Page #1
--------------------------------------------------------------------------
________________
कथासंग्रह
श्री प्रेम-भुवनभानु-पद्म-सद्गुरुभ्यो नमः । श्री जैन कथा संग्रह........(भाग-१)। (१) श्री अगडदत्त कथा
(८) श्री दामनक कथा (२) श्री पाल गोपाल कथा
(९), श्री वंकचूल कथा (३) श्री कामकुंभ कथा
(१०) श्री शीलवती कथा (४) श्री सुदर्शनश्रेष्ठि कथा
(११) श्री रोहिणी अशोकचन्द्र कथा (५) श्री पुण्यसार कथा .
(१२) श्री नर्मदासुन्दरी कथा (६) श्री स्कन्दाचार्य कथा
(१३) श्री मृगसुन्दरी कथा (७) श्री सुभ्मचक्रवर्ति कथा (१४) श्री अहन्नाम प्रथम स्थानक कथा - (देवपाल)
(१५) मेघनाथ मदनमंजरी कथा प्रेरणा - आशीर्वाद:- प.पू. वैराग्यदेशनादक्ष आचार्यदेव श्रीमद् विजय हेमचंद्रसूरीश्वरजीमहाराजा...
संपादक: प.पू. मुनिराज श्री कल्याणबोधि विजयजी महाराज.
प्रकाशक:-श्री जिनशासन आराधना ट्रस्ट वीर सं-२५२० वि.सं. २०५०
मुल्य रू. १००/
॥२॥
Page #2
--------------------------------------------------------------------------
________________
- :દ્રવ્ય સપ્લાયક: -
कथासंग्रह
પ.પૂ. અધ્યાત્મયોગી આચાદવ શ્રીમદ્વિજય કલાપૂર્ણસૂરિ મ.સા. ના આજ્ઞાવર્તી સાધ્વીજીશ્રી ચંદ્રરેખશ્રીજી મ.ના ઉપદેશથી શ્રી રપર જેન વે.મૂ. સંઘે
શ્રી જૈન કથાસંગ્રહ ભાગ - ૧
નામના ગ્રંથનો સંપૂર્ણ લાભ લીધેલ છે... ટ્રસ્ટ તેમણે કરેલી શ્રુતભક્તિની ભૂરિ ભૂરિ અનુમોદના કરે છે.....
લી. શ્રી જિનશાસન આરાધના ટ્રસ્ટ
III
Page #3
--------------------------------------------------------------------------
________________
कथासंग्रह
પ્રાપ્તિ સ્થાન
શ્રી જિનશાસન આરાધના ટ્રસ્ટ સોપ નં. ૫ બદ્રિકેશ્વર સોસાયટી મરીન ડ્રાઈવ ઈ રોડ - મુંબઈ ૨.
શ્રી જિનશાસન આરાધના ટ્રસ્ટ મૂળીબેન અંબાલાલ જૈન ધર્મશાળા સ્ટેશન રોડ - વીરમગામ.
શ્રી જિનશાસન આરાધના ટ્રસ્ટ કનાસાનો પાડો - પાટણ. ઉ.ગુ.
Page #4
--------------------------------------------------------------------------
________________
कथासंग्रह
પ્રકાશકીય શ્રી જિનશાસન આરાધના ટ્રસ્ટ સાત ક્ષેત્ર પૈકી આગમોના પુનરુદ્ધારનું ભગીરથ કાર્ય કરી રહ્યું છે....લગભગ ૧૫૦ થી ઉપર આગમાદિ પ્રાચિન પ્રતિઓની ૪૦/૪૦ નકલ કરી ભારતભરના સંઘોમાં ભેટ રૂપે મોકલી આપી છે. ને હજી આ શ્રતોદ્ધારનું કાર્ય દેવ ગુરુની અસીમ કૃપાથી ચીલ ઝડપે ને સુંદર રીતે આગળ વધી રહ્યુ છે.
આજે શ્રી જૈન કથાસંગ્રહ ભાગ-૧ ને પુનઃ પ્રકાશીત કરતા ટ્રસ્ટ અત્યંત આનંદ અનુભવે છે. પૂર્વના મહર્ષિઓએ જે આદર્શ મહાપુરુષોના જીવન ચરિત્રનું આલેખન કર્યું છે તે નાની નાની છુટી છવાયી ને અદ્ભુત આદર્શરૂપ કથાઓ પુનઃ સંપાદિત થતા એક વિશિષ્ટ કથા સંગ્રહ ગ્રંથ જૈન સંઘમાં પુનઃ પ્રકાશીત થઇ રહ્યો છે...
કથાઓના પુર્વ પ્રકાશક પ્રત્યે આ પ્રસંગે ખૂબજ કૃતજ્ઞતા વ્યક્ત કરીએ છીએ. મુનિશ્રી કલ્યાણબોnિ વિજયજી મહારાજે આ કથા સંગ્રહને સંપાદિત કરવાનો સુંદર પ્રત્યને કર્યો છે...
અંતે આ મહાપુરુષોના કથાચરિત્રના વધુ ને વધુ વાંચનથી તેના આદર્શોને સામે રાખી અધ્યાત્મિક વિકાસની કેડીએ સૌ કોઈ આગળ વધતા રહે એજ એક અભ્યર્થના
લી. શ્રી જિનશાસન આરાધના ટ્રસ્ટ ટ્રસ્ટીઓ ચંદ્રકુમારભાઈ બી. જરીવાલા
લલિતભાઈ આર કોઠારી નવીનભાઈ બી. શાહ
પુંડરીકભાઈ એ. શાહ.....
Page #5
--------------------------------------------------------------------------
________________
कथासंग्रह
?
૧
બે શબ્દ..... • પ્રસ્તુત જૈન કથા સંગ્રહ ભાગ-૧ ના પુન સંપાદનનો મુખ્ય સ્રોત પૂજ્યપાદ વૈરાગ્યદેશનાદક્ષ ગુરુદેવજી આ.શ્રી. વિજય | હેમચંદ્રસૂરીશ્વરજી મહારાજાનું પ્રેરણાબળ તથા આશીર્વાદ...
ચાર અનુયોગ પૈકી કથાનુયોગ એ બધા જ પ્રકારના જીવો માટે તરવાનું એક સરળ ને અમોઘ સાધન છે...... પૂર્વ આ મહાપુરુષોના અદ્ભુત જીવન ચરિત્રના શ્રવણથી પણ પ્રમાદની ભેખડો તુટી પડતા અધ્યાત્મિક માર્ગે ઉત્ક્રાંતિ કરવાનું અનુપમ ( કૌવત પ્રગટ થાય છે. તે મહાપુરૂષોનું આલંબન ધૂતારાની ગરજ સારે છે......૨
ને હું પણ જ્યારે એ માર્ગે પ્રયાણ કરુ ? તેમના જેવું આદર્શ જીવન હું પણ કેમ જીવી ન શકું ? પરિષહો ને ઉપસર્ગોની. * વણઝાર વચ્ચે તેમના જેવું વીર્ય ને પરાક્રમ હુ પણ કેમ ફોરવી ન શકું?' વિ.વિ. વિચારધારા આદર્શ જીવન જીવવાની અંત:પ્રેરણા
અર્પે છે.... માટે જ કથાનુયોગની મહત્તા જૈન દર્શનમાં વિશેષ છે....ને તેથી જ દીક્ષિત બનીને કઠોર જીવન જીવનારા ને છઠ્ઠા ગુણસ્થાનકવાળા મહાત્માઓએ સદાચારમય જીવન જીવનારા સુશ્રાવકો ને સંકટોના વમળમાં પણ શીલવ્રતને અખંડીત રાખનાર
પતિવ્રતા મહાસતીઓના ચરિત્રો લખ્યા છે, એકબાજુ કહેવાય છે કે “ગીહીણો વેયાવડીયું ને કુજા' ગ્રહસ્થોની વૈયાવચ્ચ ને T કરવી અથતુ તેના સંસર્ગમાં ન આવવું - તેની સાથે સંબંધ ન વધારવો - તેની વૈયાવચ્ચાદિ ન કરવા -ને બીજી બાજુ તેમના જ
* ચરિત્રો લખવા ? આ જ જૈનશાસનનો અનેકાંતવાદ છે. આ પ્રસ્તુત કથાસંગ્રહમાં મેં તો કશુ જ કર્યું નથી. આ બધા કથા ગ્રંથો જુદા જુદા ભંડારોમાં છુટાછવાયા હતા.... કેટલાક 1ી કથાનકોની એકાદ બે પ્રતિઓ માંડ મળે તેવી દુર્લભ હતી.....બધી જ પ્રતિઓ લગભગ અપ્રાપ્ય જેવી ને જીર્ણપ્રાયઃ હતી, તેથી જ તેને પુનર્મુદ્રિત કરવાનું નક્કી કર્યું.......
જ .
.
Iધા
Page #6
--------------------------------------------------------------------------
________________
कथासंग्रह
- યમતિ આ ગ્રંથનું સંપાદન કર્યું છે....સંદર્ભોના અનુસંધાનાદિ દ્વારા કવચિત્ અશુદ્ધિઓ દૂર કરવાનો યથામતિ પ્રયાસ કર્યો છે.... કયાંક અધરા શબ્દોના સરળ પર્યાયવાચી શબ્દો કે અર્થ નીચે ટીપ્પનકમાં મુકાયા છે... બધાજ ગ્રંથો સરળ સંસ્કૃત ભાષામાં હોઇ સંસ્કૃતના પ્રાથમિક અભ્યાસુઓને આ કથાગ્રંથ ખૂબ જ ઉપયોગી થઇ પડશે.... મહાપુરૂષોના • આદર્શજીવન ચરિત્રો- શૈલીની રોચકતા-ભાષાની સરળતા વિ.વિ. દ્વારા આ ગ્રંથ અનેક આત્માઓને અનેક રીતે ઉપયોગી થઇ પડશે.... આ કથાઓ પૈકી અદકાચાર્ય કથા શુભવર્ધનગાણી
શ્રીપાલ ગોપાલકથા કીર્તિસૂરિવર્ય રોહિણી અશોકચંદ્રકથા કનક કુશલ સુદર્શનશ્રેષ્ઠિ કથા શુભાશીલગણિ
દેવપાલ કથા જિનહર્ષગણિ પુણ્યસાર કથા ભાવચંદ્રસૂરિત છે... અન્ય કથાઓના કર્તાના નામો જણાવાયા નથી બધીજ કથાઓ નાની પણ રોચક છે.... ૫.પૂ. ગુરુદેવશ્રી આ.શ્રી. વિજય હેમચંદ્રસૂરિ મ. ના આશીર્વાદથી કથા સંગ્રહ ભા-૧ ના પ્રકાશન બાદ અન્ય S છુટીછવાઈ અનેક કથાઓને સંગ્રહિત કરી સંપાદન કરવાની ભાવના છે... કે પ્રસ્તુત કાર્યમાં પાટણના પંડિતવર્ય ચંદ્રકાંતભાઈ તથા ખંભાતના પંડિત રાજુભાઈ સંઘવીનો પણ સહકાર મળેલ છે....
અંતે પ્રસ્તુત કથાગ્રંથના વાંચન મનન થી અનેક આત્માઓ મહાપુરુષોના અદભુત આદર્શો અને આલંબનોને નજર સમક્ષ * રાખી તેમના માર્ગે આગળ વધવાનો પ્રયત્ન કરવા દ્વારા આત્મહિત સાથે
એજ અભ્યર્થના.... મુનિ કલ્યાબોધિ વિજયજી
.
III
Page #7
--------------------------------------------------------------------------
________________
॥अहम्॥
॥ॐ ऐं नमः॥ श्री प्रेम-भुवनभानु-पद्म-सदगुरुभ्यो नमः
श्रीअगडदत्त
चरित्रं
888888
388888
॥ श्रीअगडदत्तचरित्रम् ॥
® अत्रैव भरते पुण्य-पीयूषकमलाकरे ॥ पद्माश्रितं पद्ममिवा-ऽभवच्छङ्गपुरं पुरम् ॥१॥ न्यायान्यायक्षीरनीर-विवेचनविचक्षणः ॥ राजहंसोऽ- 0 ॐ भवत्तत्र, गुणैर्नाम्ना च सुन्दरः ॥२॥ शक्रस्येव शची तस्य, सुलसाख्या महिष्यभूत् ॥ सर्वाङ्गसुभगालोक-नैत्राध्वगसुधाप्रपा ॥३॥ यथा® मनोरथं भोगा-नुपभुञानयोस्तयोः ॥ बभूवागडदत्तातो, नन्दनः सुन्दराकृतिः ॥४॥ पित्रोर्मनोरथैः सार्ध, वर्धमानः क्रमेण सः ॥ प्राप ॐ तारुण्यमस्वर्ण-रत्नं सर्वाङ्गभूषणम् ॥५॥ लोकम्पृणस्य तस्योवी-दयितस्य सुतोऽपि सः ॥ जनोद्वेगकरो जज्ञे, भानोः पुत्र इवान्तकः ॥६॥
स हि हिंसाप्रियोऽलीकवादी धर्मार्थवर्जितः । रममाणोऽन्यरामाभि-नि:शवं गर्वपर्वतः ॥७॥ मांसाशी मद्यपो यूत-रतिव्यूतो वृतो विटैः ॐ॥ वेश्यावृन्दैरनुगतोऽन्वहं तत्रा-भ्रमत्पुरे ॥८॥ [ युग्मम् ] ततो विमुक्तमर्यादं महोन्मादमुद्रीक्ष्य तम् ॥ व्याकुलाः सकला: पौरा, भूपायेति
व्यजिज्ञपन् ॥९॥ स्वामिस्त्वदीपपुत्रेण, षण्ढवत्स्वैरचारिणा ॥ उद्वेजिता वयं भूरि-भुजगेनेव मूषकाः ॥१०॥ न च वाच्यं मत्सुतो वः, ॐ Go १राजश्रेष्ठः । २ अध्वगः मुसाफरः । ३ पृथ्वीपतेः । ४ पमः । ५ मांसभक्षक।
Page #8
--------------------------------------------------------------------------
________________
श्रीअगडदत्त चरित्रं
कथमुद्वेजयेदिति १ ॥ क्षीरोदादपि सम्भूतः, कालकूटो न हन्ति किम् ? || ११|| अनाचारा न ये स्वप्नेऽप्यभवन् भवतां पुरे । ते सर्वेपि तदाचार्यै-णेवानेन प्रवर्त्तिताः ||१२|| न चैवं चेष्टमानस्य, तस्योपेक्षा वरीयसी ॥ दाहाय जायते वह्नि-रिवान्यायो ह्युपेक्षितः ||१३|| इत्यादिभिर्लोकवाक्यै - राकर्ण्य सुतचेष्टितम् ।। मर्यादाजलधिर्भूयः कोपाटोपाददोवदत् ||१४|| अरे ! कुमारं वदत, यन्मे देशाद् ब्रज द्रुतम् ॐ ॥ अतः परं तवान्यायं, सहिष्ये न हि सर्वथा || १५ || पुत्रोप्यन्यायकृन्न्याय - तत्परैः परिहीयते । न हि कर्णापहं स्वर्णं, केनापि परिधीयते ॥ २ ॥ ॐ ॥ १६ ॥ इदञ्च वचनं राज्ञो, जनश्रुत्या निशम्य सः ।। खड्गपाणिरहङ्कारा - त्कुमारो निरगाद्बहिः || १७ ।। उल्लङ्घयाद्रिसरिद्ग्राम- पुरारण्यानि ॥ २ ॥ " भूरिशः ।। गङ्गाजलाप्लुताभ्यण, पुरीं वाराणसीं ययौ ॥ १८॥ स चापरिचितयत्वेन, केनाप्यविहितादरः ।। बभ्राम विमनास्तत्र, यूथभ्रष्ट " इवैणकः ।। १९ ।। भ्रमंश्चैवं महात्मानं, शास्त्राकूपारपारगम् ।। कृपावन्तं पापभीरुं, गम्भीरमुपकारिणम् ||२०|| रथाश्वगजशिक्षाश्व, शिक्षयन्तं नृपाङ्गजान् ।। क्वचित्पवनचण्डाख्यं, कलाचार्यं स दृष्टवान् ||२१|| [ युग्मम् ] तं च प्रेक्ष्य कुमारोऽन्त-रविन्दत परां मुदम् । निर्वापयन्ति सन्तो हि, दर्शनेनापि चन्द्रवत् ||२२|| अमुं कलाचार्यरविं प्रतिभाभानुभासुरम् ।। श्रये तमोऽपनोदार्थ - मिति चान्तरचिन्तयत् ॥२३॥ तत्पादकमले नत्वो- पाविशच्च तदन्तिके । कुतस्त्वमागा इति तं कलाचार्याऽपि पृष्टवान् ||२४|| एकान्तेऽथ तमाहूय, कुमारश्वरितं निजम् || जगाद सकलं सत्य - मित्यूचे च कृताञ्जलिः ||२५|| स्वामिन् ! दुर्मतिना क्रीडा - रतिना मयका पुरा ।। कलाभ्यासः कृतो नास्ति, नास्तिकेन दमो यथा ||२६|| चिकीर्षामि कलाभ्यासं, पूज्यानामन्तिके ततः ॥ निष्कलो हि पुमान् विश्वे, पशोरप्यतिरिच्यते ॥२७॥ ततोऽलपत्कलाचार्य:, परोपकृतिकर्मठः ॥ वत्स ! मत्सदने स्थित्वा, कलाभ्यासं कुरुष्व हे ! ||२८|| किन्तु त्वया स्ववंशादि - प्रकाश्यं नैव कस्यचित् ॥ इहत्यभूपत्वत्पित्रो - र्नास्ति तुष्टिर्मिथो यतः ॥ २९ ॥ कुमारोऽपि वचस्तस्य तत्तथा प्रत्यपद्यत । ततस्तं सार्धमादाय, निजं धाम जगाम सः ||३०|| भ्रातृव्योऽयं ममायात, इति पत्न्यै जगाद च । जननीमिव तां भक्त्या, कुमारोप्यनमत्ततः ॥ ३१ ॥ ततः सा १ मृगकः । २ अकूपार समुद्रः । ३ प्रतिभा बुद्धिः नवनवोन्मेषशालिनी ।
9890001
Page #9
--------------------------------------------------------------------------
________________
॥३॥
स्नपयित्वा तं, भोजयामास सादरम् ॥ कलाचार्योप्यदात्तस्मै, वस्त्राण्याभरणानि च ॥३२॥ इदं मदीयं तुरग-सदनस्यन्दनादिकम् ॥ स्वकीयं
भवता ज्ञेयं स्थेयं चात्रेत्युवाच च ॥३३॥ ततः कुमारः सन्तुष्ट-चेतास्तस्य गृहे वसन् ॥ प्राच्या विमुच्य दुश्चेष्टाः, कलाभ्यासपरोऽभवत् श्रीअगडदत्त ॥३४॥ विनयामृतवान् लोक-कैरवाणि प्रमोदयन् ॥ सोऽग्रहीदल्पकालेन, चन्द्रवत्सकलाः कलाः ॥३५॥ मा विस्मरन्त्विमा भूरि-भाग्यैर्लन्धा चरित्रं ममेति सः ॥ कलापरिश्रमं चक्रे, गृहोद्यानगतोन्वहम् ॥३६॥ तस्योद्यानस्य पार्श्वे च, चारुवातायनाञ्चितम् ॥ अभूद्विशालमुत्तुङ्गं, श्रेष्ठस्य ॥३॥ श्रेष्ठिनो गृहम् ॥३७॥ तत्र चासीत्सुता तस्य, नाम्ना मदनमञ्जरी ॥ स्वर्वधूगर्वसर्वस्व-सर्वकषवपुलता ॥३८॥ सा च नित्यं गवाक्षस्था,
तं ददर्श नृपाङ्गजम्॥ प्राक्षिपत्तं प्रतिप्रेम्णा, पत्रपुष्पफलादि च ॥३९॥ राजाङ्गजस्तु नो सम्यक्, तां मृगाक्षीमुदैक्षत ॥ विद्याग्रहणलोभेन, गुरोराशझ्या तथा ॥४०॥ अन्यदा मदनोन्माद-विवशा सा वशा द्रुतम् ॥ जधानाशोकगुच्छेन, तं कलाभ्यास तत्परम् ॥४१॥ तदा त्वगडदत्तस्तां, सविशेषं निरक्षत ॥ नित्यं नितम्बिनीसङ्गे, कस्य वा स्यान्मनो दृढम् ? ॥४२॥ सम्पूर्णचन्द्रवदनां, विनिद्राम्भोजलोचनाम् ॥ स्वर्णकुम्भाभवक्षोजा, पल्लवाताम्रपाणिकाम् ॥४३॥ प्रादुर्भूतैर्बहिर्मूर्ते-रनुरागलवैरिव ॥ किङ्केल्लिपल्लवैश्छन्ना, मूर्तामिव वनश्रियम् ॥४४॥ लिप्तां स्वर्णद्रवेणेव, पीयूषेणेच निर्मिताम् ॥ तां वीक्ष्य विस्मितश्चित्ते, कुमारो ध्यातवानिति ॥४५॥ [ त्रिभिर्विशेषकम् ] किमियं कमला नाग-कनी देवाङ्गनाऽथवा ॥ विद्याधरी वा मत्पुण्यैः, प्रत्यक्षा वा सरस्वती ? ॥४६॥ ध्यात्वेत्यूचे च तां सुभु !, काऽसि त्वं कस्य वा सुता ? ॥ मां कलाभ्यासरक्तश्च, परिमोहयसे कुतः ? ॥४७॥ सानन्दा सा ततः प्रोचे-नाम्ना मदनमञ्जरी ॥ बन्धुदत्ताभिधश्रेष्ठि
मुख्यस्य तनयाऽस्म्यहम् ॥४८॥ इहैव हि पुरे यूना, केनाप्यस्मि विवाहिता ॥ इदं तु मन्दिरं विद्धि, मत्पितुर्गुणमन्दिरम् ॥४९॥ त्वां ७० च दृष्ट्वा जगज्जैत्र-रूपं चित्ताजभास्करम् ॥ जातास्म्येषा महाभाग !, त्वदेकायत्तजीविता ॥५०॥ मारेधिकारिरूपस्त्वं, यतःप्रभृति वीक्षितः
॥ ततः प्रभृति मामुच्चै-र्बाधते घस्मरः स्मरः ॥५१॥ कामदाघज्वरोच्छिंत्त्यै, नित्यं त्वदर्शनामृतम् ॥ पिबामि स तु तेनापि, वृद्धिमेव छ २-४ कामः । ३ भक्षकः । ५ उच्छित्तिः शान्तिः ।
8888888888
Page #10
--------------------------------------------------------------------------
________________
ॐ प्रयात्यहो ! ।। ५२ ।। अमृतस्यापि तन्नून-मसाध्योऽसौ महाज्वरः । नो चेत्तद्भोजनादेव सन्ताप्यन्तेऽमुना कथम् १ || ५३ ।। त्वत्सङ्गमैकगोशीर्षॐ साध्योऽयमथवा ज्वरः ।। परःशतैरपि परै- हीयते भेषजैः कथम् ? ॥ ५४ ॥ तद्दोषज्ञोपचारं मे, न करिष्यति चेद्भवान् ।। तदावश्यमयं जन्तुः, परलोकं गमिष्यति ॥ ५५ ॥ यथा निर्वापिते नेत्रे, दर्शनेन श्रुती गिरा ।। तथा निर्वापय स्वाङ्ग सङ्गमेनाङ्गमप्यदः || ५६ ॥ इति तद्वाक्यमाकर्ण्य कुमारोन्तरचिन्तयत् ॥ नूनं कामानलप्लुष्टा, प्राप्नुयात्प्रन्तमप्यसौ ॥५७॥ “ प्राणिनां हि सकामानां शास्त्रे प्रोक्ता दशा दश ।। तत्रायायां भवेच्चिन्ता ऽपरस्यां सङ्गमस्पृहा ॥ ५८।। तृतीयायां तु निःश्वास- श्वतुर्थ्यां तु स्मरज्वरः ।। देहे दाहश्च पञ्चम्यां षष्ट्यां स्याद्भोजनारूचिः ॥ ४ ॥ ८ ।। ५९ ।। सप्तम्यां तु भवेन्मूर्च्छा -ऽष्टम्यामुन्माद उल्वणः ।। नवम्यां प्राणसन्देहो, दशम्यां प्राणविच्युतिः ||६० ||” तदसौ सुन्दरी मा स्म,
