री इति स्थिते अत्रीको यणित्यतः अचीति वर्तते JALJ १० | 'एचोऽयवायाव् | ४ | ३ | एचः स्थाने अि परतः अय् अव् आय् यात् इत्येते आदेशाः भवति । ११ | यथासंख्यं समाः । १ । २ । यदा उद्देशिनो ऽनुद्देोशनश्च समा भवंति तत्र संख्यामनुक्रम्य परिपाद्या भवति । इति प्रथम संख्यस्य एकारस्य स्थाने प्रथमसंख्यो अय् भवति । एवं सर्वत्र | ओकारस्य व् | ऐकारस्य श्रय् / औकारस्य आव् इति कृते --- नयनं, लवनं, रायौ, नावौ । एच इति किं । त्वमत्र । अचीति किं गोकुलं । | १२ । 'गव्यूतिरध्यमाने । ४ | ३ | गोशब्दस्य एचो अवादेशो निपात्यते अध्वपरिमाणे ऽर्थे । गवां यूतिः गव्यूतिः । यध्वपरिमाण इति किं ? गोयूतिः ॥ देव इंद्रः । माला इयं । श्र इहि । गंध उदकं । बाला ऊढ़ा । श्रर्द्ध ऋचः । श्र ऋकारः । महा ऋषिः । परम ऋषिः । तव लृकारः इति स्थिते - अचीत्यनुवर्तमाने १३ । आदें । ४ । ३ । अवर्णादचि परतः एप् भवति । क एप् । १४ । अदेङेप् | १ । १ । अकार एकार ओकारश्व - Ab १ । अस्य स्थाने महावृत्तौ पच्चो ऽयवायावः । ४ । ३ । ६६ । इति सूत्र वर्तते । २ अस्य स्थाने महावृत्तौ - 'गोतावध्यपरिमाणे इति वाकिमुपलभ्यते ।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 160