म्रियतां मद्वियोगतः । ध्यात्वेत्यूचे कुमारस्तां, गिरा पीयूषकल्पया ॥ ६१ ॥ मृगाक्षि ! सुन्दराख्यस्य, राज्ञः शङ्खपुरेशितुः ।। प्रथमं नन्दनं नाम्नाऽगडदत्तमवेहि माम् ||६२|| कलाचार्यान्तिके कर्तुं कलाभ्यासमिहागमम् ॥ त्वत्सेवने तु नायान्ति, कला रुष्टा इवाङ्गना: ॥ ६३ ॥ तदुत्सुकोऽपि नेदानीं, त्वया सङ्गन्तुमुत्सहे । इतो व्रजंस्तु हृत्वा त्वां गमिष्यामि न संशयः ॥ ६४ ॥ इत्याद्युक्त्वा कथञ्चित्तां, स्वस्थीकृत्य नृपाङ्गजः ।। जगाम गेहमुयाना - तद्रूपाक्षिप्तमानस: ।। ६५ || अन्यदा भूपभूरश्वा रुढो राजपथे व्रजन् ।। तुमुलं रोदसीकुक्षि-म्भरिं श्रुत्वेत्यचिन्तयत् ।।६६।। किं चुक्षोभ पयोराशी - र्जज्वाल ज्वलनोऽथवा ॥ वैरिसैन्यमुतायातं तडिद्वा पतिता क्वचित् ॥ ६७॥ ध्यायनेवं ददर्शैकं, कुमारो मत्तदन्तिनम् । मूलादुन्मूलितालानं, पर्यटन्तमितस्ततः ।। ६८ ।। निषादिना परित्यक्तः, कुशिष्य इव सूरिणा ।। महाबलैः पादपातैर्न्यश्चयन्निव मेदिनीम् ॥६९॥ मारयन् पशुमर्त्यादीन्, गृहहट्टादिं पातयन् ।। सोऽपि व्यालः क्षणात्काल, इवाभ्यागान्नृपाङ्गजम् ॥७०॥ [ युग्मम् ] तदा च लोकाः प्राकारा-गारादेरुपरि स्थिताः ॥ मुच मुच व्यालमार्ग-मिति राजाङ्गजं जगुः ॥ ७१ ॥ कुमारस्तु हयं हित्वा, तूर्णमालास्त हस्तिनम् ।। ततस्तं प्रति मत्तेभो, दधावे क्रोधविह्वलः ||७२ || उत्तरीयं पुरस्तस्य कुमार: प्राक्षिपत्ततः ॥ दन्तप्रहारांस्तत्रादा-द्रोषान्धः १ कर्णौ । २ कामाग्निदग्धा । ३ मरणम् । ४ द्यावाभूमी ५ विद्युत् । ६ हस्तिपकेन । ७ गजः ।
श्रीअगडदत्त
चरित्रं ॥ ४ ॥
Page #11
--------------------------------------------------------------------------
________________
॥५॥
सिन्धुरस्तु सः ॥७३॥ पृष्ठे गत्वा कुमारोऽथ, गाढमृष्ट्या जघान तम् ॥ अवलिष्ट ततस्तूर्ण, कुमारमभिकुञ्जरः ॥७४॥ तत्पृष्ठस्थः स्वयं
भ्राम्यन्, प्रहरंस्तं च मुष्टिभिः ॥ चक्रभ्रमेणाभ्रमयत्, कुमारस्तु द्विपं चिरम् ॥७५।। भ्रामं भ्रामं च निर्विण्णं, तं गजं सुलसाङ्गजः ॥ms श्रीअगडदत्त आरुरोह महासत्त्वः पारीन्द्र इव पर्वतम् ॥७६॥ वशीकृतद्विपं तं च, वीक्ष्य सौधोपरि स्थितः ॥ भूपो भुवनपालाख्यः, प्राज्यं विस्मय-m
चरित्रं मानसे ॥७७॥ सुर्याचन्द्रमसी तेजः-सौम्यत्वाभ्यां जयन्निव ॥ कुमारः कोऽयमित्युर्वी-नाथोऽपृच्छच वेत्रिणम् ॥७८।। वेत्री प्रोचे प्रभोऽमुष्य, ॥५॥m वेद्मि नाहं कुलादिकम् ।। पठन् किन्तु कलाचार्य - पार्चे दृष्टोऽस्त्ययं मया ॥७९॥ ततः पृष्टः कलाचार्यः, समाकार्य महीभृता ॥ समभ्यर्थ्याभयं
तस्य, वृत्तान्तं सर्वमब्रवीत् ॥८०॥ ततस्तुष्टस्तमाह्वातुं, वेत्रिणं प्राहिणोन्नृपः ॥ रिपोरपि गुणान् दृष्ट्वा, गुणरागी हि मोदते ॥८॥ तेनाहूतः कुमारोपि, बद्ध्वालाने मतङ्गजम् ॥ साशङ्कः मापतेः पार्थे, ययौ लोकैः कृतस्तुतिः ॥८२॥ यावन्ननाम पञ्चाङ्ग-प्रणामेन स
पार्थिवम् ॥ तावदालिङ्गच भूपस्त-मुपावेशयदासने ॥८३॥ तं च पश्यन्नृपो दध्यौ, पुरुषो ह्ययमुत्तमः ॥ एतादृशो भवेदस्मि-न्विनयः in कथमन्यथा ? ॥८४॥ यथा नमन्ति पाथोभिः, पाथोदाः फलदाः फलैः ॥ नमन्ति विनयेनैव, तदुत्तमपूरुषाः ॥८५॥ ध्यात्वेत्यादि नृपः
प्रेम्णा, ताम्बूलादि समर्प्य च ॥ तमित्यपृच्छद्दक्षत्व-मस्ति कासु कलासु ते ? ॥८६॥ ततो ब्रीडावशात्किञ्चि-दजल्पति नृपाङ्गजे ॥ गुरुः प्रोचेऽस्ति दक्षोऽसौ, कलासु सकलास्वपि ॥८७।। किन्तु सन्तो न भाषते, सतोपि स्वगुणान् ह्रिया । इत्यसौ मौनमाधत्ते, कुमारो गुणसेवधिः ॥८८।। इति श्रुत्वा गुणांस्तस्य, राज्ञि रोमाञ्चमञ्चति ॥ उपदापाणयः पौरा-स्तत्राजग्मुः सहस्रशः ॥८९॥ ते मुक्त्वा प्राभृतं नत्वा, नृपं चोपाविशन् पुरः ॥ प्राभृतं तत्तु भूजानिः कुमाराय ददौ मुदा ॥९०॥ अथ ते नगरा इत्थं, नरनाथं व्यजिज्ञपन् । स्वामिनियं पूरी पूर्व-मासीत्स्वर्गपुरीसमा ॥९।। सा तस्करेण केनापि, मुष्यमाणा प्रतिक्षणम् ॥ जातास्ति रोरसदन-प्राया तद्रक्ष रक्ष ताम् ॥१२॥ ततोऽब्रवीत्पुरारक्ष-मेवं कुद्धो नराधिपः ॥ रे ! सत्यपि त्वयि कथं, मुष्यते दस्युना पुरी ? ॥९३।। पुरारक्षोबददेव !, भूयांसो दिवसा
१ गजः । २ इस्तिनम् । ३ सिंहः । ४ प्रतीहारम् । ५ जलैः मेघाः । ६ वृक्षाः । ७ भिक्षुगृहतुल्या ।
88888888888
Page #12
--------------------------------------------------------------------------
________________
ॐ गताः ।। ममान्वेषयत चौरं, न तु प्रापं करोमि किम् ? || ९४ || अत्रान्तरे नृपं नत्वा - sगडदत्तो व्यजिज्ञपत् ।। समादिशत मा स्वामिन्! ॐ ॐ यथा गृह्णामि तस्करम् ||१५|| सप्तभिर्वासरैचौराऽलामे त्वग्नौ विशाम्यहम् ॥ ततोऽतिविस्मितः क्ष्मापः, स्माह साधय कामितम् ॥ ९६ ॥ ततोऽभिनम्य भूजानि - मनुद्विग्नमनाः स्वयम् । बभ्राम भूपभूचौर वीक्षायै परितः पुरीम् ॥ ९७|| मठप्रपादेवकुल- वेश्याशौण्डिकवेश्मसु ॥ मालिकयूतकारादि - स्थानेषु विपिनेषु च ॥ ९८ ॥ प्रत्यहं कुर्वतस्तस्य, परिमोषिगवेषणम् ॥ षड् दिनानि ययुः किन्तु, नाससाद स तं कचित् ॥९९॥ [ युग्मम् ] सप्तमेऽह्नि कुमारोऽथ, चिन्ता चान्तो व्यचिन्तयत् । मुधा सन्धां व्यधामेना - महं जीवितनाशिनीम् ॥१००॥ तत्तामादाय ॐ ॥ ६ ॥ ॐ वामाक्ष, कचिदन्यत्र याम्यहम् ।। यद्वा स्वयं प्रतिश्रुत्य, करोमि कथमन्यथा १ ॥ १०१ ॥ प्रतिज्ञापालनं वीर नराणां हि महाव्रतम् ॐ ॥ शिरच्छेदेपि तद्वीरः, स्वां प्रतिज्ञां न मुञ्चति ॥ १०२ ।। ततः प्रतिज्ञानिर्वाहः, कार्य एव मयाधुना ।। ध्यात्वेत्यादि कुमारोऽगा-दपराह्ने " पुराद्बहिः ॥१०३॥ अधो रसालसालस्य, कस्यचित्संस्थितोऽथ सः । विद्याभ्रष्टः खेचरेन्द्र, इवापश्यद्दिशोऽखिलाः || १०४ || अत्रान्तरे च तत्रैकः, परिव्राजक आययौ। त्रिदण्डकुण्डिकामाली, मुण्डमौलिर्महाबलः ||१०५ || रक्ताक्षं हस्तिहस्ताभँ - हस्तं कर्कशकुन्तलम् ॥ रौद्राकारं दीर्घजङ्घ-मर्जिनोद्धद्धपिण्डिकम् ॥ १०६ ॥ तं वीक्ष्य क्ष्मापभूनून-ममीभिर्देहलक्षणैः ।। तस्करोऽयमिति ध्यायन्, परिव्राजेत्यभाषत ॥ १०७॥ (युग्मम् ) कोऽसि त्वं हेतुना केन, चिन्ता चान्तश्च दृश्यसे ? ।। ततः कुमारो धिषणा - धिषणस्तमदोवदत् ॥ १०८ ॥ दारिद्र्यविद्रुतः शून्य-स्वान्तः स्वामिन्! भ्रमाम्यहम् ।। परं पराभवस्थानं, विंशां दारिग्रमेव हि ॥ १०९॥ अद्य छिनद्मि ते दौःस्थ्य-मित्यूचेऽथ त्रिदण्डिकः ॥ सोप्यूचे सर्वमिष्टं मे, भावि युष्मत्प्रसादतः ।। ११० ।। तदा चोरुनभोमार्गो - लङ्घनोत्थश्रमादिव || पश्चिमाम्मोनिधौ तूर्णं, मज्जति स्म नभोमणिः ।।१११॥ ततोऽर्ककान्तविश्लेषो-त्पन्नशोकभरैरिव ।। दिगङ्गनासु मालिन्य - मुपेतासु तमोभरैः ॥ ११२ ॥ कोशात्कृपाणमाकृष्य, बद्ध्वा
श्रीअगडदत्त
चरि
॥ ६ ॥
१ कलाल : । २ चौरगवेषणम् । ३ प्रतिज्ञाम् । ४ स्त्रियम् । ५ प्रतिज्ञां कृत्वेत्यर्थः । ६ त्रिदण्डकमण्डलुमालावान् । ७ करिकरसदृक्करम् । ८ कुन्तलः बालः । ९ अजिनं चर्म । १० बुद्धिनिधानः । ११ त्रनुष्याणां । १२ सूर्यः । १३ कान्तः पतिः ।
Page #13
--------------------------------------------------------------------------
________________
श्रीअगडदत्त
॥७॥
॥७॥
8888888888
परिकरं च सः। प्रोचे कुमारमेह्येहि यथा कुर्वे तवेहितम् ॥११३॥ [ युग्मम् ] इत्युदीर्य समं तेन, गत्वा पुर्या स तस्करः ।। कचिदिभ्यगृहेऽकार्षी
क्षात्रं श्रीवत्ससंस्थितम् ॥११४॥ तेन क्षात्रेण गेहान्तः, प्रविश्य निभृतक्रमम् ॥ पेटाः पाटचरो बह्वी, वित्तापूर्णाः समाकृषत् ॥११५॥ तद्रक्षायै कुमारं च, तत्र संस्थाप्य तस्करः ॥ प्रलोभ्य दुःस्थानानिन्ये, सुप्तान्देवकुलादिषु ॥११६॥ पेटाश्चोत्पाट्य तैः शेषं, कुमारेणात्मना तथा ॥ नगर्या निर्ययौ केनाऽप्यदृष्टः स पिशाचवत् ॥११७॥ तदा च भूपभूर्दध्यौ, हन्म्येनमसिनाऽधुना ॥ यद्वा मम कुलीनस्य छलं कर्तुं न युज्यते ॥११८॥ किञ्च नित्यं कृते कस्य, मुष्णाति नगरीमयम् ॥ गेहे चास्य कियद्वित्त-मिति च ज्ञेयमस्ति मे ॥११९॥ तन्नायमधुना मार्य, इति ध्यायन्नृपाङ्गजः॥ तमन्वयासीद्दक्षो हि, नौत्सुक्यं कुरुते कचित् ॥१२०॥ सर्वेष्वथ पुरोयान-मागतेषु मलिम्लुचः । ऊचे m कुमारमद्यापि, बहुका विद्यते निशा ।।१२।। क्षणमात्रमिहोद्याने, वत्स ! विश्रम्यतां ततः ॥ विनीयते यथा सर्वे-वींवधोबहनश्रमः ॥१२२॥ mआमेत्युक्त्वा ततो राज-पुत्रो वृक्षस्य कस्यचित् ॥ मूलाइक्षिणतस्तस्थौ, परिमोषी तु वामतः ॥१२३॥ अन्योऽन्यं हन्तुमिच्छन्ती, विजेतुं
वादिनाविव ॥ अलीकनिद्रया धूर्त-प्रष्ठौ सुषुपतुश्च तौ ॥१२४॥ भारवाहास्तु ते श्रान्त-सुप्ता विश्रब्धचेतसः ॥ तीब्रां तन्द्रामविन्दन्त, तादृशां सुलभा हि सा ॥१२५॥ उत्थाय मस्तराहक्षः, कुमारस्तु शनैः शनैः ॥ कृपाणपाणिरन्यस्य, तरोर्मूलमशिश्रियत् ॥१२६॥ अप्रमत्ते श्रमणवत्, कुमारे तत्र संस्थिते ॥ निस्त्रिंशपाणि निस्त्रिंशः, समुत्तस्थौ स तस्करः ॥१२७॥ निहत्य भारिकांस्तांश्च, कुमारं यावदैवत ॥ आकृष्टासिः पुरोभूय, तावत्सोऽप्येवमब्रवीत् ॥१२८॥ परलुण्टाक ! रे पाप !, विश्वस्तजनघातक ! ॥ रिं कृतस्य पापस्य, फलमाप्नुहि साम्प्रतम् ॥१२९॥ इत्युक्त्वा गच्छतस्तस्य, पादौ खड्नेन सोऽच्छिनत् ॥ छिन्नमूलस्तरुरिवा-पत्तचौरस्ततो भुवि ॥१३०॥ प्रोचे चैवं परित्यक्त-जीविताशो नृपाङ्ग-जम् ।। अहं भुजङ्गमाह्वान-चौरोऽभूवं महाबलः ॥१३॥ इह श्मशाने भूम्यन्तः, सदनं मम विद्यते ॥ तत्रास्ति मे स्वसा, वीरमती सञ्ज्ञा कुमारिका ॥१३२॥ अभिज्ञानाय तदसिं, ममादाय महामते ! ॥ गत्वामुष्य वटस्याधः, शब्दयेस्तां सुलोचनाम् ॥१३३॥ मद्भूमिवेश्मनो १ तस्करः । २-४ चौरः । ३ भारोत्पाटनश्रमः । ५ खङ्गकरः । ६ गतदयः । अग्रेसर ।
888888888
Page #14
--------------------------------------------------------------------------
________________
॥८॥
ॐ द्वारे, तया चोद्घाटिते सति ॥ तामुद्बाह्याखिलं द्रव्य-माददीथा मदर्जितम् ॥१३४॥ पश्चात्तु ससुखं तत्र, तिष्ठेरन्यत्र वा ब्रजेः ॥ तेनेत्युक्तः
कुमारस्तं, वाक्यैराश्वासयच्छुभैः ॥१३५॥ तस्मिन्मृते तु तत्खङ्गं, लत्वा गत्वा बटान्तिके। शब्दिता तेन सम्भ्रांता, सा द्वारमुदघाटयत् । श्रीभगडदत्त ॥१३६॥ तां च दृष्ट्वा जगनैत्र-कैरवाकरकौमुदीम् ॥ इयं हि स्मरसर्वस्व-मिति दध्यौ नृपात्मजः ॥१३॥ सौम्य ! कस्त्वं कमर्थं वा
my sऽयासीरिति तया च सः ॥ पृष्टोऽवादीयथावृत्तं, ततः सान्तरदूयत ॥१३८॥ कृतावहित्था प्रोचे च, स्वामिन्नेहि गृहान्तरे ॥ वीरः
सोप्यविशत्तत्र, तस्मै साप्यासनं ददौ ॥१३९॥ अथ नाथस्त्वमेवास्य, भूर्धनस्य धनस्य च ॥ इत्युदीर्याथ धूर्ता सा, वासवेश्मोदघाटयत् ॥१४०॥ तल्पं च प्रगुणीकृत्य, साह विश्रम्यतामिह ॥ अहं तु त्वत्कृते कान्त !, गोशीर्षद्रवमानये ॥१४१॥ तयेत्युक्तः कुमारोपि, भेजे तल्पमनल्पधीः ॥ तस्यां बहिर्गतायां च, चेतसीति व्यचिन्तयत् ॥१४२॥ न्यायशास्त्रे हि विश्वासः, सर्वस्यापि निषिध्यते ॥ विशेषस्तु नारीणा-मरीणां च विचक्षणैः ॥१४३॥ स्त्रीणां द्विषां वा विश्वासो, विश्वासं जनयेज्जनम् ॥ इयं तु स्त्रीरिपुश्चेति, विश्वासार्हा न सर्वथा ॥१४४॥ ध्यात्वेति तल्पे विन्यस्य, वसनच्छन्नदारुकम् ॥ ततो दूरे तिरोधाय, तस्थौ सुन्दरनन्दनः ॥१४५॥ बहिर्हन्तुमशक्यो यः, सोऽत्र सुप्तो हनिष्यते ।। इत्यध्वं तस्य तल्पस्य, न्यस्ता यन्त्रशिलाभवत् ॥१४६॥ तदा च सा शिला दस्यु-स्वम्रा यन्त्रप्रयोगतः ॥ पातिताऽचूर्णयत्तूर्णं, तां शय्यां शरकाण्डवत् ॥१४७॥ ततो मया हतः सुष्टु, भ्रातृघातीति वादिनीम् ॥ धृत्वा केशेषु तामेव-मवादीत्पार्थिवाङ्गजः ॥१४८॥ कपटैरपि मां हन्तु-माः पापे ! कः प्रभुर्भवेत् ? ॥ शाम्येत्किं वडवावह्नि-घनैरपि घनाघनैः ॥१४९।। इत्युक्त्वा तां सहादाय, भूगेहानिर्जगाम सः ॥ रूपं निरूप्य रक्तोऽपि, विरक्तस्तत्कुकर्मणा ॥१५०॥ अथ धैर्यनिधेस्तस्य, मुखाजमिव वीक्षितुम् ॥ पूर्वाचलशिरोदेश-मारुरोह नभोमणिः ॥१५॥ भूपाभ्यर्ण ततो गत्वा, निशावृत्तं निवेदयन् ॥ हतो दस्युः स्वसा तस्या-ऽऽनीतेयवमिति सोऽब्रवीत् ॥१५२॥ मेदिनीमन्दिरं तचा-दीदृशन्मेदिनीपतेः ॥ नृपोपि वित्तं तत्रस्थं, सर्व तत्स्वामिनामदात् ॥१५३॥ निजाङ्गजाश्च कमलसेनाख्यां कमलेक्षणाम् ॥ ददौ भूपभुवे १ परिणीय । २ आकारगोपनं कृत्वा । ३ शरीरस्य। ४ विगतश्वासं मरणमित्यर्थः । ५ पल्पले । ६ चौरभगिन्या। ७ मेधः । र भगहम।
2ol
Page #15
--------------------------------------------------------------------------
________________
॥९॥
O भूप-स्तचरित्रैश्चमत्कृतः ॥१५४॥ शतं गजेन्द्रान् ग्रामांश्च, सहस्त्रमयुतं हयान् ॥ लक्षं पदातीनिष्कांश्च, तस्मै प्रयुतमार्पयत् ॥१५॥ पौरा
अपि पुरीदस्यु-हन्तारं तमपूजयन् ॥ गुणवान् राजमान्यश्व, यद्वा केन न पूज्यते ? ॥१५६॥ ततो भूमीभुजा दत्ते, प्रासादे सप्तभूमिके श्रीअगडदत्त ॥ तस्थौ नृपात्मजश्चित्ते, विभ्रन्मदनमञ्जरीम् ॥१५७॥ प्राप्तोऽपि भूपतेः पुत्री, लक्ष्मी कीर्तिश्च भूयसीम् ॥ ता नोदतारयचिता-दहो ? चरित्रं मोहोऽति दुस्त्यजः ॥१५८॥ अथान्यदा कुमारस्य, स्वसौधे तस्थुषोऽन्तिके ॥ आगात्काचिदशा दत्ता-ऽऽसना चोपविशत्पुरः ॥१५९|| ॥९॥ किमर्थमागतासीति, तेन पृष्टा च साब्रवीत् ॥ अहं मदनमञ्जर्या, प्रेषितास्मि तवान्तिके ॥१६०॥ तयेत्युक्तं च हे कान्त !, मां
वियोगाग्नितापिताम् ॥ निजसङ्गमगोशीर्ष-द्रवैर्निर्वापय द्रुतम् ॥१६॥ अन्यच्च मत्तमातङ्ग-बन्धं तस्करमारणम् ॥ दुष्टस्त्रीदम्भवेदित्वं, नृपनिर्मितपूजनम् ॥१६२॥ लोके च विश्रुतां कीर्ति, तवाकर्ष्यातिविस्मिता ॥ त्वत्सङ्गमोत्सुका प्राणा-नपि कृच्छ्राद्दधाति सा ॥१६३॥ [ युग्मम् ] श्रुत्वेति दत्त्वा ताम्बूलं, तस्यै भूपात्मजोऽवदत् ॥ भद्रे ! तां ब्रूहि यनैव, विधेयोत्सुकता त्वया ॥१६॥ यथा मत्सङ्गमौत्सुक्यं, बाधते त्वां सुलोचने ! ॥ तथा त्वत्सङ्गमौत्सुक्यं, बाढं मामपि बाधते ॥१६५॥ प्रस्तावमन्तरा किन्तु, न किञ्चित्क्रियते बुधैः ॥ ततः
समयमासाद्य, करिष्यामि समिहितम् ॥१६६।। इत्युक्त्वा सुलसासूनु-र्दुतिकां विससर्ज ताम् ।। सापि प्राममुदत्तस्य वाक्यैमर्दनमञ्जरीम् ॥१६॥ ins अन्येयुः करमारुढी, तत्पितुः सेवकावुभौ ॥ आयातौ तद्गृहे तो च, दृष्ट्वाऽमोदत् भूपभूः ॥१६८॥ तौ चालिङ्गय दृढं बाष्पजलाप्लावितलोचनः
। सोऽप्राक्षीत्कुशलं पित्रो-स्ततस्तावित्यवोचताम् ॥१६९॥ पित्रोः श्रेयोस्ति किन्तु त्व- द्विरहाकुलयोस्तयोः ॥ न चेत्त्वदृर्शनं भावि, तदा तूर्णं मरिष्यतः ॥१७०॥ सोथ गत्वा नृपं प्रोचे, मत्पितुः सेवकावुभौ । मामाह्वातुमिहायातौ, तत्र तद्गन्तुमुत्सहे ॥१७१॥ स्माहोर्वीशः पुनर्देय-मस्माकं दर्शनं त्वया ॥ त्वदर्शनेन तृप्ता स्मः, पीयूषेणेव नो वयम् ॥ १७२ ॥ इत्युदित्वा नृपस्तस्मै, दत्त्वा चाभरणादिकम् ॥ समं तेन निजां पुत्री, प्राहिणोत्सपरिच्छदाम् ॥१७॥ ततः पुर्या बहिः सेना, निवेश्य सकलां निजाम् ॥ एकेन स्यन्दनेनास्था-त्यूर्मध्ये १ दशसहस्रम् । २ दशलक्षम् । ३ उष्ट्रारुढी।
888888888
Page #16
--------------------------------------------------------------------------
________________
॥१०॥
भूपभूः स्वयम् ॥१७४।। यामिन्याः प्रथमे यामे, रहस्तां दृतिका प्रति ॥ प्राहिणोत्सेवकं चैकं, सोपि गत्वेति तां जगौ ॥१७५॥ सेना
प्रस्थाप्य नृपभू-रथेनैकेन तिष्ठति ॥ कृते मदनमञ्जर्या:स्तत्तामानाय सत्वरम् ॥१७६॥ ततो गत्वा तया क्षिप्रं, प्रोक्ता मदनमञ्जरी ॥ पार्श्वे - श्रीअगडदत्त । भूपभुवो हर्षो-त्फुल्लाङ्गाऽऽगात्सखीयुता ॥१७७॥ सोऽपि रागामयक्षीण-दाक्ष्यमन्दाक्षलोचनः ॥ स्यन्दनेऽध्यारोपयत्ता-महो सर्वकषाः स्त्रियः
॥१७८॥ सोऽथ प्रेर्य हयान् पुर्या, निर्यातोऽनीकमार्गतः ॥ प्रयाणं कारयामास, ढक्कावादनपूर्वकम् ॥१७९॥ गच्छन् प्रयाणैरच्छिन्नै-र्देशमुल्लङ्घ्य । ॥१०॥ भूभृतः ॥ कुमारः पादपाकीर्णा, प्रापदेकां महाटवीम् ॥१८०॥ प्रमद्वरानरान् गर्जा-रवैर्जागरयन्निव ॥ धारासारैर्भुवं सिञ्च-स्तदा चागाद्
घनागमः ॥१८॥ ऋतौ तत्रापि राट्पुत्रः पित्रोः सङ्गन्तुमुद्यतः ॥ न तस्थौ कापि चक्राङ्ग, इव मानसमन्तरा ॥१८२।। तत्रारण्ये ब्रजत्तस्य, m सैन्यं च बहुभिल्लवान् ॥ रुरोध कोपि भिल्लेशः, स्त्रोतोवेगमिवाचलः ॥१८३॥ तद्भिल्लैः प्रबलैर्भिन्नं, कुमारस्याबलं बलम् ॥ दिशोदिशं
ननाश द्राग्, मेघवृन्दमिवानिलैः ॥१८॥ सैन्ये नष्टेऽपि सुलसासुतः प्राज्यपराक्रमः ॥ युक्तो मदनमञ्जर्या, रथेनैकेन तस्थिवान् ॥१८५॥ युध्यमानश्च तद्भिल्ल-बलं प्रबलमप्यलम् ॥ स शरैरुपद्रुद्राव, ध्वान्तमंशुरिवांशुभिः ॥१८६॥ ततो नष्टं निजानीकं, दृष्ट्वा मिल्लप्रभुः स्वयम् ।। युद्धायाढौकत क्रोध-दष्टोष्ठो निष्ठुरं ब्रुवन् ॥१८७॥ घोराघातनिर्घोषै-स्त्रासयन्तौ वनेचरान् ॥ पृषक्तैः सततोन्मुक्तः, कुर्वाणौ ब्योम्नि
मण्डपम् ॥१८८॥ अन्योन्यमुक्तनाराच-धर्षणोत्पन्नवहिना ॥ अनभ्रं विद्युदुद्योतं, दर्शयन्तौ मुहुर्मुहुः ॥१८९॥ साश्चर्यं वनदेवीभि-वीक्षितौ ९ वीरकुञ्जरौ ॥ ततस्तौ चक्रतुर्बाणा-बाणि तुल्यबलौ चिरम् ॥१९०॥ [ त्रिभिर्विशेषकम् ] न त्वेकोपि जयं लेभे, ततो दध्यौ नृपात्मजः ।।
जैय्योऽसौ नौजसा तस्मा-च्छलेनापि जयाम्यमुम् ॥१९१॥ विमृश्येति धाराधीश-सूनुर्मदनमञ्जरीम् । कारितोदारश्रृङ्गारां, पुरः स्वस्य न्यवीविशत् ॥१९२॥ तां च प्रेक्ष्य सुरीक्ल्प-रूपां मोहितमानसम् ॥ कुमारस्तीक्ष्णबाणेन, हृद्मर्मणि जघान तम् ॥१९३॥ ततः स भिल्लभूमीशः, पतितः पृथिवीतले ॥ घातव्यथाकुलोऽप्येवं, कुमारं प्रत्यभाषत ॥१९४॥ अहं हि स्मरवीरेण, हतपूर्वस्त्वया हतः ॥ तन्मयायं हत इति, १. नदीवेगमिव पर्वतः । २. स्वसेनाम् । ३ बाणैः । ४. जेतुं वाक्यः । ५. बलेन ।
88888888888
Page #17
--------------------------------------------------------------------------
________________
॥
G स्मयं मा स्म कृथा वृथा ॥१९५।। इत्युदीर्य मृते तस्मिन्, भूपभूः स्वपरिच्छदम् ॥ प्रेक्षमाणोऽपि नैक्षिष्ट, नंष्ट्वा कापि गतं तदा ॥१९६॥
एकेनैव स्यन्दनेन, ततो गच्छन्नृपाङ्गजः ॥ उल्लङध्य तामरण्यानी-मेकं गोकुलमासदत् ॥१९७॥ निर्गत्य गोकुलाच द्वौ, पुरुषो तमपृच्छताम् ॥ श्रीअगडदत्तक यास्यतीति स स्माह, यामि शनपुरे ह्यहम् ॥१९८॥ आवामपि त्वया सार्ध-मागच्छावो यदीच्छसि ? ॥ इति ताभ्यां पुनः पृष्टो
चरित्रं वादीदोमिति भूपभूः ॥१९९॥ रथे चाश्वौ योजयन्तं, तमेवं, तावबोचताम् ॥ अस्त्यत्र मार्गे कान्तारं, क्रूरश्वापदसङ्कुलम् ॥२००॥ चौरो ॥११॥ दुर्योधनाह्वान-स्तत्र तिष्ठति दुर्जयः ॥ मत्तो हस्ती दृग्विषश्च, ब्यालो व्याघ्रश्च दारुणः ॥२०१॥ तदध्वानममुं मुक्त्वा, सौम्य ! गच्छाधुनामुना ॥
सोपद्रवं हि पन्थान-मृजुमप्याश्रयेत कः ? ॥२०२॥ प्रोचे कुमारोऽस्मिन्नेव, मार्गे गच्छत निर्भयाः ॥ ससुखं प्रापयिष्यामि, युष्मान् शङ्कपुरे । द्रुतम् ॥२०३॥ तच्छुत्वा तौ नरावन्ये, चाध्वनीना धनान्विताः ॥ चेलुस्तेन समं मीना, इवान्धेः स्रोतसा सह ॥२०॥ तदा चैको
जटाजूट-मुकुटाङ्कितमस्तकः ॥ त्रिशूलकुण्डिकाधारी, भस्मोद्धूलितभूधनः ॥२०॥ महाव्रती समेत्यैवमुवाच नृपनन्दनम् ॥ पुत्र ! शशपुरे र देवा-नन्तुमेमि त्वया समम् ॥२०६॥ [ युग्मम् ] किन्तु मत्सन्निधौ स्वर्ण-दीनाराः सन्ति केचन ।। देवानां बलिपूजार्थ, दत्ता धार्मिकपूरुषैः ne ॥२०७।। तानादत्स्व यथा मार्गे, ब्रजामो निर्भयं वयम् ॥ धने हि निकटस्थे नः, साशई स्यान्मनो भृशम् ।।२०८॥ इत्युदित्त्वा कुमाराय,
स धनग्रन्थिकां ददौ ॥ आशिषश्च ददत्तस्मै, चचाल सह सार्थिकैः ॥२०९॥ स च गानेन नृत्येन, चेष्टाभिर्गतिभिः स्वरैः ॥ कथाभिर्विविधाभिश्चाऽरञ्जयत्पथिकान् पथि ॥२१०॥ न तस्य व्यश्वसीद्भिक्षु - वेषस्यापि नृपात्मजः ॥ अविश्वासः श्रियां मूल-मित्यन्तः परिचिन्तयन् ॥२११॥ वाहांश्च वाहयंस्तूर्णं, कान्तारान्तर्जगाम सः ॥ तदा च राजपुत्रादीन्, जटिलः सोऽब्रवीदिदम् ॥२१२॥ एकं गोकुलमस्त्यत्र, कलगोकुलसङ्कुलम् ॥ वर्षारानं तत्र चाहं, गतवर्षे स्थितोऽभवम् ॥२१३॥ तत्रत्यानां बल्लंबाना-मत्यर्थ बल्लभोऽस्म्यहम् ॥ सर्वेषामात्मनां तस्मा-तेऽद्य दास्यन्ति भोजनम् ॥२१॥ गत्वाऽऽगच्छामि तद्याव-त्तावदत्र प्रतीक्षताम् ॥ करोमि सफलं जन्म, यथातिथ्यं १. सर्पः । २. पान्थाः । ३. हयान् । ४. आभीराणाम् ।
888888888
888888888
Page #18
--------------------------------------------------------------------------
________________
श्रीअगडदत्त
चरित्रं ॥१२॥
विधाय वः ॥२१५॥ इत्युक्त्वा स व्रती-गत्वाऽऽनीय दध्याज्यपायसम् ॥ कुमारमवदत्पुत्र !, कृतार्थय मम श्रमम् ॥२१६॥ प्रत्युत्पन्नमतिः सोऽथ, प्रोचे मौलौ व्यथास्ति मे ॥ ऋषिभोज्यं च नो कल्प्यं, तनेदं भोक्ष्यते मया ॥२१७।। इत्युक्त्वा वारयनेत्र-सञ्ज्ञया सार्थिकांश्च सः॥ कुशिष्या इव गुर्वाज्ञां, ते तु तां नैव मेनिरे ॥२१८।। विषमिश्रं च तद्भोज्यं, भुक्त्वा द्राग् मृत्युमाप्नुवन् । ततोऽधावच्छरान्मुञ्चन्, ns कुमारं प्रति स व्रती ॥२१९॥ कुमारोऽप्यर्धचन्द्रेण, हत्वा मर्माणि मर्मवित् ॥ पातयामास तं पृथ्व्यां, ततः सोप्येवमब्रवीत् ॥२२०॥ अहं दुर्योधनाह्वान-चौरः केनाप्यनिर्जितः ॥ त्वयैकेनैव बाणेन, प्रापितः प्राणसंशयम् ॥२२१॥ त्वद्वीर्य वीक्ष्य तुष्टोन्त-र्वमि ते सूनृतं ॥१२॥ वचः ॥ वामतोऽस्माद्रेिमध्ये, नद्योरस्ति सुरालयः ॥२२२॥ तस्य पश्चिमभागे च, सज्जिता विद्यते शिला ॥ तां प्रेर्य प्रविशेर्वामभागस्थे । भूमिधामनि ॥२२३॥ तत्रास्ति रूपलावण्य-पुण्यागी नवयौवना ॥ नाम्ना जयश्रीः पत्नी मे, द्रविणं चातिपुष्कलम् ॥२२४॥ तत्सर्वमात्मसात्कुर्या, दद्याश्चाग्निं मृतस्य मे ॥ वदनेवं क्षणाद्दस्यु-र्दीर्घनिद्रामवाप सः ॥२२५।। ततो दारूणि सम्मील्य, तं प्रज्वाल्य महीशसूः ॥ रथमामरुह्य तत्प्रोक्ते, ययौ देवकुले द्रुतम् ।।२२६॥ शिला चोद्घाट्य तेनोचैः, शब्दिता दस्युसुन्दरी ॥ मध्येसौधं समेहीति, समेत्य तमभाषत ॥२२७।। तद्रूपं च जगज्जैत्रं, कुमारो यावदैक्षत ॥ तं जघानापहस्तेन, तावन्मदनमञ्जरी ॥२२८॥ इति चाख्यन्मया सख्यः, पितरौ स्वजनास्तथा । त्यक्तास्तवकृते त्वचा-ऽत्रपः कामयसे पराम् ॥२२९॥ ततोऽसौ मा भवत्वस्या, विषाद इति चिन्तयन् । विहाय वित्तयुक्तां तां, रथारूढः पुरोऽचलत् ॥२३०॥ लङ्घमानश्च गेहन, गहनं स्त्रीचरित्रवत् । पुलिन्दवृन्दमुत्रस्त-मपश्यनश्यदुचकैः ॥२३१॥ किमस्ति मत्तहस्तीति, ध्यायंश्वायं व्यलोकयत् ॥ यावत्सर्वादिशस्ताव-इदशैकं मतङ्गजम् ॥२३२॥ उदस्तेन स्वहस्तेन, पातयन्तं पतत्रिणः ॥ मूलादप्युन्मूलयन्तं, पादपान् सिन्धुवेगवत् ॥२३३॥ मदाम्बुनिर्झरक्लिन, सितं सितमरीचिवत् ॥ उग्रदन्तं महापादं, कैलासमिव जङ्गमम् ॥२३४॥ तं मत्तानेकपं प्रेक्ष्य, त्रस्तां मदनमञ्जरीम् ॥ आश्वास्योदतरतूर्ण, स्यन्दनान्नृपनन्दनः ॥२३५॥ [ त्रिभिर्विशेषकम् ] ययौ च सम्मुखं तस्य, धैर्याधरितभूधरः ॥ १. देवकुलम् । २. मरणम् । ३. अपसारणार्थे हस्तः तेन । ४. निर्लज्जः । ५. वनम् । ६. हस्तिनम् । ७. रथात्। ..
8888888888
Page #19
--------------------------------------------------------------------------
________________
श्रीअगडदत्त
चरित्रं ॥१३॥
तं च वञ्चयितुं न्यास्थ-दुत्तरीयं तदग्रतः ॥२३६।। प्रतुं तत्र दन्ताभ्यां, नीचैर्जातं च तं गजम् ॥ उत्प्लुत्यारोहदत्यर्थं, खेदयित्वा मुमोच च ॥२३७॥ रथमारुह्य गच्छंश्च, पुरो व्याघ्रं विलोक्य सः ॥ हित्वा रथमगात्तस्य, सम्मुखं विकसन्मुखः ॥२३८॥ तमायान्तं प्रति व्याघ्रः, m क्रोधोऽषितकेसरः ॥ पुच्छमाच्छोटयन् ब्यात्तवक्त्रो यावदधावत ॥२३९॥ तावद्वामकरं वस्त्रा-वेष्टितं न्यस्य तन्मुखे ॥ जधानापरपाणिस्थकृपाण्या निष्कृपः स तम् ॥२४०॥ पुनः शताङ्गमारुह्य, पुरो गच्छन्नतुच्छधीः ॥ दूरादध्वनि निःशूकं, दन्दशूकं ददर्श सः ॥२४॥ अत्युत्कटस्फटाटोपं, भासुरं मणिकान्तिभिः ॥ धमनीस्फारफूत्कारं, प्रचण्डं यमदण्डवत् ॥२४२॥ लोहिताक्षं कालकान्ति-मायन्तं वीक्ष्य तं ॥१३॥ भयात् ॥ कम्प्राङ्गी व्यलगत्पत्युः, कण्ठे मदनमञ्जरी ॥२४३।। [ युग्मम् ] भुजङ्गागीरु ! मा भैषी-रित्युक्त्वा भूपभूस्ततः ॥ तन्नेत्रगतिवक्त्राणि, स्तम्भयामास विद्यया ॥२४४॥ आहितुण्डिकवद् भूरिः, क्रीडयित्वा मुमोच तम् ॥ इत्थं कथञ्चिदुल्लध्याऽरण्यं शङ्गपुरे ययौ ॥२४॥ यच्च तस्य बलं भिल्ल-बल्लानष्टमभूत्पुरा ॥ तदप्यन्येन मार्गेणाऽययौ भूपभुवोन्तिके ॥२४६॥ तं चायान्तं समाकर्ण्य, सुन्दरो भूपुरन्दरः॥ अभ्याजगाम सानन्दं, नन्दनं द्रष्टुमुद्यतः ॥२४७॥ अभ्यायान्तं कुमारोपि, श्रुत्वा तातं ससम्भ्रमः ॥ गत्वा ननाम भूपीठ-न्यस्तशस्तस्वमस्तकः ॥२४८॥ ततः प्रमोदाश्रुजल-क्लिननेत्रो धराधवः ॥ तमालिङ्ग्य निवेश्याङ्के, मूर्ध्नि जघ्रौ मुहुर्मुहुः ॥२४९।। उत्तम्भितध्वजे बद्ध-तोरणे स्वपुरे च तम् । प्रियाद्वयान्वितं हस्त्या-रूढं प्रावीविशन्नृपः ॥२५०॥ ततो गतो गृहेऽनंसी-त्स सवित्री वधूयुतः॥ पुत्र ! त्वमक्षयो भूया, इति साप्याशिषं ददौ ॥२५१॥ भोजनान्तरं पित्रा, पृष्टः पुत्रो यथातथम् ॥ सर्व स्ववृत्तमाचख्यौ, सर्वेषां विस्मयावहम् ॥२५२॥ ततो राज्ञा यौवराज्ये, स्थापितो मोदयन् जनान् ॥ कुर्वाणो विविधाः क्रीडाः, स कालं कञ्चिदत्यगात् ॥२५३।। अन्यदानङ्गभूपाज्ञा-वर्त्तिनं जनयन् जनम् । दुमान् विभूषयन् सर्वान्, मानवानिव यौवनम् ॥२५॥ मानिनीमानकुट्टाक-कलकोकिलकूजितः ॥ मत्तद्विरेफझङ्कारमुखरीकृतदिग्मुखः ॥२५५॥ विप्रयुक्तवधूधैर्य-लुण्टाकमलयानिलः ॥ मदमुत्पादयन्, यूनां, प्रावर्त्तत मधूत्सवः ॥२५६॥ १. रथम् २. सर्पम् । ३. गारुडी० । ४. भूशक्रः । ५. जननीम् ६ द्विरेफ: भ्रमरः ।
8888888888
Page #20
--------------------------------------------------------------------------
________________
श्रीअगडदत्त
चरित्रं
॥१४॥
॥१४॥
8888888888
[त्रिभिर्विशेषकम् ] तदा च रन्तुमुद्यानं, पार्थिवः पौरसंयुतः ॥ ययौ कृताह्वानमिव, वातोद्भूतद्रुपल्लवैः ॥२५७।। समं मदनमञ्जर्या, तत्रागाद्भूपभूरपि ॥ सविस्मयं सकामं च, पौरदारैर्निरीक्षितः ॥२५८॥ दोलन्दोलनपानीय-क्रीडापुष्पोचयादीभिः ॥ स तत्र कान्तया साकं, रेमे हरिरिव श्रिया ॥२५९॥ रामं रामं यथाकामं, विनोदैर्विविधैरथ ॥ अपराह्ने पुराधीशः समं पौरैः पुरे ययौ ॥२६०॥ रतिप्रियः कुमारस्तु, विसृष्टान्यपरिच्छदः ॥ प्रियाद्वितीयः सुचिरं रत्वा यावत्पुरे ब्रजेत् ॥२६१।। तावत्प्राणप्रिया तस्य, दष्टा दुष्टेन भोगिना ॥ उत्सङ्गे न्यपतत्पत्युर्दष्टाहमिति वादिनी ॥२६२॥ ततो मन्त्रादिभिर्याव-त्तां चिकित्सति भूपभः । तावत्सा गरलव्यापा-न्मूर्छिताऽभूदचेतना ॥२६३॥ ततो विपन्नां तां ज्ञात्वा, कुमारो मोहमोहितः । रुरोद रोदसीकुक्षिम्भरिभिः परिदेवनैः ॥२६४।। दध्यौ चैवं विनामुष्याः, कथं जीविष्यते मया n
॥ वल्लभानां वियोगो हि, वढेरप्यतिरिच्यते ॥२६५॥ तदवश्यं प्रवेष्टव्यं, मया वह्नौ सहानया । स्वल्पा हि सह्यते पीडा, भूरिपीडापहा m बुधैः ॥२६६।। इति ध्यात्वा चितां कृत्वा, तत्र कान्तां निधाय च ॥ प्रविविक्षुः स्वयं याव-ज्ज्वलयामास सोऽनलम् ।।२६७।। तावत्तत्राजग्मतुर्दी,
देवाद्विद्याधरोत्तमौ ॥ इत्युचतुश्च तं सद्य-स्तदुःखं वीक्ष्य दुःखितौ ॥२६८॥ हुताशे होतुमात्मानं, कुतो हेतोस्त्वमीहसे ? ॥ न हीष्टं विद्यते किञ्चित्, प्राणिनां प्राणितोदृते ॥२६९।। कुमारः स्माह कान्ता मे, विपन्ना पन्नगादियम्, । विना चैनां न शक्नोमि, जीवितुं तच्छ्रयेऽनलम्
॥२७०॥ जीवयावो जीतिशां, तव तन्मा मृथा वृथा । इत्युक्त्वा मन्त्रितैनीरः, खेचरौ तामसिश्चताम् ॥२७१॥ ततः सा वीतनिद्रेव, र विकसल्लोचना स्वयम् । संवृत्य स्वाङ्गमुत्तस्थौ, कुमारस्य मुदा समम् ॥२७२।। अथापृच्छय कुमारं खे-चरयोर्गतयोस्तयोः ॥ घोरान्धकारनिकरे, जाते च क्षणदाक्षणे ॥२७३॥ पुरमध्येऽधुना गन्तुं, न युक्तमिति चिन्तयन् ॥ सप्रियो भूपभूः प्रत्या-सन्नदेवकुले ययौ ॥२७४॥ [ युग्मम् ] उद्योतायाऽऽनयाम्यग्नि-मित्युदित्वा गतश्च सः ॥ आत्ताग्निः पुनरायाति, यावद्धयायनिजां प्रियाम् ॥२७५।। तावदालोकमद्राक्षी-न्मध्येदेवकुलं स्फुटम् ॥ तत आगत्य साशकं, स कान्तामिति पुष्टवान् ॥२७६॥ आदाय वह्निमहाय, निवृत्तेन मया प्रिये ! दृष्टो महानिहालोकः, १गरलं विषम् । २ मृताम् । ३ विलापैः। ४ ज्वलने । ५ जीवनात् ६ द्विजिह्वात् । ७ रात्रिसमये । ८ प्रकाशम् । ९ झटिति । १
888888888
Page #21
--------------------------------------------------------------------------
________________
श्रीअगडदत्त
चरित्रं ॥१५॥
सोऽधुना किं न दृश्यते ? ॥२७७॥ सा प्रोचे स्वकरस्थस्य, वढेर्दीप्तस्य वायुना ॥ आलोक इह सङ्कान्तो, दृष्टो भावी प्रिय ! त्वया 0 O॥२७८॥ ततः प्रियायै दत्त्वासिं, निधाय भुवि जानुनी ॥ धमत्यधोमुखो धूम-ध्वजं यावनृपाङ्गजः ॥२७९॥ तावत्तस्याः करात्कोश-0 विहीनोऽसिस्तदग्रतः ॥ पपात गुरुनिर्घातो, विद्युद्दण्डो इवाम्बुदात् ॥२८०॥ कृपाणः कोशहीनोऽय-मपतद्भूतले कुतः ? ॥ सम्भ्रान्तेनाऽथ 7 तेनैव-मपृच्छयत नितम्बिनी ॥२८१॥ सम्मोहव्याकुलं चेतः, साम्प्रतं मेऽभवद्भृशम् ॥ ततोऽयं न्यपतत्पाणेः,कृपाण इति साऽब्रवीत् ॥२८॥ ततो ज्वलनमुज्ज्वाल्य, रात्रिं तत्रातिबाह्य च ॥ प्रातर्जायापती स्वीय-सौधै तौ मुदीतौ गतौ ॥२८३॥ वृत्तान्तं तं च बन्धूना-मूचतुः ॥१५॥ खेदहर्षदम् ।। सुखं चाभजतां नित्यं, पञ्चगोचरगोचरम् ।।२८४॥ अन्यदा भूपभूर्वाह-वाहनार्थ बहिर्गतः ।। निन्येऽरण्येऽपहृत्याशु, वक्रशिक्षितवाजिना ॥२८५॥ तत्र चायं भ्रमन्नेक-मद्राक्षीचैत्यमुत्तमम् ॥ किमिहाद्भुतवीक्षार्थ, सिद्धसद्माऽऽगतं दिवः ॥२८६॥ चैत्यस्य तस्य पार्श्वे च, कल्पद्रुरिव जङ्गमः ॥ चतुर्ज्ञानधरः साम्य-सुदारसमहोदधिः ॥२८७।। ब्रतिव्रातैः परिवृतः, पुरन्दर इवामरैः ॥ आश्रयः श्रेयसां श्रेष्ठ-रत्नानामिव रोहणः ॥२८८॥ भासमानो गुरुर्गुणै-महोभिरिव भास्करः ॥ जितेन्द्रियत्वरूपाभ्यां, कलाकेलिकलां हरन् ॥२८९॥ चारणश्रमणस्तेन, नयनानन्दचन्द्रमाः ॥ अदर्शि साहसगति-र्नाम्ना धाम्ना रविं जयन् ॥२९०॥ [ चतुर्भिःकलापकम् ] ततः प्रणम्य तं भक्त्या, प्राप्ताशीरुपविश्य च ॥ शुश्राव भूपभूधर्म-देशनां क्लेशनाशिनीम् ॥२९१॥ तत्र च प्रेक्ष्यपुरुषान्, पञ्च चारित्रकाङ्गिणः ॥ कुमारोऽवसरं प्राप्य, पप्रच्छेति कृताञ्जलिः ॥२९२॥ रूपलावण्यतारुण्य-पुण्याः पञ्च नरा अमी ॥ स्वामिन् ! दीक्षां जिधृक्षन्ति, कुतो हेतोस्त्वदन्तिके ? ॥२९३॥ गुरुर्जगाद चमरी-सञ्ज्ञा र पल्लीह विद्यते ॥ धरणीधरनामासी-गिल्लेशस्तत्र दुर्धरः ॥२९४॥ अन्यदा नृपभूः कवि-दागात्तद्भुवि सैन्ययुक् ॥ सेनामनाशयत्तस्य, भिल्लेशो भिल्लवृन्दयुक् ॥२९५॥ नाशिते भिल्लचक्रे च, कुमारेण तरस्विना ॥ स्तेनेशस्तेन युयुधे, न त्वेकोप्यजयत्परम् ॥२९६॥ ततः कुमारः स्वां नारी, पुरश्चक्रे मनोरमाम् । तां च प्रेक्ष्य क्षुब्धचित्तं, सोऽवधीद्भिल्लभूपतिम् ॥२९७।। कुमारे च गते पञ्च, सोदराः शबरप्रभोः । तदाययुर्विपत्रं १ अग्निम् । २ भार्या । ३ दम्पती । ४ पञ्चेन्द्रिपसम्बन्धि । ५ अश्ववाहनार्थम् । ६ कामदेवकलाम् । ७ बलवता । ८ भिल्लस्वामिनः ।
Page #22
--------------------------------------------------------------------------
________________
श्रीअगडदत्त
चरित्रं ॥१६॥
॥१६॥
C. चा-पश्यन् ज्येष्ठसहोदरम् ॥२९८॥ ततस्ते वैरशुद्धयर्थं, रथाध्वानमनुश्रिताः ॥ प्राप्तः शङ्खपुरेऽद्राक्षु-स्तं कुमारं भटैर्वृतम् ॥२९९॥ कुमारमारणच्छिद्रं, 6 D वीक्षमाणाश्च तेऽन्यदा ॥ उद्याने ददृशुः सायं, तं स्त्रीमात्रपरिच्छदम् ॥३००॥ तदा तन्मारणोपायं, तेषु ध्यायत्सु भोगिना ॥ दष्टा तस्याङ्गना
तां च, कुमारो ज्ञातवान् मृताम् ॥३०॥ ततस्तया समं मोहात्, कुमारे मर्तुमुद्यते ॥ आयातं खेचरयुगं, कृपया तामजीवयत् ॥३०२॥ विहायोद्यानमासने, गत्वा देवकुले ततः ॥ विमुच्य कामिनीं तत्र, कुमारो वह्नये ययौ ॥३०३॥ चिराल्लब्धच्छलास्ते तु, छन्नं देवकुले स्थिताः । अत्रागतममुं हन्म, इति पञ्चाप्यचिन्तयन् ॥३०४॥ अन्यानिवार्य चतुरः, चतुरश्छद्मकर्मणि ॥ तद्विघातकनिष्ठोऽस्था-त्कनिष्ठो द्वारसन्निधौ ॥३०॥ विस्मेरकौतुकः सोऽथ, तज्जायारूपमीक्षितुम् ।। चिरसङ्गोपितं दीप-माविश्चक्रे समुद्कात् ॥३०६॥ ततो निरीक्ष्य तं जाता-नुरागा सैवमब्रवीत् ॥ सौम्य ! त्वं भव भर्ता मे, मरिष्यामि न चेदहम् ॥३०७।। मुग्धे ! त्वां कामये काम, विभेमि त्वत्पते: me परम् ॥ तेनेत्युक्ता च सा क्रूराशया पुनरदोवदत् ॥३०८॥ अधुनाहं हनिष्यामि, स्वपतिं तव पश्यतः ॥ तन्मा भैषीस्तयेत्युक्तः, स दीपं निरवापयत् ॥३०९॥ अचिन्तयच्च यो मर्तु-मुद्यतोऽभूत्सहानया ॥ कान्तं तमपि दुष्टेयं, मयि रक्ता जिघांसति ॥३१०॥ हरिद्रारागया नन्मे, कृतमङ्गनयानया ॥ विषवल्लीमिव क्रूरो-दका नारी हि कः श्रयेत् ? ॥३१।। अस्या दुष्टस्त्रिया योगा-द्विद्यते मृत एव यः ॥ विपक्षस्यापि स्याथ, मारणं नो न युज्यते ॥३१२।। तत्सर्वथा वराकं तं, जीवयिष्यामि साम्प्रतम् ॥ तत्रैवं चिन्तयत्येव, सोऽप्यागादात्तपावकः ॥५१३।। आगच्छता मयोद्योतो, दृष्टः कुत इहाधुना ॥ स्वकान्तामित्यपृच्छच्च, ततः सा कुटिलाब्रवीत् ॥३१४॥ स्वपाणिस्थज्वलद्बहेः, प्रकाश इह सङ्कमात् ॥ दृष्टो भावीति तन्मेने, सरलः सोऽपि सूनृतम् ॥३१५।। अथ पत्न्याः प्रदायासिं तस्मिन् धमति पावकम् ॥ कोशात्कृपाणमाकृष्य, घातं यावन्मुमोच सा ॥३१६॥ तावत्कुपारसाम्भोधि-रसौ भिल्लाधिपानुजः । अपहस्तेन हस्त्वासिं, पातयामास भूतले ॥३१७।। तच्च स्त्रीरितं प्रोचे, सोदराणां स दारुणम् ॥ ततो विरक्ताः सर्वेऽमी, व्रतं लातुमिहाययुः ॥३१८॥ कुमारेदं तब प्रोक्त-मेषां वैराग्यकारणम् ।। १ज्येष्ठवन्धम् । २ विज्ञः । ३ छनकर्मसु इति हर्षप्रती । ४ सम्पुटात् । ५ भयङ्करायतिफलाम् । ६ सत्यम् । ७ वहिम्।
Page #23
--------------------------------------------------------------------------
________________
॥१७॥
तदाकातिसम्भ्रान्तः, कुमारो ध्यातवानिति ॥३१९।। अहो ! चरित्रं नारीणां, दारुणेभ्योऽपि दारुणम् ।। अहो ! तन्मनसां कर
भावो व्याघ्रादिजित्वरः ॥३२०॥ ध्यातुं वक्तुं च यन्नैव, शक्यं धीधनवाग्मिभिः। नार्यों रक्ता विरक्ताश्च, विचेष्टन्ते तदप्यहो ! ॥३२शा श्रीअगडदत्त यः प्रेम्णा मन्यते वामाः, स्वप्राणेभ्योऽपि वल्लभाः ॥ अद्यवस्यन्ति तमपि, हन्तुं हेतुं विनापि ताः ॥३२२॥ अपि वारानिधेरापो, गङ्गायाः.my
चरित्रंसिकताकणाः॥ मीयन्ते धीधनैः कैश्चि-नैव स्त्रीचरितं पुनः ॥३२३॥ ध्यायन्त्यन्यद्वदन्त्यन्य-नार्यः कुर्वन्ति चेतरत् ॥ या मायाशाकिनीग्रस्ता॥१७॥ स्तासु रज्येत कः सुधीः ? ॥३२४॥ तन्मां धिगस्तु निर्लज्जं, येन तस्याः कृते मया ॥ अहारि तयशो हारि, कुलश्च मलिनीकृतम्
॥३२५।। यद्वा विवेको वैराग्यं पाण्डित्यं संयमो दमः ॥ तावत्स्यात्प्राणिनां याव-न-स्युस्ते रमणीवशाः ॥३२६।। संसारे च सुखं स्त्रीभ्य
स्ताश्चैवंविधचेष्टिताः ॥ तन्मे संसारवासेन, कृतं दुःखौघदायिना ॥३२७॥ ध्यात्वेत्यादि गुरून्नत्वा, जगादैवं नृपाङ्गजः ॥ स्वामिन्निदं चरित्रं mमे, यत्पूज्यैः प्रतिपादितम् ॥३२८॥ अहं ह्येषां भ्रातृघाती, तस्या दुष्टस्त्रियाः पतिः ॥ निर्विण्णोऽस्मि भवादस्मा-निशम्य चरितं निजम्
॥३२९।। सद्यः प्रसय तन्मा, दीक्षां दत्त मुनीश्वरः ! ॥ ऐहिकामुष्मिकानन्त-सुखाङ्कुरसुधामापगाम् ।। ३३०॥ ततस्तैर्दीक्षितो दीक्षामत्युग्रां परिपाल्य सः ।। सुदुस्तपं तपस्तप्त्वा, क्रमानिर्वाणभागभूत् ॥३३१।। यथा चायं सुधीर्द्रव्य-निद्रां परिहरन् पुरा ॥ दस्युना तद्भगिन्या
च, नावञ्च्यत कथञ्चन ॥३३२॥ प्रान्ते च भावतो जाग्र-त्परत्राप्यभवत्सुखी ।। अन्योप्येवं द्विधा जाग्र-दभयत्र सुखी भवेत् ॥३३३।। इति २० सुन्दरभूपनन्दन-चरितं चित्रकरं निशम्य सम्यक् ॥ भविकैः शिवकातिभिर्द्विधापि, श्रयणीयः प्रतिबुद्धजीविभावः ॥३३४॥ इति द्रव्यभावनिद्रात्यागेगडदत्तसाधुकथा ।
॥ इति श्रीअगडदत्तचरित्र समाप्तम् ॥)
SSSSSSS
8888888888
G
१ बुद्धिधनवक्तृभिः। २ समुद्रस्य जलम् । ३ मनोहरम् ।
Page #24
--------------------------------------------------------------------------
Page #25
--------------------------------------------------------------------------
________________
॥9॥
श्री प्रेम-भुवनभानु-पद्म-सदगुरुभ्यो नमः
श्रीमद कीर्तिसूरिवर्यविरचिता
पालगोपालकथा॥ पालगोपाल कथा ये शीलं सुखकृल्लील, भजन्ते विजितेन्द्रियाः । तेषामेषा सुरेन्द्रादि-पदवी न दवीयसी ॥१॥ गृहस्था अपि ये शील-पालनैकपरायणाः। ॥१॥
भवन्ति संपदस्तेषां, पालगोपालयोरिव ॥२॥ अथवा-पौषधे इढचित्ताः स्यु-ये सुरैः क्षोभिता अपि । तेषां दूरे न मोक्षश्रीः, पालगोपालयोरिव X॥३॥ यद्वा-मुनीनुद्वेजयेद्यस्तु, मनागपि हि सुव्रतान् । स आप्नोत्यापदो घोरा, अन्यजन्मनि पालवत् ॥४॥ अथवा-वैराद्वा जन्तवः प्रेत्य
बन्धुभावं गता अपि । प्राच्यद्वेषाद् दुःखदाः स्युः, पालगोपालयोरिव ॥५॥ अथवा-आराद्धो देवनत्यादि-धर्मः स्वल्पोऽपि देहिनाम् । राज्यादिसंपदो दत्ते, पालगोपालयोरिव ॥६॥ तथाहि-अस्त्यत्र भरते स्वर्ग-जयिन्युज्जयिनी पुरी। समस्तपुरसौन्दर्य-निर्यासैरिव निर्मिता ॥७॥ नृपस्तत्र महासेनो, विष्वक्सेनपराक्रमः । विश्वव्यापिमहासेनो महासेन इवापरः ॥८॥ प्रथमानगुणा तस्य, प्रथमा सुरसुन्दरी। पट्टराज्ञी द्वितीया तु, महालक्ष्मीरजायत ॥९॥ अभूतां सुरसुन्दर्याः, पालगोपालनामको । सुरूपौ चतुरौ धीरौ, तनयो सनयौ सदा ॥१०॥ अस्वप्नेशसमानौजा, राजा स्वप्नेऽन्यदैवत । प्रविशन्तं निजावासे, कबन्धं नृत्यतत्परम् ॥११॥ किमेतदिति संचिन्त्य, स्वान्तः क्षमापोऽप्यबुद्ध्यत । अवोचत् सचिवस्याग्रे, स्वप्नवृत्तान्तमादितः॥१२॥ किं भावीति भयाच्छङ्काशतसङ्कुल-मानसः । आहूय विदुरान् मन्त्री, पप्रच्छ स्वप्नपाठकान् ॥१३॥
Page #26
--------------------------------------------------------------------------
________________
॥२॥
* स्वप्नशास्त्रविदस्तेऽपि, विमृश्य निजचेतसि । मिथः पृष्ट्वावधार्याऽथ, स्वप्नार्थ भूभुजेऽवदन् ॥१४॥ राजन् ! स्वप्नानुभावेन, विघ्नस्ते * समुपस्थितः । मासं यावत् सपुत्रस्य, रक्षोपायं त्वमुं शृणु ॥१५॥ नराधीश ! बनस्यान्त-मुक्तराज्यपरिग्रहः । तिष्ठत्वेकं भवान् मासं, *धर्मध्यानपरायणः ॥१६॥ एतौ च पालगोपालौ, धर्मकर्मसु कर्मठौ । खगव्यग्रकरौ धीरौ, त्वत्पार्श्वे तत्र तिष्ठताम् ॥१७॥ विदधानी सावधानी,
* रक्षां भूतादिभीतितः । उदायुधैर्महायोधैः, सन्नद्धैः परिवारितौ ॥१८॥ त्रिभिः विशेषकम् । अनेन विधिना स्थेयं, दिनान्येकोनविंशतिः । ततश्च पालगोपाल यद्विधेयं स्यात्, तदाकर्णय भूपते ! ॥१९॥ गृहीतभिल्लवेषाभ्यां, पुत्राभ्यां रजनीमुखे । आगंतव्यं निजावासे, कुर्वद्भ्यां नृत्यमद्भुतम् ॥२०॥ कथा त्वया पुनः समागम्यं, मासपूर्तेः पुरान्तरे ॥ एवं कृते सपुत्रस्य, तव क्षेमं भविष्यति ॥२१॥ इति श्रुत्वा नराधीशो, विसृज्य स्वप्नपाठकान् ५
। मन्त्रिषु न्यस्य साम्राज्यं, स्वयं तस्थौ वनान्तरे ॥२२॥ ब्रह्मचारी फलाहारी, सपुत्रो मौनसंयुतः । उदायुधैः सदायोधैः सन्नद्धैरभितो वृतः ॥२३॥ एकोनविंशे संप्राप्ते, दिवसे तौ सुतौ पुनः । भिल्लवेषधरौ सायं, नृत्यन्तौ गृहमागतौ ॥२४॥ तदाद्भुतं तयो रूपं, महालक्ष्मीनिरीक्ष्य र सा। भृशं कामवशा जज्ञे, घिग्धिङ्मोहविडम्बनाम् ॥२५॥ अकार्यसज्जा निर्लज्जा, प्राहिणोत् पालसन्निधौ । शिक्षयित्वा निजां चेटी, मायापेटी " तदैव सा ॥२६॥ एकांते दिवसप्रान्ते, पालमित्यालपच्च सा । देव ! त्वज्जननी दष्टा, महालक्ष्मीर्महाहिना ॥२७॥ तत्कापि क्रियतां तस्यास्तत्रागत्य प्रतिक्रिया। निशम्येति ययौ तत्र, पाल आलस्यवर्जितः ॥२८॥ महालक्ष्मी प्रणम्याथ, सरल: पाल आलपत् । पिबेमामौषधीं मातयेन याति तव व्यथा ॥२९॥ द्वारं दास्याः पिधाय्यासौ, राज्ञी पालमभाषत । कामसर्पण दष्टाह, नष्टा तन्मम चेतना ॥३०॥ ततो निजांगसंश्लेषपीयूषैस्त्वं निषिश्च माम् । येन शीघ्रमवाप्नोमि, जीवितं जीवितेश्वर ! ॥३१॥ श्रुत्वेति वचनं तस्याः, कर्णयोर्वज्रसन्निभम् । झम्पां दत्त्वा गवाक्षेण, पालः स्वावासमाययौ ॥३२॥ वृत्तान्तमेनमाचष्ट, स गोपालाय बन्धवे । चिन्तयामासतुश्चित्ते, स्त्रीचरित्रं तथाविधम् ॥३३॥ न प्रतिष्ठां न सौजन्यं, न दानं न च गौरवम् । न च स्वात्महितं वामाः, पश्यन्ति मदनान्धलाः ॥३४॥ निरङ्कुशा नरे नारी, तत्करोत्यसमञ्जसम् । यत् क्रुद्धाः
Page #27
--------------------------------------------------------------------------
________________
कथा
॥३॥
* सिंहशार्दूल-व्याला अपि न कुर्वते ||३५|| शास्त्रेषु श्रूयते यच्च यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं तन् नार्यः कामविह्वलाः || ३६॥ न सम्पिण्ड्य चाहिदंष्ट्राग्नि-यमजिह्वाविषाङ्कुरान् । जगज्जिघांसुना नार्यः कृताः क्रूरेण वेधसा ||३७|| नितम्बिन्यः पतिं पुत्रं पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणशंसये ||३८|| तथा चोक्तम् ।। शार्दुलविक्रीडितवृत्तम् । दीक्षादानधिं यशोधरनृपं वैराग्यतस्त्वां राष्ट्र सहै-वादास्येऽहमपीति वारितघती कुब्जे च सक्त सती । प्राणेशा नयनावली विषगलाङ्गुष्टाहतेशा यतः, कृष्ट्वा तं बत दुर्गतौ प्रतिभुवस्तस्मादहो. पालगोपाल योषितः ||३९|| इतश्च सा महालक्ष्मी र्विलक्षीभूतमानसा । विदार्य नखरैर्देहं मायया व्यलपच्चिरम् ||४०|| पूर्णे मासे ततो राजा, प्रवेशं नगरेऽकरोत् । महोत्सवेन महता, महतामेकमण्डनम् ॥४१॥ दृष्ट्वा भूपेन सा राज्ञी, सुदती रुदती भृशम् विडम्बितैवं त्वं केनेत्युक्ते सा माययाऽभ्यधात् ॥४२॥ प्राणेश ! तव पुत्रेण, रागान्धेन विडम्बिता । उच्छृङ्गलेन मत्तेन, गजेनेव पयोजिनी ||४३|| व्याजहार ततो राजा, प्राणान्तेऽपि सुतो मम । एवं पापान्यकृत्यानि, कुरुते नैव कर्हिचित् ॥ ४४ ॥ चन्द्रादङ्गारवृष्टिः किं, सृष्टिः किं तमसां रवेः । रेणूच्छालः किमब्धेः स्यात् पीयूषान्मरणं किमु ।। ४५ ।। पालोऽप्येवंविधं पापं कुरुते श्रीदधीत क: ? । अलं व्यलीकवादेन, शुचं मुञ्च विषीद मा || ४६ ।। एवमुक्त्वा गतो राजा, सभायां निर्विकल्पधीः । रोषपोषान्धलीभूत - स्वान्ता साऽथ व्यचिन्तयत् ॥ ४७॥ हा धिङममेच्छासंपूर्ति-र्न जाता कर्मदोषतः । अलीकवादिनीत्येवं, स्वामिनाप्यवमानिता ||४८|| दुःखस्यान्तं विधास्यामि तत्प्रविश्याशुशुक्षुणौ । मानभ्रशवतां यस्माज्जीवितान्मरणं वरम् ॥ ४९ ॥ कोपावेशादिति ध्यात्वा ऽभिनिवेशादपि द्रुतम् । चचालाग्निवेशाय, वनं प्रति नृपप्रिया ॥५०॥ भूपोऽतिवारयामास, तस्थौ न कथमप्यसौ । कथं त्वं तिष्ठसीत्येवं पृष्टा दुष्टा महीभुजा || ५१|| अभाणीत् कर्कशां वाणीं, सैवं क्षोणीपतेः प्रिया । यदि त्वं सुतयोश्छित्त्वा शिरोऽर्पयसि दुष्टयोः ॥ ५२॥ प्रपन्नं भूभुजा वाक्यं, कामरागान्धचेतसा । विश्वेऽप्यकृत्यं तन्नास्ति, यद्रागान्धा न कुर्वते ॥ ५३ ॥ सुवंशजोऽप्यकृत्यानि कुरुते प्रेरित: स्त्रिया । स्नेहलं दधि मध्नाति, पश्य मन्थानको न किम् ? || ५४ ॥ न्यवर्त्तत ततो राज्ञी पूर्णप्रायमनोरथा । सुतयोर्मारणोपायं, औद्र भूपालोऽथ व्यचिन्तयत् ॥५५॥ आहूय मन्त्रिणं पुत्र- मारणाय समादिशत् । वचोयुक्तिशतैः सोऽपि, विशामीशमथान्वशात् ॥ ५६॥
॥३॥
Page #28
--------------------------------------------------------------------------
________________
॥४॥
*पालगोपालयो थ !, पाथःपतिगभीरयोः । नानयोरनयो दृष्टो, मया जातु त्वयापि च ॥५७॥ विचार्य कार्य तत्कार्य-मनार्यमिदमन्यथा ।
पश्चात्तापो दुरन्तस्ते, यावज्जीवं भविष्यति ॥५८॥ यदा कदाग्रहं राजा, बोधितोऽपीति नामुचत् । मन्त्री तदा तदादेशं, प्रपद्यागात् सुतान्तिकम् ॥५९॥ प्रोक्तस्तयोर्नृपादेशो, विनीतौ तौ जजल्पतुः । शिरश्छित्त्वार्पयिष्याव, आवां ताताय किङ्करौ ॥६०॥ शिरश्छेदोद्यतौ मन्त्री,
वारयित्वेदमभ्यधात् । वत्सौ ! देशान्तरं यातां, भद्रं यज्जीवतां नृणाम् ॥६॥ शिरश्छेदानिवृत्तौ तौ, तदा मन्त्रीशवारणात् । खगव्यग्रकरौ पालगोपाल शुधीरौ, प्रस्थितौ विषयान्तरम् ॥६२॥ मन्त्रिणा मृण्मये कृत्वा, चित्रिते मस्तके पुनः । रुधिराक्ते नृपस्याग्रे मुक्ते सायं सभान्तरे ॥६३॥ दृष्ट्वा र कथा च पुत्रशोकार्त्तः पश्चात्तापं गतो नृपः । मन्त्रभेदभिया मन्त्री, मस्तके दूरमक्षिपत् ॥६.४।। महालक्ष्मीर्जहर्षाय, रुरोद सुरसुन्दरी । प्रच्छन्नं मन्त्रितो ॥४॥ - ज्ञात-वृत्तान्ता सा मुमोद च ॥६५॥ इतश्च पालगोपालौ, भ्रमन्तौ पृथिवीतले । अन्यदा विजने कापि, बने प्राप्तौ सुनिर्भयौ ॥६६॥ रात्रौ
वद्रुमस्याघः, प्रसुप्तौ सुखनिद्रया । श्रुत्वा शुकीशुकालापं, तदा पालो ब्यबुध्यत ॥६७॥ पार्श्वस्थाम्रफलद्वन्द्वं शुकी प्राह श्रृणु प्रिय ! एतदाम्रफलास्वादाद्, ब्रूहि किं फलमाप्यते ॥६८॥ शुकः प्रोवाच पक्काम्र-फलास्वादादवाप्यते । प्राज्यं पञ्चदिनस्यान्ते, राज्यं स्वर्राज्यसनिभम् ॥६९॥ घोराः पश्चापदो भुक्त्वा, पश्चाद्राज्यमवाप्यते । अपकाम्रफलास्वादा-दिति विद्धि फल द्वयोः ॥७०॥ अनयोर्नरयो राज्य-योग्ययोस्तर्हि दीयताम् । परोपकारजं पुण्य-मस्तु नः प्राह पक्षिणी ॥७१॥ यतः-परोपकारः सुकृतैकमूलं, परोपकारः कमलादुकूलम् । परोपकारः प्रभुताविधाता, परोपकारः शिवसौख्यदाता ॥७२॥ वरं करीरो मरुमार्गवर्ती, यः पान्थसार्थ कुरुते कृतार्थम् । कल्पद्रुमैः किं कनकाचलस्थैः,
परोपकारप्रतिलभदुःस्थैः ।।७३॥ बहिलं जो अवलंबइ, आवयपडियं च जो समुद्धरइ । सरणागयं च रक्खइ, तिसु तेसुं अलंकिया पुहवी ॥७॥ * एवं शुकीगिरा नुन-शुकेनापि फलद्वयम् । दत्वा पालकुमाराय, तन्माहात्म्यमितीरितम् ॥७५।। अस्त्यत्र लवणाम्भोधौ, द्वीपे सर्व काभिधे ।
अभङ्गतुङ्गसङगश्री-द्रङ्गः श्रीरङ्गपर्वते ॥७६॥ तत्रैकः सहकारोऽस्ति, सप्रभावः सदाफलः । यक्षराक्षसगन्धर्व-मुख्यदैवतसेवितः ॥७७॥ अगम्यो *१. - प्रेरितः।
Page #29
--------------------------------------------------------------------------
________________
॥६॥
* भूस्पृशां पुंसां, विद्यामन्त्रादिकं विना । अयाहं क्रीडया तत्र, गतो दयितया सह ॥७८॥ चारणश्रमणी तत्र, सहकारतरोस्तले । तप्यमानौ *
तपस्तीनं, दृष्टौ ज्ञाननिधी मया ॥७९॥ ज्यायसा विजनं ज्ञात्वा, पुरः प्रोचे लघीयसः । प्रभावः सहकारस्य, तस्य विश्वाद्भुतस्तदा ॥८॥ पक्वैरस्य फलैर्जग्धैः, राज्यं पञ्चदिनान्तरे। अपक्वैरापदः पञ्च, प्राप्य चाप्नोति मानवः ॥८॥ यः कश्चित् सत्त्ववान् मर्त्यः, शिरश्छित्त्वैनमर्चयेत्।
दत्ते तस्मै सुरस्तुष्टः, पक्वापक्वे फले पुनः ॥८॥ सुप्रभावतः सोऽपि, सज्जमौलिः पुनर्भवेत्। तन्महात्म्यमिति प्रोच्य, यथायातं मुनी गतौ' पालगोपाल ॥८३॥ एतद्विद्याभृतैकेन, निकुञ्जस्थेन शुश्रुवे । विधाय साहसं तेन, स्वशीर्षणार्चितस्तरूः ॥८४॥ आम्राधिष्ठायकस्तस्मै, ददौ तुष्टः फलद्वयम्।
कथा A सज्जीकृत्य शिरस्तस्य, तिरोधत्त क्षणेन सः ॥८५॥ इतश्च खेचरः कोऽपि, तद्वैरी तत्र चागमत् । द्वयोर्युद्धं ततो जज्ञे, फलग्राही मृतस्तदा ॥१॥ ॥८६॥ वैरिणा खङ्गमुद्रादि, गृहीतं तस्य मत्सरात् । प्रवाहितं वपुर्वाधों, फले तत्रैव पेततुः ॥८७॥ तत्फलद्वन्द्वमादाय, तत उड्डीय चाधुना।
EW अत्रागत्योपकाराय, युवयोः पुनरर्पितम् ॥८८॥ उक्त्वेति फलमहात्म्यं, तावुड्डीनौ खगौ प्रगे। प्राप्याम्रफलयुग्मं तु, पालोऽप्येवं ब्यचिन्तयत् W॥८॥ एकतो दुरवस्थेय-महो अस्माकमीदशी । अन्यतः पुनरैश्वर्य-दायकाम्रफलागमः ॥९०॥ भाग्यैर्जागरितं नून-मस्माकं कथमन्यथा।
ईदक्षफलयोः प्राप्तिःर्भाग्यहीनैर्दुरापयोः ॥९१॥ अथ प्रभाते सज्जाते, पुरतः प्रस्थितौ सरः । आसाय देहशौचादि, कृत्वा तत्तीरमागतौ ॥१२॥
वल्लभत्वेन पक्कानं, गोपालाय प्रदत्तवान् । अपकं तु स्वयं पाल-कुमारो बुभुजे ततः ॥९३॥ मध्यरात्रे प्रबुद्धोऽथ, पालः क्वापि वनेऽन्यदा । सोमार्यमाणनराक्रन्द, शुश्रावातिसुदुःश्रवम् ॥९॥ आतंत्राणकरः कश्चि-दस्ति वीरशिरोमणिः । मात ! मेदिनि ! यः पाति, मामवीराऽसि वा
किमु ? ॥९५॥ श्रुत्वेति साहसी शब्दा-नुसारेण प्रधावितः । पालोऽपश्यदहिग्रस्तं, भेकमेकं प्रलापिनम् ॥९६॥ उवाच मुश्च नागेन्द्र !, भेकमेनं
विलापिनम् । जीवरक्षाभवं पुण्य-मगण्यं ते भविष्यति ॥९७॥ जजल्प सर्पः किं पापं, बुभुक्षार्ता न कुर्वते । भ्राताः पाल ! यतो जीवा, धर्मकर्म *स्मरन्त्यपि ॥९८॥ बलादादास्यते भेक-स्त्वया यदि दयावता । मरिष्यामि क्षुधातॊऽहं, किं पुण्यं भावि तत्तव ॥९९॥ वापिकां कारयेद्यो हि, *पातयित्वा सुरालयम् । नरस्य तस्य किं पुण्यं, भवतीति विचारय ॥१०॥ आलपत् कृपयोत्तालः, पालः कालभुजङ्गमम् । तथापि दीनं मुक्त्वैनं, *
Page #30
--------------------------------------------------------------------------
________________
॥६॥
मन्मासैः सुहितो भव ॥१०॥ मुक्त्वा भेकं ततो व्यालः, पालं पलमयाचत । सोऽपि तस्मै स्वजङ्घात-श्छित्वा छित्वा ददौ मुदा ॥१२॥ बहुमांसप्रदानेऽपि, न तृप्यति फणी यदा । कल्पयित्वा वपुस्तस्मै, पालस्तत्पुरतः स्थितः ॥१०३।। सर्परूपं विमुच्याथ, प्रादुरासीत् सुरस्तदा। तुष्टाव सत्त्वसन्तुष्टः, पालमेवं पुनः पुनः ॥१०४॥ परमाणैर्निजप्राणान्, सर्वे रक्षन्ति जन्तवः । निजप्राणैः परमाणा-नेक एव भवान् पुनः
॥१०५॥ परोपकारिधौरेय-स्त्वत्समो न जगत्त्रये । भाग्यवान् सत्त्ववांश्चेति, परीक्षेयं कृता मया ॥१०६॥ स्मर्त्तव्योऽहं महाभाग !, भवता कापि । पालगोपाल सङ्कटे । इति प्रोच्य गतो देवः, स्वस्थानं सर्परूपभाक् ॥१०७॥ एवं मण्डूकदेवोऽपि, स्तुत्वा दत्त्वा वरं गतः । पालो गोपालपार्श्वेऽगा-द्विभाता
कथा च विभावरी ॥१०८॥ ताम्रलिप्ती पुरीं प्राप्तौ, मुक्त्वोद्याने लघु ततः । ज्यायान् प्राज्याय भोज्याय, पुरान्तः प्रविवेश सः ॥१०९॥ ॥६॥ इतश्चैतत्पुरीराजा, निःपुत्रः पञ्चतां गतः । पञ्चदिव्यस्ततो राज्यं, गोपालाय तदा ददे ॥११०॥ किं नाम भवतः स्वामि-निति पृष्टे च मन्त्रिभिः ।
ज्यायानेवार्हति प्राज्यं, भ्राता राज्यमिदं ततः ॥१११॥ तन्नामैव जने ख्याति, लभुतामिति चिन्तयन् । स्वभ्रातृभक्त्या प्रोवाच, स्वाभिधां पाल इत्यसौ ॥११२॥ युग्मम् ॥ स पाल इति विख्यातो, मन्त्रिसामन्तसंयुतः। आरूढः सामजस्कन्धं सोत्सवं नगरेऽविशत् ॥११३॥ ताम्रलिप्तीपुरीदेशं, स शशास विशांपतिः । प्रयाता यत्र तत्रापि, सुखिनो भाग्यशालिनः ॥११॥ इतः पालकुमारोऽपि, गृहीत्वा भोजनं पुरात् । जवात् तत्र
वने प्राप्तो, नापश्यनिजबान्धवम् ॥११५॥ ततो विलोकयामास, कानने सकलेऽपि सः । काप्यदृष्ट्वाऽपतद् भूमौ, मूर्छामूच्छितमानसः॥११६॥ सतावता तद्वनस्वामी, मालाकारः समाययौ । हृढं बध्वा हतस्तेन हतः स्तेनोऽयमिति शङकया ॥११७॥ प्रहारवेदनानष्टमूर्छनः पाल आलपत् । और आः किमेतत् कृतं भद्र !, दुःखं बह्वपि मे पुरा ॥११८॥ सुरूपामाकृतिं दृष्ट्वा, तदीयां सौम्यतामपि । किमकारि मया हा धिङ्, मालिको * विषसाद सः ॥११९।। अभ्यर्थ्य स्वगृहे नीत्वा, तेन पालः पटूकृतः। इयं पालकुमारस्य, विपज्जाता किलादिमा ॥१२०।-।। इति प्रथमा विपत् ।।
१. हाथी
Page #31
--------------------------------------------------------------------------
________________
॥७॥
* . इतवारामिकाःसर्वे, तस्मै नूतनभूभुजे। विचित्रपुष्पमाल्यानि, प्राभृतीचक्रिरे मुदा ॥१२१॥ श्रुत्वा नवं नृपं पालो, दध्यौ नूनं ममानुजः।
मन्नाम ख्यापयत्येष, मद्भक्त्या भूपतिरभूत् ॥१२२॥ इतवारामिकः सोऽपि, राजाप्राभृतकार्यकम् । पुष्पाण्यानीय चित्राणि, गृहे मुक्त्वा ययौ * *कचित् ॥१२॥ स्वज्ञापनचिकी: पालो माल्यं जग्रन्थ तैः सुमैः । स्वपितृमातृनामादि-गर्भसन्दर्भभासुरम् ॥१२४॥ अपूर्वरचनं माल्यं, वीक्ष्य
अ हृष्टोऽथ मालिकः । गत्वा नत्वार्पयामास, भूवासवकरामुजे ॥१२५॥ स्वपित्राद्यभिधां वीक्ष्य, श्मापतिर्विस्मितो जगौ । केनेदं गुम्फितं भद्र ! पालगोपाल स प्राहातिथिना प्रभो ! ॥१२६॥ दध्यौ राजा मम ज्यायान्, माल्यकर्ता स निश्रितम्, यतो न्यस्येद्दशी नास्ति, कला सकलभूतले ॥१२७॥
कथा ध्यात्वेति सुचिरं तस्मै, तुष्टो द्रव्यं ददौ बहु। मालिकोऽपि गृहं गत्वा, निजचित्ते ब्यचिन्तयत् ॥१२८॥ यदार्पितं मया माल्यं, निभाल्य सुचिरं ॥७॥ तदा । केनेदं गुम्फितमिति, सनिःश्वासं नृपोऽवदत् ॥१२९॥ अयं राज्ञो द्विषन् भावी, कश्चिनिष्कासयाम्यतः। अज्ञातकुलशीलानां, न देया
वसतिर्यतः ॥१३०॥ ततोऽपमानितस्तेन, पालो गेहाद्विनिर्ययौ। इतश्च भूभुजा प्रेषि, दासी मालिकमाहसा ॥१३१।। स माल्यकारको भद्र ! कागात् स उचे न वेम्यहम् । नैकत्र स्थायिनो भद्रे !, वैदेशिकनरा यतः ॥१३२॥ तया च भूभुजे प्रोक्तं, सोऽगान ज्ञायते कचित् । ततो गवेषितो राज्ञा, सर्वत्र नगरान्तरे ॥१३३॥ न लब्धः स यदा कापि, वियोगार्तेन भूभुजा । अभिग्रहा अगृह्यन्त, तदैवं भ्रातृभक्तितः ॥१३॥ क्रीडया न वने गम्यं, शयनीयं न मञ्चके । तावदाज्यं न भोक्तव्यं, यावन्नति ममाग्रजः ॥१३५।। इतश्च पालस्तत्रैव, धनदत्तस्य वेश्ममि, सांयात्रिकमहेभ्यस्या-ऽश्ववाणिज्यकृतो ययौ ॥१३६॥ भुजिष्यत्वेन तत्रास्था-द्रञ्जयन् श्रेष्ठिनं गुणैः । सोऽपि सञ्जातविश्वासः, कोशाध्यक्षं तमातनोत् ॥१३७॥ यियासुः सिंहलद्वीपं, धनदत्तोऽन्यदा वणिक् । भाण्डानि तुरगांश्चासौ, प्रगुणीकृतवान् गुणी ॥१३८।। प्रपूर्य * यानपात्राणि, धनदत्तोऽधिरूढवान् । सपालो दिवसैः स्तोकैः, सिंहलद्वीपमाप च ॥१३९॥ स सर्व भाण्डमुत्तार्य, पालं मुक्त्वा तदन्तिकम् ।*
स्वयं नगरमध्येऽगाद्, व्यवसायकृते सुधीः ॥१४०॥ व्यवसायमथाधाय, भाण्डैः पोतान् प्रपूर्य च । प्रस्थानाभिमुखं पालः, श्रेष्ठिनं तं जगाविति **॥१४१॥ पुरि स्वामिन् ! यियासामि, कौतुकालोकनेच्छया । सोऽप्यूचे ब्रज वीक्षस्व, त्वरितं पुनराव्रजेः ॥१४२॥ पालोऽपि पुरमालोक्य, *
Page #32
--------------------------------------------------------------------------
________________
॥८॥
* कौतुकप्रीणितेक्षणः । रूपमीनध्वजो मीन- ध्वजप्रासादमासदत् ॥१४३॥ पलायध्वं पलायध्व-मिति कोलाहले सति । किमेतदिति पालेन, पृष्टः *कामार्चको जगौ ॥१४४॥ सिंहलेशनरेशस्य, कलानां सनिवेशनम् । विशारदा धनुर्वेदे, सुता सौभाग्यमञ्जरी ॥१४५॥ मयैकमुष्ट्या मुक्तां यत्रिवाणी सहते मम । स भर्तेति प्रतिज्ञाय, कामार्चायै समेत्यसौ ॥१४६॥ दृष्ट्वा दृष्ट्वा नरं बाणान्, मुश्चत्येषाऽनिवारितम् । जनेऽपसार्यमाणे
तहासीभिस्तुमुलध्वनिः ॥१४७॥ न स्थेयं च त्वयाप्यत्र, गतः प्रोच्येति पूजकः । निर्भयः कौतुकं द्रष्टुं, पालस्तत्रैव तस्थिवान् ॥१८॥ पालगोपाल पालमालोक्य सा बाला, त्रीन् बाणानक्षिपत् क्षणात् । सोऽपि तान् प्रतिजग्राह, हस्ताभ्यामाननेन च ॥१४९।। तस्यालोक्य कलां बाला, रूपं कथा
चाप्यनुरागिणी। मनोज पूजयित्वा च, जगाम निजमालयम् ॥१५०॥ ज्ञात्वेति भूभुजाहूतः, पालो राजसभं गतः । विशालावासिनाऽथासौ, * ॥८॥
मागधेनोपलक्षित; ॥१५॥ नामवंशादिकं तस्य, पृष्टोऽवोचन्महीभुजे । अर्द्धराज्यं सुतां चादात्, सोऽपि पालाय सोत्सवम् ॥१५२॥ विवाहानन्तरं भूप-मापृच्छ्य स समं तया । समारोप्य निजां लक्ष्मी, यानपात्रेषु भूरिषु ॥१५३॥ आरुरोह स्वयं पोत-मेकं दयितया युतः । अचालीच्छ्रेष्ठिना साकं ताम्रलिप्तां पुरीं प्रति ॥१५४॥ तद्भार्याद्रव्यलुब्धेन, धनदत्तेन सोऽन्यदा । निशि पोतान्तर्विश्रान्तः, क्षिप्तः पाथोधिपाथसि ॥१५५॥ तद्भार्या विलपन्ती सा, प्रोचे कामान्धचेतसा । शुचं मुश्च प्रिये ! भोगान्, मुंश्व दासोऽस्म्यहं तव ॥१५६॥ इति तद्वचनं श्रुत्वा र वज्रपातसहोदरम् । तद्बोधाय जगौ साध्वी, वचः सौभाग्यमंजरी ॥१५७।। वरमात्मा हुतो बह्मी, वरं गरलमासितम् । न परं नरकप्राप्तिहेत्वन्यवनितागमः ॥१५८॥ उक्तं च- "प्राणसन्देहजननं, परमं वैरकारणम् । लोकद्वयविरुद्धं च, परस्त्रीगमनं त्यजेत् ॥१५९।। भूपस्त्रीभृशलम्पटो धनवणिक्पुत्रः स राज्ञो भयात्, कूपेऽक्षेपि तया पुरीषनिचिते मासं नवात्र स्थितः । सौरभ्यादिसुखोचितः स्मरवशाल्लब्धो दशां ताइशी, तामीहे * न गृहं गतः पुनरसौ धिग्धिक् परस्त्रीरतान् ॥१६०।। सौदर्य हतवान्नृपो मणिरथस्तबल्लभालिप्सया, भ्रष्टा साऽथ करात् स्वयं च नरकं सर्पण इष्टो ययौ । हानिः स्वस्य जनस्य हास्यमथवा देहान्यवाणीफलं (१) का कस्यास्यजरामरत्वमपिनो यद्वा न किं किं स्मरात् ॥१६॥ प्रद्योतेन
Page #33
--------------------------------------------------------------------------
________________
॥en
मृगावतीहृतिकृते रुद्धः शतानीकराट्, प्रापान्तं निजरक्षणाय विदधेऽनेहोविलम्बस्तया । प्राप्ते वीरजिने व्रतं तु जगृहुः प्रद्योतपट्टप्रिया, अष्टौ *सा च मृगावती ननु गता हा मूलनाशी स्मरः ॥१६२॥ विक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु रिरंसया । कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः *॥१६३॥" (पञ्चभिः कुलकं) एवं बहुपदेशेऽपि, नाबुध्यत धनो यदा । तदा ब्यचिन्तयचित्ते, इत्थं सौभाग्यमञ्जरी ॥१६४॥ पञ्चापत् प्रापितः
*पश्चा-द्राज्यं भावि ध्रुवं मम । ताम्रलिप्त्यां लघुभ्राता, राजास्तीत्याह मे पतिः ॥१६५॥ जीवनस्ति स निस्तीर्ण-व्यापद्भावी स भूपतिः । पालगोपाल स्वभ्रातृमिलनार्थं च, ताम्रलिप्त्यां समेष्यति ॥१६६॥ भावी ममापि तद्योगः, कुर्वे तत् कालयापनम् । वणिजं विप्रतार्थेनं, पश्चादपि मृतिर्विधेः कथा
॥१६७।। ध्यात्वेति सा धनं प्राह, रीतिरेषास्ति नः कुले । दत्ते तच्छ्रेयसे दानं, नारी पत्यौ मृते सति ॥१६८॥ ततः पत्यन्तरं कुर्या-दन्यथा llell
*स्यादमङ्गलम् । नार्याः पत्यन्तरस्यापि, मरणान्तं न संशयः ॥१६९॥ वर्षमेकं मया दानं, दास्यते श्रेयसे सदा । ततो भणिष्यते यच, *युष्माभिस्तत्करिष्यते ॥१७०॥ तावत्त्वया मम ग्राह्यं, न नामापि शुभार्थिना । तयेत्युक्तं प्रपयेति, स्थितः श्रेष्ठी प्रमोदभाक् ॥१७१।। ताम्रलिप्ती
पुरीं प्राप्य, बहिः सत्रगृहस्थिता । परीवारयुता दत्ते, दानं सौभाग्यमञ्जरी ॥१७२॥ इतश्च पालं मज्जन्तं, स्मृतो भेकसुरोऽनयत् । भेकरूपः स्वपृष्ठे तं, प्रापयित्वाम्बुधेस्तटम् ॥१७३॥ इति द्वितीया विपत् ॥ र कस्यचित् सार्थवाहस्य, मार्गेऽथ मिलितोऽन्यदा। तेन तद्गुणहृष्टेन, स्थापितो निजसन्निधौ ॥१७॥ पालस्य रूपमालोक्य, सार्थवाहस्य वल्लभा। रजन्यां प्रार्थयामास, हावभावविधायिनी ॥१७५।। यदा न मेने तद्वाक्यं, परनारीपराङ्मुखः । विलक्षीभूतचित्ता सा, तदा बुम्बारवं व्यधात् ॥१७६॥ मच्छीलखण्डनाशङ्किः, कोऽयं सम्यग्विलोक्यताम् । पालो निगृह्यतामेष, मां बलेन व्यडम्बयत् ॥१७७॥ अशस्त्रान् वणिजो हन्मि, किं वा नेति विलम्बवान् । आगत्य सहसा सार्थ-जनैः पालो न्यबध्यत ॥१७८॥ प्रहारा यत्र यत्राङ्गे, मुक्तास्तैस्तत्र तत्र ते । १. काल-समय.
KESH
Page #34
--------------------------------------------------------------------------
________________
॥१०॥
* मणिस्वर्णाद्यलकारा, जाताः शीलप्रभावतः ॥१७९॥ आकाशे देवताऽवादीत् पालस्तुतिविधायिनी । मुच्यतां निष्कलकोऽयं मुक्त्वा तैरपि
सत्कृतः ॥१८०॥ इति तृतीया विपत् ॥ * मुक्त्वा सार्थं ततः प्राप्त-स्ताम्रलिप्त्याः स सन्निधौ । ग्रीष्मे भीष्मे तृषाक्रान्तो, मूर्छितो न्यपतद् भुवि ॥१८१॥ पुनरागतचैतन्यः, सर्प
सस्मार दैवतम् । आनीय शुचिपानीयं, पिबेति स सुरो जगौ ॥१८२।। गोवृन्दस्तावता तत्रा-गतं बहुतृषातुरम् । आलोक्य तज्जलं पातु-मीहते # पालगोपाल निर्जले वने ॥१८३॥ दध्यौ पालः पुरा चाहं, तृषितेष्वेषु जन्तुषु । पीतवान् न पयो भोज्यं, भुक्तवान्नैव कर्हिचित् ॥१८४॥ ध्यात्वेति त्रिदशं
कथा प्रोचे, दयावानन्यजन्तुषु । पयः पेयं मया नैतद्, गोवृन्दे तृषिते सति ॥१८५।। ततस्तटाकपूरं स, त्रिदशो वृष्टिमातनोत् निपीय तत्पयो गावः, ॥१०॥
पालश्च सुखितोऽभवत् ॥१८६ ।। इति चतुर्थी विपत् ।। अ ताम्रलिप्तीपुरोद्याने, गतो भूपतिनन्दनः । ददर्श ददतीं दानं, सत्रे सौभाग्यमञ्जरीम् ॥१८७॥ दम्पत्योः सङ्गमे तत्र, हषोत्कर्षः स
कोऽप्यभूत्। विभज्य स्थाप्यमानोऽपि, ममौ न जनहृत्सु यः ॥१८८॥ तत्रागाद्धनदत्तोऽथ, द्रष्टुं सौभाग्यमञ्जरीम् । पालमालोक्य भीतात्मा, पश्चादेव गतः पुनः ॥१८९।। आरक्षकान्ते गत्वाथ, प्रोवाचेदं स दुष्टधीः । मम सत्रगृहे चौरः, प्रविष्टोऽस्ति निगृह्यताम् ॥१९०॥ आरक्षकभटै गेंहं, वेष्टयित्वाथ हकितः । गृहीत्वा क्षुरिका हस्ते, पालोऽपि बहिराययौ ॥१९१॥ भित्तिपाश्र्वं गृहीत्वास्थात्, पालः साहसिकाग्रणीः । भ्रमयनभितः शस्त्रीं, वैरिबाणानिवारयन् ॥१९२॥ गृहीतुं शक्यते नैव, रक्षकैः कथमप्यसौ । यदा तदा स भट्टेन, द्विषता मायया स्तुतः ॥१९३॥ पालः प्राह ददे किं ते, साम्प्रतं धनवर्जितः । स जगौ क्षुरिकां देहि, दत्ता तेनापि सा ततः ॥१९४।। अशस्त्रोऽथभटैर्वद्धः, स कथञ्चन भूपभूः।
शूलारोपकृते वध्य-भूमौ नीतश्च यावता ॥१९५॥ याः पयः पायिता गावस्तत्र तास्तावताऽगमन् ॥ कृत्वा गौरम्भसंरम्भं, वेष्टयित्वा च तं स्थिताः EV॥१९६॥ गोभिर्निहत्य चरणैः, केऽपि शृङ्गैश्च पातिताः । आरक्षभटाः सर्वे, नंष्ट्वा जग्मुर्दिशोदिशम् ॥१९७।। त्रोटयित्वा द्रढान् बन्धा* निस्तीर्णगुरुसङ्कटः । सत्रागारे स तत्रागात्, सुभटैकशिरोमणिः ॥१९८॥ इति पश्चमी विपत् ॥ . .
Page #35
--------------------------------------------------------------------------
________________
पालगोपाल
कथा
11 99 11
अधारक्षे नृपस्याग्रे, वृत्तान्ते विनिवेदिते । तेनापि च निजं सैन्यं, प्रेषितं, तद्बधेच्छया ||१९९|| ज्ञात्वा सैन्यं समायान्तं, पालो गेहाद्विनिर्गतः । सव्यापसव्यतूणीर धारी कोदण्डदण्डभृत् ॥ २००॥ धाराधराम्बुधारावत्, स्फारास्तद्वाणधोरणीः । प्रेक्ष्य भीताः प्रणेशुस्ते, कोद्रे राजहंसा रणाङ्गणात् || २०१|| ज्ञात्वा भग्नं निजं सैन्यं, महीपालः समागत: । द्दष्ट्वा तं प्रत्यभिज्ञाय, जहर्ष प्रणनाम च ॥ २०२ ॥ पालः सर्वं स्ववृत्तान्तं, गोपालाय न्यवेदयत् । सङ्गमं च तयोर्ज्ञात्वा, हृष्टा सौभाग्यमञ्जरी || २०३ || अथ प्रविविशुः सर्वे पुरे पौरैः कृतोत्सवाः । गृहीत्वा न द्रविणं बद्धो, धनदत्तोऽपि भूभुजा || २०४ || पालेन मोचितो देशा - निरवासि च भूभुजा । मृत्वागानरके सौख्यं, कुतः पापात्मनां भवेत् ? ॥ 99 ॥ * ॥ २०५ ॥ न दीयमानमप्यैच्छ-द्राज्यं पालः स्वबन्धुना । जगौ च तातपादानां, सैव राज्यं ममोचितम् ॥ २०६ ॥ कियत्यपि गते काले तावसंख्यबलान्वितौ ।। प्रस्थितौ ताम्रलिप्तीतः श्रीविशालापुरीं प्रति ।। २०७|| देशसन्धिं समासाद्य तत्र सैन्यं निवेश्य च । वृत्तान्तो ज्ञापितः राष्ट्र स्वीयो, विशालायां स्वमन्त्रिणे || २०८ || हृष्टस्तावागतौ ज्ञात्वा, मन्त्री भूपं जगाविति । देव ! त्वद्देशसीमानं, प्राप्तं भूरि द्विषां बलम् ॥ २०९ ॥ जरया जर्जरीभूत- तनुर्योध्धुमशक्नुवन् । युद्धधुर्यसुतध्वंस - कारिणं स्वं शुशोच सः || २१०|| मन्त्री प्राह महीनाथ !, विषादेन कृतं यतः । गतं मृतं विनष्टं च नैव शोच्यं विचक्षणः || २११ || युद्धाय त्वर्यतां वीर !, धीरतामवलम्ब्यताम् । इत्युक्ते धैर्यवान् भूपः, ससैन्यः प्राचलद्युधे ।। २१२ ।। चकार च महाघोरं वीरसंहारणं रणम् । वैरिनाशीरवीराश्च नष्टास्तद्वाणपीडिताः ॥ २१३ || इतश्व पालगोपालौ, भग्नानालोक्य सैनिकान् । प्रविष्टौ भूपसैन्यान्त वर्षन्तौ बाणधोरणीम् || २१४ || भूपसैन्ये तदा भग्ने, कुमाराभ्यां क्षणादपि । किं कर्त्तव्यतया व्यग्रो ऽभवद् भूपो बलोज्झितः ।। २१५ ।। इतश्वावसरे पाल - गोपालौ पितरं निजम् । जित्वा प्रणेमतुर्भक्त्या, तौ विनीतशिरोमणी ।।। २१६ ।। किमेतदिति भूपेन, पृष्टे मन्त्री जगौ तयोः । वृत्तान्तमादितः सर्वं हृष्टस्तुष्टाव तं नृपः ॥ २१७ || उज्जयिन्यां समायाताः सर्वे भूपादयस्ततः । मातुः पदाम्बुजे भृङ्ग-भूयं भेजे सुतद्वयम् ।।२१८|| इतश्च तत्पुरोद्याने, मुनिर्ज्ञानी समागतः । सपुत्रो नृपतिर्नन्तुं ययौ भक्तििवशंवदः ।।२१९॥ श्रुत्वा तद्देशनां
Page #36
--------------------------------------------------------------------------
________________
ज
॥१२॥
पाप-नाशिनीं प्राह भूपतिः। मम बृद्धिः कथं जाता, पुत्रयोरपि मारणे ॥२२०।। गुरुः प्राह शृणु मापऽभूतां द्वौ क्षत्रियौ पुरा । मृगया) * वनं प्राप्तौ, तावन्येयुर्धनुर्धरौ ॥२२॥ कुरङ्गदम्पती तत्र, हतौ ताभ्यां शरैः शितैः । मृतौ चिरं भवे भ्रान्तो, सहमानावतिव्यथाम् ॥२२२॥ अकामनिर्जरापुण्याद्, मृगजीवोऽभवद्भवान् । मृगी जीवः पट्टराज्ञी, महालक्ष्मीरभूत्तव ॥ २२३॥ इतश्च क्षत्रियौ तौ तु, मार्गे मुनिमपश्यताम्
। वृद्धेनोद्वेजितः साधुः, पञ्चवारानवज्ञया ॥२२४॥ मुनिना शान्तिगेहेन, बौधितौ तौ दयालुना । श्राद्धधर्म समासाद्य, हृष्टौ नगरमागतौ पालगोपाल ॥२२५॥ श्राद्धधर्ममथाराध्य, सुचिरं क्षत्रियौ मृतौ । तनयौ पालगोपालौ, सञ्जातौ तव भूपते ! ॥२२६॥ पूर्ववैरानुभावेन, पुत्रौ पर्यभवत्तव
कथा । महालक्ष्म्याश्च कोपाद्यन्नान्यथा कर्मनिर्मितम् ॥२२७।। मुनिसन्तापनात् पाल;, प्राप्तः पञ्च विपद्यथा । श्राद्धधर्मानुभावाच, लेभे साम्राज्यसंपदः ॥१२॥ ॥२२८॥ इति श्रुत्वा विरक्तात्मा, दत्त्वा राज्यं महीपतिः । पालाय श्रीविशालायाः, स्वयं चारित्रमग्रहीत् ॥२२९॥ पालयित्वा चिरं दीक्षां,
राजा सुगतिभागभूत् । आर्तध्यानान्महालक्ष्मी, मृत्वागानरके पुनः ॥२३०॥ भूपती पालगोपालौ, प्रासादान् श्रीजिनेशितुः । कारयन्तौ
समुत्तुङ्गान्, ददानी दानमुत्तमम् ॥२३१॥ पूजाप्रभावनौनत्यं, कुर्वन्तौ जिनशासने । पालयामासतुः स्वं स्वं, राज्यं प्राज्यमहोदयम् ॥२३२॥ म एकदा मिलितौ तौ तु, विशालायामुभावपि । पौषधव्रतमास्थाय, तस्थतुः शुभभावनौ ॥२३३॥ इतश्च ततस्थैर्य-स्तुतिं वास्तोष्पतिळघात् । सो निशम्यासहमानस्तां, कश्चित्तत्राययौ सुरः ॥२३४॥ तेन नाक्षुभ्यतां नानो-पायैस्तौ क्षोभितावपि । अलं कम्पयितुं मेलं, किं कल्पान्तमहाबलः
॥२३५॥ पौषधव्रतमाराध्य, क्रमात् स्वः सौख्यमापतुः । ततो महाविदेहेषु, मुक्तिसौख्यमवाप्स्यतः ॥२३६॥ श्रुत्वेति पालगोपाल-चरितं चित्रदायकम् । कार्यः पौषधशीलादिधर्मे यत्नो मनीषिभिः ॥२३७।।
श्रीमत्तपालगणनमोऽङ्गणसूर्यकल्प-श्रीसोमसुन्दरगुरुक्रमपद्मभृङ्गः। मन्याऽङ्गियोधविषये सुगमार्थपथै-बक्रे कतानकमिदं जिनकीर्तिरिः ॥२३८॥
Page #37
--------------------------------------------------------------------------
________________
. इतिश्रीमत्तपोगणगगनाङ्गणदिनमणिश्रीसोमसुन्दरसूरिपुरन्दरचरणारविन्दमधुकरजिनकीत्तिसूरिविरचितापालगोपालकथा
॥श्रयोऽस्तु लेखकपाठकयोः॥
४ ॥१३॥
पालगोपाल
कथा ॥१३॥
अनधिकतरजल्पं पालिताशेषकल्पं, विहितसुकृतत्ति सर्वदा शान्ततिम् । अविकल मतिवासं त्यक्त्तसंसारपाशं, जयविजयमुनीन्द्रं नौमि भक्त्या वितन्द्रम् ॥
॥ इतिश्रीजिनकीत्तिसूरिकृता श्रीपालगोपाकथा समाप्ता॥
Page #38
--------------------------------------------------------------------------
Page #39
--------------------------------------------------------------------------
________________
॥ श्रीजिनाय नमः॥
ENERAEESED
॥१॥
[॥ अथ श्रीकामकुंभकथा प्रारभ्यते ॥ ।। कामकुंभ कथा
पान्तु वः श्रीमहावीर-स्वामिनो देशनागिरः॥ ॥9॥
भव्यानामान्तरमल-प्रक्षालनजलोपमाः॥१॥ यःप्राप्य दुष्प्राप्यमिदं नरत्वं । धर्मं न यत्नेन करोति मूढः।
क्लेशप्रबन्धेन सलब्धमब्धौ। चिंतामणिं पातयति प्रमादात् ॥२॥ धर्मतः सकलमंगलावली, धर्मतः सकलसौख्यसंपदः । धर्मतः स्फुरति निर्मलं यशो, धर्म एव तदहो विधीयतां ॥१॥ धर्मश्चिंतामणिः श्रेष्ठो, धर्मः कल्पद्रुमः परः । धर्मः कामदुधा धेनु-धर्मः सर्वफलप्रदः ॥२॥ वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं टि परिवा, रक्षन्ति पुण्यानि पुराकृतानि ॥३॥ व्यसनशतगतानां, क्लेशरोगातुराणां, मरणभयहतानां, दुःखशोकार्दितानां । जगति बहुविधानां पर व्याकुलानां जनानां , शरणमशरणानां नित्यमेको हि धर्मः ॥४॥ धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्वलं, धर्मेणैव भवंति पर निर्मलयशोविद्यार्थसंपत्तयः । कांताराच महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥५॥ धर्मोऽयं पर धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां,
政政改要求逐项次班班家政
Page #40
--------------------------------------------------------------------------
________________
॥२॥
तत्कि यन्न करोति किं च कुरुते स्वर्गापवर्गावपि ॥६॥ पत्नी प्रेमवती सुतः सुविनयो भ्राता गुणालंकृतः, स्निग्धो बंधुजनः सखापि चतुरो नित्यं । प्रसन्नः प्रभुः । निर्लोभानुचराः स्वबंधुसुमनः प्रायोऽत्र भोग्यं धनं, पुण्यानामुदयेन सततमिदं कस्यापि संपद्यते ॥७॥ तथाहि -
श्रीपुरनगरे जितारिः पृथिवीपतिः, तस्य मतिसागरनामा मंत्री, सोऽतीवमान्यः, राजा वदति राज्यादिकं सर्व पापेन भवति, मंत्र्याह मैवं रवद राजन् ! पापफलं त्वेवं-कुग्रामवासः कुनरेंद्रसेवा, कुभोजनं क्रोधमुखी च भार्या । कन्याबहुत्वं च दरिद्रता च, षड् जीवलोके नरका भवन्ति । कामकुंभ ॥८॥ मंत्री तु धर्मादेव सर्वं भव्यं भवतीति मन्यते. इति वदतो राज्ञः पापबुद्धिरिति नाम जातं, मंत्रिणस्तु पुण्यबुद्धिरिति, एवं सभांतरे सर्वदा ।
पुण्यपापविषये विवादो भवति, एकदा राज्ञोक्तं त्वं पुण्यं मन्यसे, तेन तव स्वल्पा लक्ष्मीः मम च पापादेव राज्यादिसुखं, यद्यहं युद्धवधादिकं 7 ॥२॥
करोमि तेन मे हयगजांतःपुरभांडागारादिवृद्धिः, तव च पुण्यं कुर्वतोऽपि यत्तव गृहे द्रव्यादि किमप्यस्ति तदपि समस्तं मया समर्पितमेव, न चा ते पुण्यफलं. एवं सत्यपि यदि त्वं धर्म मन्यसे तदा धनं विनैकाकी देशांतरे गत्वा धर्मादेव धनमर्जयित्वागच्छ, तदाहं ते धर्मफलं वेनि, मंत्रिणोक्तमेवमस्तु. एवमुक्त्वा मंत्री देशांतरे गतः, एकदा रात्रावटव्यां गच्छतस्तस्य कोऽपि राक्षसो मिलितः, मंत्रिणा तस्मिन् द्दष्टमात्रे पूत्कारः कृतः, मा मा इत्युक्ते राक्षसेनोक्तं मा मेति मा बद ? अद्याहं सप्तदिनबुभुक्षितस्त्वां भक्षयिष्यामि, मंत्रिणोक्तमधुना तावन्ममोपरि त्वं प्रसाद कुरु, यत्संप्रति मम कार्यमस्ति, अहं कार्यार्थमग्रे गच्छन्नस्मि. तत्कृत्वा पश्चाद् वलमानस्तव क्षुधोपशमं करिष्यामि, इत्युक्ते पुण्यप्रभावाद्राक्षसेन स मंत्री मुक्तः अथाग्रे गच्छता तेन कस्यचिन्नगरस्यासन्ने वाटिकायां श्रीऋषभदेवप्रासादो दृष्टः, तत्र गत्वाऽतिहृष्टः सन् स स्वहृदयोद्भूतभावेन वीतरागस्तुतिं पठति, यथा-अमोघा वासरे विद्यु-दमोघं निशि गर्जितं । अमोघं साधुवचनममोघं देवदर्शनं ।।९।। न यांति दास्यं न दरिद्रभावं, न प्रेष्यतां नैव च हीनयोनिं । न चापि वैकल्यमथेन्द्रियाणां, ये कारयंत्यत्र जिनेंद्रपूजां ॥२॥ धन्यानां ते नरा धन्या, ये जिनेंद्रमुखांबुजं । नर्विकारि मनोहारि, पश्यंति दिवसोदये ॥१०॥ इत्यादि तत्स्तुत्या मुदितः प्रतिमाऽऽरक्षककपर्दीयक्षः प्रत्यक्षो जातः, इति श्रीजिनभक्तिसंतुष्टेन
RAKAR
Page #41
--------------------------------------------------------------------------
________________
॥३॥
कथा
तेन-कपर्दियक्षेण बहिर्गत्वा तस्य कामघटः समर्पितः, मंत्रिणोक्तं-भो यक्ष ! अहमेनं घटं कथं गृह्णामि ? कथं वा स्थापयामि ? अनेन समीपस्थेन । च पुरुषस्य लज्जा स्यात्, ततो देवेनोक्तमनुत्पाटित एवायं घटोऽद्दष्टः सन् तव पृष्टावागमिष्यति, ततो मंत्रिणा मानितं, ततः स मंत्री कृतकृत्यः
सन् तं कामकुभं लात्वा स्वगृहं लात्वा स्वगृहं प्रति चलितः।।
1 अथ पश्चाद्वलमानः स तस्यामेवाटव्यां समागतः, तदा राक्षसोऽपि समायातः, तेन राक्षसेनोक्तमथ त्वं स्वं वचः पालय. मंत्रिणोक्तंकामकुंभ पालयिष्यामि, परं किमनेन मेऽशुचिना शरीरेण भक्षितेन ? यतः-रसासृग्मांसमेदास्थि-मज्जाशुक्राणि धातवः । सप्तैव दश वैकेषां, रोमत्वक्स्नायुभिः
सह ॥११॥ अमेध्यपूर्णे कृमिजालसंकुले, स्वभावदुर्गंध अशौचनिन्हवे । कलेवरे मूत्रपुरीषभोजने, लपंति मूढा विरमंति पंडिताः ॥१२॥ ॥३॥
पुनर्मत्रिणोक्तं - हे राक्षस ! मम शरीरेण तव कार्य वा सरसरसवत्या तब कार्य ? तेनोक्तं तर्हि सरसां रसवतीं देहि, तदा तेन मंत्रिणा कामघटप्रभावेण यथेष्टां रसवतीं तस्मै दत्वा तस्य दिव्याहारो भोजितः, ततः संतुष्टेन राक्षसेनोक्तमेवंविधा रसवती त्वया कथं दत्ता ? सधर्मेणाऽसत्यपापभीरूणा च तेन मंत्रिणा सत्यमेवोक्तं यत्कामघटप्रभावेण, ततो राक्षसेन स कामघटो याचितः, तदा मंत्रिणोक्तमेवंविधं कामघटमहं कथं तबाऽर्पयामि ? राक्षसेनोक्तं - यदि त्वमर्पयिष्यसि तदाऽहमतः परं हिंसां न करिष्यामि, तव च ततः पुण्यं भविष्यति, अहमपि सच तव सकलकार्यकरं रिपुशस्त्रनिवारकं कथितकार्यकारकं देवताधिष्ठितं च दंडमर्पयिष्यामि, अतस्त्वं मे कामघटं समर्पय, मंत्रिणोक्तमहं समर्पयामि, 3 तथापि तवाऽधर्मेण स न स्थास्यति सर्वथा, राक्षसेनोक्तमहं सर्व प्रयत्नेन स्थापयिष्यामि इत्युक्ते मंत्री दंडप्रभावं ज्ञात्वा घटं च तस्मै अर्पयित्वा दंडं च गृहीत्वाऽग्रतश्चचाल, तस्य मंत्रिणो गच्छतो द्वितीयदिने बुभुक्षा लग्ना, तदा तेन दंडवालपितो, यत्त्वं भोजनं दास्यसि ? तेनोक्तं-न हि भोजनदाने मम सामर्थ्य,
班班班班班
Page #42
--------------------------------------------------------------------------
________________
焱
आदौ रूपविनाशिनी कृशकरी कामस्य विध्वंसिनी । ज्ञानं मंदकरी तपः क्षयकरी धर्मस्य निर्मूलनी ॥ पुत्रभ्रातृकलत्रभेदनकरी लज्जाकुलच्छेदिनी । सा मां पीडति सर्वदोषजननी प्राणापहारी क्षुधा ॥१३॥ दंडेनोक्तम्-अन्यत्किमपि कार्यं मम कथय तत्करिष्यामि तेनोक्तं तर्हि कामघटमानय तदा स आनयिष्यामीत्युक्त्वाऽऽकाशमार्गेण
焱
२ चचाल. गतश्च स तत्र यत्र स राक्षस आसीत्, ततस्तं कुट्टयित्वा द्वारं भङ्क्त्वा कामघटं च गृहीत्वा स मन्त्रिसमीपे समागतः, मन्त्रिणाथ स
कथा
118 11
काकुंभ कामघट आलापितो यत्त्वं तत्र किं समाधिना स्थितः १ घटेनोक्तं क मे समाधिः ? यतस्त्वं मां यस्य कस्याऽप्यधर्मिणेऽर्पयसि मम तु धर्मवतामेव ॥ ४ ॥ समीपे समाधिर्नान्यत्र. ततस्तेन मन्त्रिणे भोजनं दत्तं, ततश्च तद्वयं लात्वा स मन्त्र्यग्रतश्चचाल. क्रमेण स कस्यापि ग्रामस्य समीपे समागतः तत्र तेन रैवताचलशत्रुंजयाख्यतीर्थद्वययात्रां कृत्वा पश्चाद्वलमानः कश्चित्संघः समागतो दृष्टः, संघं दृष्ट्वा मन्त्री त्वतीव हृष्टः, यतः यात्रार्थे भोजनं येषां दानार्थं च धनार्जनम् । धर्मार्थं जीवितं येषां ते नराः स्वर्गगामिनः || १४ || विवेकः सह संपत्त्या, विनयो विद्यया सह । प्रभुत्वं च 發 श्रियोपेतं, चिह्नमेतन्महात्मनाम् ||१५|| स्पृष्ट्वा शत्रुंजयं तीर्थं नत्वा रैवतकाचलम् ।। स्नात्वा गजपदे कुंडे पुनर्जन्म न विद्यते ।। १६ ।। इति विचार्य मन्त्रिणा संधो भोजनाय निमन्त्रितः, तदा संघेन तमेकाकिनं दुःखितं च दृष्ट्वा रंधनाय प्रारब्धं, ततो मन्त्रिणा जलघटं गृहीत्वा संघमध्यस्थचूल्हकेषु वारि क्षिप्तं कथितं चात्र केनापि न रंधनीयं, तथाविधं तमसद्दशं दृष्ट्वा व्याकुलीभूतः संघपतिश्चिंतयति, यदद्याऽस्य भोजनं तु दूरेऽस्तु परमात्मीयमपि भोक्तुं न शक्यते तदा सर्वेऽपि संघपतयः संभूय विचारयन्ति यदय किं करिष्यति संघ: १ अयं तु स्वोदरपूरणेऽपि न समर्थ:, तथैवास्माकमात्मनीनमपि रंधनाय न ददाति.
焱 ततो वृद्धैरुक्तम्, अथ भोजनवेला जाता, मन्त्रिणागत्य संघ आकारितः, संघोऽपि संदेहदोलारूढः शून्याटव्यां तदुक्तस्थानं प्रति चचाल, और अग्रतो गच्छन् संघो दुकूलमयं रमणीयं मंडपं दृष्ट्वा दृष्टो विस्मितश्च. परस्परं पृच्छन्ति जनाः, किमिदं सत्यमसत्यं वा १ दृष्टिभ्रमो वा ? अथ तत्र गमनानन्तरं हस्तेन स्पृष्ट्वा ते मंडपं विलोकयन्ति ततस्तेन मंत्रिणा घटप्रभावेण तत्र सुवर्णस्थालानि मंडितानि अष्टोत्तरशतसंख्यामिता
Page #43
--------------------------------------------------------------------------
________________
कथा
11911
स्त्रीभिर्दिव्या रसवती परिवेषिता. ततस्ते परस्परं कथयन्ति यदीदृशानि फलानि ईदृशानि पकान्नानि ईदृशा च रसवती न क्वापि कदाचिदपि दृष्टा एक वाऽस्वादिता. अथ भोजनानन्तरं तेन सकलसंघः परिधापितः, चमत्कारपूरितैः संघपतिभिः पृष्टं त्वयैतावत्कस्य बलेन कृतं ? तेनोक्तंएक कामकुंभवलेन, लोभाभिभूतैः संघपतिभिरुक्तं, यदि त्वमस्माकं कामघटमर्पयिष्यसि तदा तब सर्वदा साधर्मिकवात्सल्यस्य पुण्यं भविष्यति, त्वं तु धर्मार्थी दृश्यसे, अपरं चास्माकं चामरयुगलं राजप्रदं छत्रं च सर्वरोगविषशस्त्रघाताद्युपद्रवनिवारकं त्वं गृहाण, कामघटं चास्माकं समर्पय कामकुंभ मंत्रिणोक्तं- देवेन तुष्टेन ययस्यार्पितं भवति तत्तत्रैव तिष्ठति, नान्यत्र, अर्थिनः संघपतयः कथयन्ति, त्वं तदर्पय तिष्ठतु वा मा तिष्ठतु ततो मन्त्रिणा तच्चामरयुगलं राज्यप्रदं छत्रं च गृहीत्वा कामघटः संघपतिभ्यः समर्पितः, तदनु हृष्टः सन् श्रीसंघो मन्त्री च चलितौ स्वस्वस्थानं प्रति. द्वितीयदिने बुभुक्षितो मन्त्री लकुटं प्रति वक्ति, कामघटमानय. तेनोक्तमानयिष्यामीति कथयित्वा स संघमध्ये गतः, पार्श्वस्थान् सुभटानाहत्य तेषां च खड्गखेटकानि भक्त्वा मंजूषां च भक्त्वा सुरक्षितं कामघटं गृहीत्वा स पश्चादागतः वस्तुत्रयं लात्वा मन्त्री स्वगृहे प्राप्तः । यतः- जैनो धर्मः प्रकटविभवः संगतिः साधुलोके, विद्वद्गोष्ठी वचनपटुता कौशलं सर्वशास्त्रे । साध्वी लक्ष्मीश्वरणकमले वासनासद्गुरूणां शुद्धं क शीलं मतिरमलिना प्राप्यते भाग्यवद्भिः ||१७|| अथ तस्मिन्नेव दिने राज्ञा धर्मपरीक्षार्थं बीजपूरकद्वयमानाय्यैकस्य बीजपूरकस्य मध्ये सपादलक्षमूल्य रत्नं क्षिप्त्वा जनस्य हस्ते विक्रयार्थमर्पितं, तस्योक्तं च, शाकचतुष्पथे शाकविक्रयकारिणे त्वयैतत्समर्पणीयं यावता तं कोऽपि न गृह्णाति तावत्त्वया प्रच्छन्नवृत्त्या तत्रैव स्थेयम्, यदा यः कोऽपि गृह्णाति तदा तस्याभिधानं ममाग्रे वाच्यं तेन जनेनापि तथैव कृतं, अथ मन्त्रिणो गृहागमानन्तरं तस्य जायया मन्त्रिणस्तापोपशांत्यर्थं तत्रागत्य तदेव बीजपूरकं रत्नगर्भितं गृहीत्वा मन्त्रिणे समर्पितं, मन्त्रिणापि तद्भक्षितं तन्मध्याच्च रत्नं गृहीतं. अथ तेन जनेन राज्ञोऽग्रे प्रोक्तं यन्मन्त्रिजायया तद्वीजपूरकं गृहीतं, ततो राज्ञा चिन्तितमेतदपि नूनं धर्ममाहात्म्यमेव. अथ रात्रौ मन्त्रिणा सप्तभूमिकः स्वर्णमयावासः कृतः, तत्र रक्तरत्नखचितानि स्वर्णकपिशीर्षकाणि भांति स्म, द्वात्रिंशद्वाजिन्त्रोपेतं अपने दिव्यगीतनाट्यान्वितं च नाटकं बभूव तद् दृष्ट्वा श्रुत्वा च राजा मनसि चमत्कृतः सन् चिंतयति, किमेष: स्वर्गः १ किमिंद्रजालं वा स्वप्नं
119 11
Page #44
--------------------------------------------------------------------------
________________
॥६॥
पश्यामि ? इति चिन्तयन् स निशायां सुष्वाप. प्रातमंत्री दिव्यवस्त्राणि परिधाय सुवर्णस्थालं च रत्नैर्भूत्वा राज्ञे मिलितः, राज्ञा पृष्टमेतावन्ति । का रत्नानि त्वया कुतः प्राप्तानि ? मन्त्रिणोक्तं धर्मप्रभावात् पुनः राज्ञोक्तं-रात्रौ स्वर्णमयावासो दिव्यनाटकं च किं तवैवासीत् ? तेनोक्तमेवमेव." PAY अथ तदावासं द्रष्टुकामेन राज्ञा मन्त्रिणे प्रोक्तमहं स्वल्पपरिवारयुतस्तव गृहे भोजनं कर्तुमिच्छामि, ततो मासप्रांते मां तव गृहे भोजय, 6
मन्त्रिणोक्तं- स्वामिनयैवाहं युष्मान् भोजयिष्यामि. अतस्तव देशमध्ये यावान्मेलापकः समस्ति तावन्तं मेलापकं गृहीत्वा मम गृहे कामकुंभ भोजनार्थमागन्तव्यं, यथाहं तान् -सर्वानपि भोजयिष्यामि, राजा चिन्तयति अहोऽस्य वणिग्मात्रस्यापि मन्त्रिणः कियत्साहसं वर्त्तते ? नूनं तेन कथा मम मेलापकस्य पानीयमपि पातुं न शक्यते, तर्हि किं पुनर्भोजनं ? रुष्टेन राज्ञा तस्मिन्नेव दिने निजदेशसर्वमेलापको मेलितः। ॥६॥
अथ राज्ञा मन्त्रिणो गृहे तत्स्वरूपविलोकनार्थं प्रच्छन्नं निजपुरुषः प्रेषितः, तेनापि तत्रागत्य यदा मन्त्रिगृहावरूपं विलोकितं, तदा कापि भोजनसामग्री न दृष्टा, परं सप्तमभूमौ मन्त्री सामायिकं गृहीत्वा नमस्कारान् जपंस्तेन दृष्टः, ततस्तेन जनेन पश्चादागत्य तत्सर्व स्वरूपं राज्ञे a निवेदितं,. तदा राजा चिन्तयति नूनमेष मन्त्री ग्रथिलीभूय छुटिष्यति, पश्चान्मया त्वेतेभ्यः सर्वेभ्यो भोजनं देयं भविष्यति. एवं स किंकर्तव्यतामूढो
जातः, एतावता मन्त्री राज्ञः समीपं समागत्य विज्ञपयामास, हे स्वामिन् ! समागम्यतां, रसवती शीतला जायमानास्ति. तत् श्रुत्वा राज्ञोक्तं 23 भो मन्त्रिन् ! त्वया मयापि सार्द्ध किं हास्यं प्रारब्धमस्ति ? यतस्तव गृहे तु साम्प्रतं स्वल्पापि भोजनसामग्री नास्ति. तदा सचिवेनोक्तं-हे
स्वामिन् ! एकशस्तत्र पादाववधार्य विलोक्यतां, राजा सविस्तृतपरिकरस्तत्रागत;, कामपि सामग्रीमनालोक्य च रोषारुणो जातः सन् चिंतयति, PXयतः -
कोह पइट्ठिओ देहयरिं, तिनि विकार करेइ । आप तपावें परतपें, पर तइ हांणि करेइ ॥१८॥ लागो कोहदवानलो, उज्झइ गुणरयणाई। ॐउवसमजलें जो ओलवें, न सहे दुक्खसयाई ॥१९॥ अपूर्वः कोऽपि कोपानिः, सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहात्, वर्द्धतेऽन्यस्य
HARYANA
Page #45
--------------------------------------------------------------------------
________________
॥७॥
वारितः ॥२०॥ एष यदि भोजनं न दास्यति तदा विविधकदर्थनयाहं तं विगोपयिष्यामीति चिंतयन्मनुष्यलक्षैः परिवृतो राजा तत्र गतः, तदा तद्गृहाडम्बरं इष्टवा चिन्तयति, किमेषः स्वर्गः ? किंवा स्वर्गविमानं ? किमिदं सत्यमसत्यं वा ? इति विस्मितः सन् सपरिवारः स एवंविधांस दिव्यपकानादिमयां रसवती भक्षयामास. मुंजन् सन् स राजा पार्थस्थान् पुरुषान् पृच्छति, भो जना एवंविधानि पक्वान्नानि युष्माभिः क्वापिस
इष्टानि श्रुतानि वा ? तदा सर्वेरपि नेत्युक्तम् . एवमतीवभक्तया भोजितास्ते राजादयस्तेन सर्वेऽपि दिव्यवस्त्रैः परिधापिताः, तदनु विस्मितेन कामकुंभ राज्ञा मन्त्री पृष्टः, भो मंत्रिनेतावंतो जनास्त्वया कस्य प्रसादेन भोजिताः ? मन्त्रिणोक्तम्-देवताधिष्ठितमहाप्रभाविककामघटप्रसादेन, तत् श्रुत्वा ]
राज्ञोक्तं-तं कामघटं ममार्पय, यतः शत्रुशैन्यादिकृतपराभ- वावसरे स मम महोपयोगी भविष्यति, तदा मंत्रिणोक्तमधर्मवतस्तव गृहे स सर्वथा 3 ॥७॥
सन स्थास्यति. राज्ञोक्तमेकशस्त्वमेनं ममार्पय अहमुपायेन तं स्थापयिष्यामि. चेन दास्यसि तर्हि प्रत्युताहं तवाऽनर्थाय भविष्यामि. तदा मंत्रिणा Mस कामघटस्तस्मै समर्पितः, राज्ञाप्यतियत्नेन स्वगृहमध्ये स भांडागारे स्थापितः, परितश्च खड्गखेटककरा निजसहस्रसुभटाः स्थापिताः उक्तं च
तेभ्यस्तेन दिनत्रयं यावद्भवद्भिः सावधानतयाऽस्य घटस्य रक्षा विधेया, युष्माभिर्मे बांधवरूपैः सेवकैरिदं कार्य सावधानतया विधेयम्, यतःस आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुनिग्रहे । राजद्वारे स्मशाने च, यस्तिष्ठति स बांधवः ॥२२॥ जानीयात्प्रेषणे भृत्यान्, बांधवान् र व्यसनागमे। मित्रमापदि काले च, भायां च विभवक्षये ॥२२॥ अथ द्वितीयदिने तस्मिन्पुरेऽपि धर्ममाहात्म्यदर्शनाय मंत्रिणा लकुटं प्रति प्रोक्तं-कामघट मे समानय, एवं मंत्रिप्रहितो लकुटो राज्ञो गृहे गत्वा सर्वान् सुभटान् कुट्टयित्वा रुधिरं वमतश्च विधाय मूर्छाभिभूतान् कृत्वा कामघट गृहीत्वा मंत्रिगृहे समागतः, राजा कामघटं गतं दृष्ट्वा विषण्णचेता मंत्रिगृहे गत्वोवाच, भो मंत्रिन् ! तवोक्तं सर्व सत्यं जातं, सांप्रतमयमनर्थः समुत्पन्नः, अतः प्रसादं कृत्वा ममैतत्सैन्यं सज्जीकुरु, एवं राज्ञो बह्वाग्रहेण मंत्री तत्र गत्वा तेषां सुभटानामुपरि प्रभावान्वितं चामरं ढालयित्वा सर्वानपि सुभटान् सज्जीकृतवान्. ततो मंत्रिणोक्तं-किं दृष्टोऽयं युष्माभिर्मम धर्मप्रभावः ? राज्ञोक्तं दृष्टः, ततो राज्ञापि धर्मोऽङ्गीकृतः, प्रोक्तं
Page #46
--------------------------------------------------------------------------
________________
एक सर्वमपि शुभं धर्मादेव भवति, अतोऽहो धर्मप्रभावो जयति, सर्वनगरलोकैरपि धर्मस्य प्रभाव एव मनसि कृतः, चिंतितं च तैः कीटिकासंचितं धान्यं, क एक मक्षिकासंचितं मधु । कृपणेन संचिता लक्ष्मी-रपरैः परिभुज्यते ॥ २३॥
अथैवं कियद्दिनानि यावद्राज्ञा धर्मप्रभावो मानितः, पुनरपि चलचित्तेन राज्ञैकदा मंत्रिणे प्रोक्तं, भो मंत्रिन् ! घुणाक्षरन्यायेनैकशस्तव भाग्यं
एक फलितं, परं नायं धर्मप्रभावः, इदं सर्वमपि पापफलमेव, अतस्त्वं द्वितीयवारं पुनरपि मम पुण्यफलं दर्शय, कामघटं चामरयुगलं लकुटं चात्र मुक्त्वा क काकुंभ सभार्योऽपि देशांतरे गत्वा धनमर्जयित्वा पुनरपि यदि त्वमत्रागमिष्यसि तदाहं तव धर्मप्रभावं मानयिष्यामि नान्यथा, ततः परोपकारतत्परेण ॥ ८ ॥ एक मंत्रिणा तदपि मानितं ।
कथा
॥ ८ ॥
發 तदनु मंत्री राज्ञे निजगृहं संभाल्य सभार्योऽपि देशांतरं गच्छन् कियद्दिवसैः समुद्रतटे गंभीरपुरं नगरं प्राप्तः, नगरासन्नवाटिकायां च देवकुले क देवनत्यर्थं श्रीवीतरागप्रासादे प्राप्तः, तदवसरे तत्रस्थजनमुखात्तेन श्रुतं यत्सागरदत्तनामा व्यवहारी पूरितयानपात्रो द्वीपानन्तरं प्रति गच्छन् • लोकेभ्यो दानं ददाति, तत् श्रुत्वा स मंत्र्यपि निजभार्यां तत्रैव मुक्त्वा दानग्रहणार्थी समुद्रतटे समागतः, तत्र तेन दानार्थिजनानां बहुसमुदायो मिलितो हृष्टः, यतः - यस्यास्ति वित्तं स नरः कुलीनः, स पंडितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः २७ कांचनमाश्रयंते ॥२४॥
इतो मंत्रिणा सर्वलोकेभ्यो द्रव्यदानानंतरं वाहने चटितः सागरदत्तव्यवहारी दृष्टः, तेन सोऽपि दानार्थं जलमध्ये कियद्भूमिं लंघयित्वा तस्य वाहने चटित्वा श्रेष्टिनः पार्श्वे दानं याचितवान्, व्यवहारिणापि तस्मै दानं दत्तं, एवं दानं गृहीत्वा मंत्री यावत्पश्चादागंतुमिच्छति तावत्सुवायुना ॐ पूरितं प्रवहणं समुद्रमध्ये दूरं गतं तेन स पश्चात्तटे समागंतुं न समर्थो बभूव, प्रवहणमध्ये एव च स्थितः, अथ सागरदत्तेन व्यवहारिणा मिथः राम कथाप्रसंगेन स मंत्री सकलकलाकलापकुशलो ज्ञातः, ततस्तेन व्यवहारिणा मंत्रिणे पृष्टं त्वं लेखलिखनादिकं किमपि वेत्सि ? तेनोक्तं वेद्मि
Page #47
--------------------------------------------------------------------------
________________
ne
यतः - बावत्तरिकलाकुसला, पंडियपुरिसा अपंडिया चेव । सब्बकलाणं पवरं, जे धम्मकलां न जाणंति ॥२५॥ तदा व्यवहारिणोक्तं-तहिं त्वं मम । व्यापारसंबंधिलेखादिकार्य कुरु, तेनापि तदंगीकृतं, ततो व्यवहारिणापि स लेखादिकार्ये स्थापितः, एवं स तत्र सुखेन कालं गमयति ।
अथ मंत्रिणा देवकुले मुक्ता तस्य भार्या विनयसुंदरी स्वपतिवार्तामलभमाना कुंभकारगृहे स्थिता, कुंभकारेणापि तस्याः पुण्यशीलमाहात्म्येन र
सा निजसुतापदे स्थापिता यतः-लज्जा दया दमो धैर्य, पुरुषालापवर्जनं । एकाकित्वपरित्यागो, नारीणां शीलरक्षणं ॥२६॥ अथ सा सती तत्रस्था र कामकुंभ स्वोचितानेवंविधान्नियमान् जग्राह, यथा भर्नुमिलनावधि भूमौ शयनीयं, स्नानं न कार्य, रक्तवस्त्राणि त्याज्यानि, पुष्पांगरागविलेपनं त्याज्यं, कथा
नाऽस्वायं तांबूलं, लवंगैलाचीजातिफलानां नियमः, शरीरमलोऽपि विभूषार्थ नापनेयः, सर्वशाकानां नियमः, दधिदुग्धपक्वाle 11
सन्नगुडखंडशर्करापायसप्रभृतिस- र्वसरसमाहारं न भोक्ष्ये. नीरस एवाहारो मया ग्राह्यः, सदैकभक्तमेव कार्य, महत्कार्य विना गृहाबहिर्न निर्गंतव्यं,
गवाक्षेषु न स्थातव्यं, लोकानां विवाहाद्यपि न वीक्षणीयं, सखीभिरपि सह नालापपुरुषस्त्रीश्रृंगारहास्यविलासनेपथ्यादिका विकथा न कार्या, वैराग्यकथैव पठनीया गुणनीया च. कर्मकरादिभिः सहाप्यालापसंलापादि न कार्य तर्हि अन्यपुरुषैः सह तु दूरे एव, चित्रस्था अपि पुरुषा नालोकनीया इति, अथ स मंत्री तेन व्यवहारिणा सह सुखेन रत्नद्वीपं गतः, तत्र सुरपुरं नाम नगरं. शक्रपुरंदराभिधश्च राजा. अथ तेन व्यवहारिणा प्रवहणात्सर्वक्रयाणकान्युत्तार्य वखारेषु क्षिप्तानि, तेषां क्रयविक्रयादिसर्वव्यवसायस्तेन मंत्रिणे समर्पितः, तेन स मंत्री तत्र सर्वव्यवसायं करोति, सागरदत्तव्यवहारी तु नगरांतःस्थितगणिकायामासक्तो जातः, यतः - यौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता ॥ एकैकमप्यनऑय, किं पुनस्तचतुष्टयम् ॥२७॥ अथ स श्रेष्ठी तु तया वेश्यया सह विषयसुखं भुनक्ति, एकदा तया वेश्यया चिंतितं, यदस्य श्रेष्ठिनो यो धर्मबुद्धिनामा व्यापाराधिकारी वर्त्तते स यदि केनचिदप्युपायेनास्माकं गृहे समागच्छेत्तदा नो बहुद्रव्यलाभो भवेत्, यतः स एव सर्वद्रव्याधिकार्यस्ति. एवं विचार्येत्यं सज्जितषोडशश्रृंगारा कपटनाटकैकपटुः सा गणिका मंत्रिणः क्षोभनार्थं समागता, तत्रागत्य तया विविधहावभावादिविलासचेष्टितैर्मत्रिणः
Page #48
--------------------------------------------------------------------------
________________
एक क्षोभनार्थं बहव उपायाः कृताः, परं स्वदारसंतोषव्रतधारिणो मन्त्रिणो हृदये तया मनागपि रागभावो नोत्पादितः - संसारे हयविहिणा, एक महिलारूवेण मंडियं पासं । बज्झति जत्थ मुग्धा, जाणमाणावि बज्झति ||२८|| तस्माद्धर्मार्थिभिस्त्याज्यं, परदारोपसेवनं । नयंति परदारास्तु, क नरकानेकविंशति ।।२९॥ भख्कणे देवदव्वस्स, परत्थीगमणेण य । सत्तमं नरयं यांति, सत्तवारा उ गोयमा ||३०||
कथा 11 90 11
एवं मंत्रिणं स्वहावभावविलासादिभिरप्यक्षुब्धं विज्ञाय निस्फलीभूतनिजमनोरथा सा वेश्या पश्चान्निजगृहे समागता. एवं परिवर्जितकुसंगस्य कामकुंभ के तस्य मंत्रिणस्तस्मिन् सकलेऽपि नगरे प्रसिद्धिर्जाता, यतः सीलं उत्तमवित्तं । सीलं जीवाण मंगलं परमं । सीलं दुहग्गहरं । सीलं सुक्खाण क ॥ 90 ॥ क कुलभवणं ।।३१।। वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात् । मेरुः स्वल्पशिलायते मृगपति: सयः कुरंगायते ।। व्यालो माल्यगणायते विषरसः पीयूषवर्षायते । यस्यांगेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ ३२॥ एकदा राज्ञा तन्नगरे तटाकं खानयितुं प्रारब्धं ततः कियद्दिवसैर्लिखितताम्रपत्राणि निःसृतानि जनैश्च राज्ञे समर्पितानि, राज्ञा च तत्र लिखितलेखपरिवाचनाय तानि पंडितेभ्यः समर्पितानि; किंतु तत्र लिप्यंतरसद्भावात्कोऽपि तानि वाचयितुं न शक्नोति तदा कौतुकप्रियेण राज्ञा पटहो वादितो. यथा यः कोऽप्यमून्यक्षराणि वाचयिष्यति तस्य राजा स्वीयकन्यामर्द्ध राज्यं च दास्यति, इति वाद्यमानः पटहः क्रमेण मंत्रिगृहसमीपे समागतः, तदा मंत्रिणा स पटहः स्पृष्टः, ततो मंत्रिणा नृपसभायां गत्वा तानि ताम्रपत्राणि वाचितानि यथा यत्रैतानि पत्राणि निःसृतानि ततः पूर्वदिशि दशहस्तानि गत्वा कटिप्रमाणं भूमौ खनिते सति तत्रैका महती शिला समेष्यति तस्या अधश्च दशलक्षा: सुवर्णानां संति, तत् श्रुत्वा सर्वेषां चमत्कारोऽभूत् कौतुकालोकनोत्कंठितमानसेन राज्ञोक्तं तर्हि संप्रत्येव तत्र गत्वा विलोक्यते ततः सर्वजनपरिवृतो राजा तत्र गतः, ताम्रपत्रोक्तविधिश्व तेन कृतः, दशलक्षाः सुवर्णानां निःसृताः, सर्वेषां च महान् हर्षो जातः, राज्ञापि मंत्रिणः प्रशंसा कृता, यदहो कीदृशं ज्ञानस्य माहात्म्यमस्तीति,
यतः
Page #49
--------------------------------------------------------------------------
________________
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।। स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ||३३|| रूपयौवनसंपन्ना । विशालकुलसंभवाः ॥ एक विद्याहीना न शोभंते निर्गंधा इव किंशुकाः || ३४ ॥ वरं दरिद्रोऽपि विचक्षणो नरो । नैवार्थयुक्तोऽपि सुशास्त्रवर्जितः । विचक्षणः कार्पटिकोऽपि स् शोभते । न चापि मूर्खः कनकैरलङ्कृतः ||३५|| विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं । बिया भोगकरी यशःसुखकरी विद्या गुरूणां क गुरुः ।। विद्या बंधुजनो विदेशगमने विद्या परं दैवतं । विद्या राजसु पूजिता न हि धनं विद्याविहीनः पशुः || ३६ || सुलभानि हि शास्त्राणि । कामकुंभ गुरूपदेशस्तु दुर्लभः ।। शिरो वहति पुष्पाणि गंधं जानाति नासिका ? ॥ ३७॥ यस्य नास्ति स्वयं प्रज्ञा । शास्त्रं तस्य करोति किम् । लोचनाभ्यां ।। 99 ।। विहीनस्य । दर्पणः किं करिष्यति ? ||३७|| पंडितेषु गुणाः सर्वे । मूर्खे दोषास्तु केवलाः । तस्मान्मूर्खसहस्रेषु । प्राज्ञ एको न लभ्यते ||३८|| अकुलीनो नृपीभूतो । मूर्खपुत्रश्च पंडितः ।। अधनेन धनं प्राप्तं । तृणवन्मन्यते जगत् ॥३९॥
कथा
11 99 11
अथ राज्ञा तस्मै मंत्रिणे सौभाग्यसुन्दर्यभिधाना स्वकन्या निजं चार्द्धं राज्यं दत्तं तथैवानेकगजहयरत्नमणिमाणिक्यस्वर्णादिभृतानि द्वात्रिंशत्प्रवह-णान्यप्यर्पितानि, एवंविधां तस्यर्द्धिं दृष्ट्वा सागरदत्तव्यवहारी हृदि प्रज्ज्वलितुं लग्र:, अथ स सागरदत्तो निजशेषक्रयाणकानि विक्रीय क ॐ तत्रस्थैर्नानाविधैरपरैः क्रयाणकैः प्रवहणमापूर्य पश्चान्मनसीर्ष्यया ज्वलमानः स्वदेशीयत्वाज्जनेन मन्त्रिणमाकारयामास तदा मन्त्रिणापि निजश्वसुरराज्ञे एक प्रोक्तं यदहं यास्यामि स्वदेशे तदा राज्ञाप्यर्द्धराज्यमूल्यप्रमाणानि स्वर्णमाणिक्यादिरत्नानि भृत्वाऽष्टौ प्रवहणानि तस्य समर्पितानि समुद्रतटं र यावच्च राजा तं प्रेषयितुं समायातः, ततस्तौ मन्त्रिव्यवहारिणौ समुद्रमध्ये चलितौ अथ स सागरदत्तव्यवहारी मन्त्रिणो रत्नभृतानि प्रवहणानि क रूपवतीं च पत्नीं द्दष्ट्वा लोभदशां प्राप्तः सन् चिंतयति - कोहो पीई पणासेइ । माणो विणयनासणो ।। माया मित्तिं पणासेइ । लोहो सब्बविणासणो ॥ ३९ ॥
अथ कपटेनैनं चेन्मारयामि तदैतत्सर्वमपि मे स्वाधीनं भवेत् इति विचार्य तेन मन्त्रिणा सहाऽधिका प्रीतिमैडिता, ददाति प्रतिगृह्णाति ।
Page #50
--------------------------------------------------------------------------
________________
॥१२॥
गुह्यमाख्याति पृच्छति ॥ भुंक्ते भोजयते चैवं । षड्विधं प्रीतिलक्षणम् ॥४०॥ अथैकदा सागरदत्तेन मन्त्रिणं प्रति प्रोक्तं-पृथक्पृथझवहणस्थयोरावयोः का प्रीतिः ? अतस्त्वं मम प्रवहणे समागच्छ, ततः सरलस्वभावी मन्त्री तस्य यानपात्रे गतः, सागरदत्तेनोक्तं-यद्यावां वाहनप्रांते समुपविश्योल्लोलजलधिकल्लोललीलां पश्यावस्तदा वरं; मन्त्रिणापि तदंगीकृतं. अथावसरं प्राप्य लोभाभिभूतेन तेन सागरदत्तेन मन्त्री समुद्रान्तः पातितः,
मन्त्रिणा तु पततैव नमस्कारस्मरणानुभावेन फलकं लब्धं. ततोऽनन्तरं सर्वाण्यपि प्रवहणानि त्वग्रतो गतानि. अथ स दुष्टो सागरदत्तः कूटशोकं कामकुंभ विधाय विलपंत्या राजपुत्र्याः पार्श्वे समागत्य मायया विलपन् सन्नुवाच हे भद्रे ! यदि त्वं मदुक्तं करिष्यसि तदाहं त्वां मम सर्वकुटुंबस्वामिनीं
कथा करिष्यामि. तस्यैवंविधवचनतस्तया चतुरया ज्ञातं नूनमनेनैव दुरात्मना लोभाभिभूततया मम स्वामी समुद्रमध्ये पातितोऽस्ति. यत:-दिवा पश्यति र ॥१२॥
नोलूकः। काको नक्तं न पश्यति ॥ अपूर्वः कोऽपि कामांधो। दिवानक्तं न पश्यति ॥४॥ न पश्यति हि जात्यंधः । कामांधो नैव पश्यति। न पश्यति मदोन्मत्तो । अर्थी दोषं न पश्यति ॥४२॥ किमु कुवलयनेत्राः सन्ति नो नाकिनार्य-स्त्रिदशपतिरहल्यां तापसी यत्सिषेवे ॥ मनसि तृणकुटीरे दीप्यमाने स्मराग्नी ॥ उचितमनुचितं वा वेत्ति कः पंडितोऽपि ॥४३॥ विकलयति कलाकुशलं तत्त्वविदं पंडितं विडंबयति ॥ अधरयति
धीरपुरुषं । क्षणेन मकरध्वजो देवः ॥४॥ CR अथ स्वशीलरक्षार्थ तयोक्तं- संप्रति मम दुःखं वर्त्तते, अतो नगरगमनानंतरं चिंतयिष्यते इति तद्वचसा सागरदत्तः स्वस्थो जातः, इतस्तस्य
प्रवहणमपि सुवायुना पूरितं गंभीरपुरनगरे प्राप्तम्, तावत्सौभाग्यसुंदरी स्वशीलरक्षार्थ प्रवहणादुत्तीर्यनिकटस्थश्रीमदृषभदेवप्रासादमध्ये गत्वा कपाटौ दत्त्वा च स्थिता. उक्तं च तया यदि मम शीलप्रभावः स्यात्तर्हि ममोद्घाटनं बिना कपाटौ मोद्घटतां, अथ स सागरदत्तः स्वगृहे गतः, धर्मबुद्धिमंत्री तु नमस्कारप्रभावात्फलकं लब्ध्वा क्रमेण समुद्रतटं प्राप्तः, यतः - जिणसासणस्स सारो । चउदसपुवाण जो समुद्धारो ॥ जस्स मणे नमुक्कारो । संसारो तस्स किं कुणइ ॥४५॥ एसो मंगलनिलओ. भवविलओ सन्चसंतिजणओ य ॥ नवकारपरममंतो। चिंतिअमित्तो सुहं
政班及致死
Page #51
--------------------------------------------------------------------------
________________
पार गतः, तत्र खट्वोपा नयने अंजनं चकार. तटानगर : कुतःकारणा
देइ ॥४६॥ अपुच्चो कप्पतरू एसो चिंतामणि अपुल्वो अ॥ जो झायइ सया कालं । सो पावइ सिवसुहं विउलं ॥४७॥ नवकारिकअक्खरो । पाचं फेडेइ सत्तअयराणं ॥ पन्नासं च पएणं । समग्गेणं तु मुक्खफलं ॥४९॥ जो गुणइ लक्खमेगं पूएइ विहिए य जिणनमुकारं ॥ तित्थयरनामगोयं । सो बंधइ नत्थि संदेहो ॥५०॥ अटेब य अट्ठसया । अट्ठसहस्सं च अट्ठकोडीओ ॥ जो गुणइ भत्तिजुतो । सो पावइ सासयंस
ठाणं ॥५१॥ अथ स समुद्रतटादग्रे भ्रमन् सन्नेकं शून्यं नगरं ददर्श, शनैः शनैर्नगरमध्ये प्रविशन् सोऽनेकमणिमाणिक्यरत्न-1 कामकुंभ चिद्रुममौक्तिकस्वर्णादिविविधवस्तुक्रयाणकापूर्णापणश्रेणी: सतोरणा मंदिरधोरणीश्च ददर्श, बाढं चमत्कृतश्र. साहसेनैकाक्येव नगरमध्ये ब्रजन् स ॥१३॥ कथा राजमंदिरे सप्तमभूमिकोपरि गतः, तत्र खट्वोपर्येकामुष्ट्रिकां स ददर्श. तथैव तत्र स कृष्णश्वेतांजनभृतकूपिकाद्वयं शलाकाद्वयं च ददर्श, तद् दृष्ट्वा । ॥१३॥ विस्मितः सन् स कौतुकेन श्वेतांजनेनोष्ट्रिकाया नयने अंजनं चकार. तत्प्रभावाच सा दिव्यरूपा जज्ञे, तत्क्षणमेव च तयाऽऽसनं मुक्तं, ततो
मंत्रिणा तस्यै पृष्टं, का त्वं ? कस्य च सुता ? कथमेवंविधा ? किमिदं नगरं ? कुतःकारणाच जनरहितं शून्यं ? इति श्रुत्वा सा कन्या निजनेत्राभ्यामश्रुपातं कुर्वती प्राह-भो नरपुंगव ! त्वमितः शीघ्रं याहि, अत्रैका राक्षसी विद्यते, सा त्वां भक्षयिष्यति. तदा मंत्रिणा पुनरपि पृष्टं, हे सुलोचने ! का सा राक्षसी ? इत्यादि सर्व वृत्तांतं त्वं स्पष्टतरं कथय, साह हे सत्पुरुष ! अस्य नगरस्य स्वामी भीमसेनो राजा, अहं च तस्य पुत्री, स मे पिता तु तापसभक्त आसीत्. एकदा कश्चित्तपस्वी मासोपवासी अस्मिन्नगरे समागतः, स च मत्पित्रा भोजनाय निमंत्रितः, अहं च राज्ञा तस्य परिवेषणायादिष्टा, ततोऽसौ तापसो मद्रूपं दृष्ट्वा चुक्षोभ. रात्रौ च मम समीपे समागच्छन् स प्राहरिकैधृत्वा बद्धः, प्रातच नृपस्य
समर्पितः, राज्ञा च स शूलायामारोपितः, स आर्त्तध्यानेन मृत्वा राक्षसी बभूव, तया च नगरमुद्ध्वस्तं विधाय पूर्ववैरेण राजा ब्यापादितः, तद्र पर दृष्ट्वा नगरलोकाः सर्वेऽपि भयभ्रांतास्ततः पलायनं चक्रुः, नगरं च शून्यं जातं. अहं तया मोहभावतो रक्षिता. पूर्वभवस्नेहेन महामोहेन च प्रश्वेतांजनेनोष्ट्रीरूपेण स्थापिता. प्रतिदिनं च सा राक्षसी मम सारकरणार्थमत्र समागच्छति. अतस्त्वं प्रच्छन्नो भव यतः सा राक्षसी संप्रत्येव
प्राह-भो नरपुंगव
स्पष्टतरं कथय, साह
नगरे समागत
Page #52
--------------------------------------------------------------------------
________________
समागमिष्यति. पुनरेकदा सा राक्षसी मया पृष्टा, हे मातरहमत्रारण्ये एकाकिनी किं करोमि ? अतस्त्वं मां मारय, तयोक्तं - यदि योग्यं वरमहंY लस्ये, तदा तस्मै त्वामहं दास्यामि । X अथ सांप्रतं तस्यागमनवेलास्ति, सा च कदाचिन्मां तुभ्यं दत्ते, तदा त्वयाऽस्या राक्षस्याः पार्थादाकाशगामिनी विद्या सप्रभावा खट्वा
PA महार्यरत्नपेटिका सप्रभावे रक्तश्वेतकणवीरकंचे दिव्यरत्नग्रंथ्यौ च एतानि वस्तूनि मार्गणीयानि करमोचनावसरे, इति संकेतं गृहीत्वा मंत्री कामकुंभ प्रच्छन्नः स्थितः, इतश्च मनुष्यं भक्षयामीति बदन्ती राक्षसी समागता. तया च श्वेतांजनेन सोष्ट्रिका कन्या चके ततस्तया राक्षस्या सह वार्ता
198॥ कथा
कर्वत्या स्वयोग्यो बरो याचितः, तदा राक्षस्योक्तं-कमपि तव योग्यं वरं न पश्यामि कन्ययोक्तमहमेव ते योग्यं वरं दर्शयामि. राक्षस्योक्तं-तयधुनैव 198॥ त्वां तस्मै ददामि. ततः पूर्वसंकेततस्तत्र मंत्री प्रकटीबभूव, राक्षस्यापि स तया सह परिणायितः, करमोचनावसरे च खट्वादिपंचकं तेन
याचितम्, तयापि च तत्सर्व तस्मै समर्पितम्, ततो राक्षसी क्रीडाद्यर्थमन्यत्र जगाम, तदा तया कन्यया मंत्र्यूचे, हे स्वामिन् ! सांप्रतमावां पिन स्वस्थानं गच्छावः, मन्त्रिणोक्तं कथं गम्यते ? स्वपुरादिमार्गाऽपरिज्ञानात, ततः कन्ययोक्तं सांप्रतमावाभ्यां रत्नग्रंथिद्वयं गृहीत्वा खट्वायां पर पर चोपविश्य श्वेतकंचया सा हन्या, ततः सा चिंतिते पुरे नेष्यति, यदि च कदाचिद्राक्षसी पृष्टे समागच्छेत्तदा त्वया सा रक्तकणवीरकंबया तव्या,
ततः सा निःप्रभावा पश्चाद्यास्यति. का अथैवं तयोश्चलनानंतरं सा राक्षसी तत्र समागता. स्वस्थानं च शून्यं दृष्ट्वा हा मुषितास्मीति चिंतयंती सा तयोः पृष्टे धाविता, मिलिता च. मन्त्रिणा कणवीरकंचया हता सती पश्चाज्जगाम. ततो यत्र प्राक्तने द्वे भार्ये यत्र च गंभीरपुरं पत्तनम् तस्मिन्नेव पुरे उद्यानवनमध्ये खट्वाप्रभावान्मंत्री समागात्, कन्यादिकं बहिर्मुक्त्वा मन्त्री स्थानविलोकनाय नगरांतर्गतः, इतस्तत्रैका वेश्या समागता, तया तत्कन्यारूपं दृष्ट्वा ।
चिंतितं, यद्येषाऽस्मद्गृहे समागच्छेत्तदांगणे कल्पवल्ल्येव रोपिता भवेत्, अतः केनाप्युपायेनैषा ग्राह्या, इति विमृश्य तत्पार्थे समागत्य सार PR वदति, वत्से ! त्वं कस्य पत्नी ? कुतश्चागता ? क च तव भर्तेति पृष्टा सती सा तदने यथास्थितं निजस्वरूपं जगाद, तदा कपटपाटवोपेतया -
Page #53
--------------------------------------------------------------------------
________________
॥११॥
वेश्यया कथितं तर्हि तु त्वं मम भ्रातृजायासि, कथमत्र स्थिता ? मंत्री तु मद्गृहे प्राप्तः, तेन चाहं तवाकारणार्थं प्रेषितास्मि, ततस्त्वमेहि मया की सार्द्ध मे मन्दिरै, ततः सा सरलस्वभावतया तद्गृहे गता.-नात्यन्तसरलैर्भाव्यं गत्वा पश्य वनस्पतिं ।। सरलास्तत्र छिद्यन्ते । कुब्जास्तिष्ठन्ति ।
पादपाः ॥५२॥ तया च सा निजावासे सप्तमभूमौ स्थापिता. ..'
Pos अथ सा वेश्यां प्रति पृच्छति क मे भर्ता ? सा प्राह-अत्र तव बहवो भर्तारः समायास्यंति इत्युक्त्वा तया स्वकुलाचारः प्रोक्तः, तदा तदा कामकुंभ कन्य
कन्यया चिंतितं, हा अथ मया कथं स्वशीलं रक्षणीयं ? यतः-शीलं नाम नृणां कुलोन्नतिकरं शीलं .परं भूषणं । शीलं ह्यप्रतिपाति वित्तमनघं कथा
शीलं सुगत्यावहं ॥ शीलं दुर्गतिनाशनं सुविपुलं शीलं यशःपावनं । शीलं निर्वृतिहेत्वनंतसुखदं शीलं तु कल्पद्रुमः ॥५३॥ अथ तया ॥११॥ स्वशीलभंगभयादपवरके प्रविश्य कपटानि दत्तानि. तच्छीलप्रभावाच्च तानि कथमपि न समुद्घटंति, अथ सा प्राक्परिणीता मन्त्रिपत्नी
विनयसुंदर्यपि श्रीदत्तकुभंकारगृहस्थिता केनापि कामिना राजपुत्रेण हास्यादिना पराभूता स्वशीलरक्षायै तथैव स्थितास्ति. इतोऽयं व्यतिकरो परराजलोकैतिः, ततः स्वनगरानर्थभीतेन राज्ञा पटहोद्घोषणा कारिता यत् यः कश्चिदेतत्कपाटत्रयमुद्घादयिष्यति, कन्यात्रयं च वादयिष्यति तस्य दिर
राजा स्वराज्यार्द्ध राजकन्यां च दास्यति । - इतः स मन्त्री निजनिवासार्थं स्थानं विलोक्य भोजनं च गृहीत्वा यावत्तत्रोपवने समागतस्तावत्तेन तत्र निजभार्या न दृष्टा. तदा विह्वलः सन् स नगरमध्ये भ्रमितुं लग्नः, इतस्तेन सा पटहोद्घोषणा श्रुता, व्यतिकरं च विज्ञाय पटहं स्पृष्ट्वा बहुजनपरिवृतो मन्त्री कुम्भकारगृहे समागतः, TY तत्र च द्वारपाचँ समागत्य तेन पृथ्वीभूषणनगरनिर्गमनादारभ्य गंभीरपुत्राप्तिविनयसुन्दरीदेवकुलमोचनावधि सर्वोऽपि वृत्तान्तो गदितः, तत् श्रुत्वा ]
तूर्ण विनयसुन्दर्या कपाटावुद्घाटितौ, उपलक्षितश्च मन्त्री, ततः श्रीयुगादिदेवप्रासादे समागत्य प्रवहणचलनादारभ्य समुद्रांतःपतनं यावत्तेन ससंबन्धः प्रोक्तः तदा रत्नवत्यापि स्वरेण स्वपतिमुपलक्ष्य कपाटावद्घाटितौ. ततोऽसौ मन्त्री वेश्याया गृहे समागत्य फलकप्राप्तितः समुद्रतरणादारभ्य तनगरप्राप्तिस्था-नविलोकनभोजनग्रहणनिमित्तं नगरमध्यागमनं यावद्वृत्तांतमुक्तवान् तदा तया तृतीययापि तथैव मन्त्रिणमुपलक्ष्य कपाटावुद्घाटितौ.
求求求求或近海
Page #54
--------------------------------------------------------------------------
________________
कामकुंभ
॥१६॥
एवं तात्रयोऽपि भार्याः स्वपतिमासाद्य स्वस्ववृत्तांतं मन्त्रिणे कथयामासुः प्रमुदितेन राज्ञापि निजराज्याई स्वकन्या, च मन्त्रिणे दत्ता. अथक मन्त्रिणा राज्ञे सागरदत्तस्य वेश्यायाश्च वृत्तांतो निवेदितः, तदा राज्ञा सागरदत्तमाकार्य मन्त्रिसत्कं सर्व द्रव्यादिकं मन्त्रिणे दापितं, अन्यायकारिणस्तस्य च चीरदण्डो दत्तः, तदा दयालुना मन्त्रिणा नृपतिपादयो गित्वा स जीवन्मोचितः, अथ राज्ञा वेश्याया अपि सर्व धनादि गृहीत्वा तत्कर्ण नासिकाछेदं च कारयित्वा स्वदेशात्सा बहिनिष्कासिता, अथ मन्त्री ताभिश्चतसृभिर्जायाभिः सह
दोगुन्दकदेववद्विषयसुखान्युपभुज्जानस्तत्र कियद्दिनानि सुखेनास्थात्, अथैकदा पाश्चात्य- रात्रौ स धर्मबुद्धिमंत्री जागरितः सन् कथा पापबुद्धिनृपकृतापमानादि स्मृत्वा तस्य पुण्यफलदर्शनार्थं प्रभाते निजस्त्रीभिर्युतो महता सैन्येन पृथ्वीभूषणनगरं प्रति चचाल, परचक्रमागतं श्रुत्वा ॥१६॥
पापबुद्धिनपो गोपुरद्वाराणि दढं पिधाय नगरमध्ये एव स्थितः, तदा मन्त्रिणा नृपं प्रति दतः प्रेषितः, दुतेन चागत्य पापबुद्धिनपायोक्तं- हे राजन् ! मम स्वामी वदति यन्मया सार्द्ध युद्धं कुरु, नो चेन्मुखे तृणं गृहीत्वा नगरानिर्गत्यात्रागच्छ, तत् श्रुत्वा राज्ञोक्तं-प्रभाते युद्धं करिष्ये. प्रातः स पापबुद्धिर्नृपः सर्वबलेन युतो युद्धाय बहिर्निर्गतः, द्वयोः सैन्ययोयुद्धे जायमाने सति धर्मबुद्धिमन्त्री पापबुद्धिनृपं बद्ध्वा प्रोक्तवान्-हे पट पिर नृप ! किं त्वं मामुपलक्षयसि ? राज्ञोक्तं-हे देव ! त्वामादित्यमिव को न वेत्ति ? मन्त्रिणोक्तमेवं न विशेषलक्षणेनोपलक्षयस्व ? राज्ञोक्तंकी नोपलक्षयामि, मन्त्रिणोक्तं-सोऽहं धर्मबुद्धिस्तव धर्मफलदर्शनायागतोऽस्मि. अथ त्वं वद ? किं धर्मोऽस्ति वा न ? इत्युक्त्वा मन्त्रिणा स राजा पर
धर्मफलविषये दृढीकृतो मुक्तश्च. ततस्तयोः प्रमोदः समुत्पन्नः पापबुद्धिनृपस्यापि पुण्यफलं दृष्ट्वा धर्मोपरि भावो जातः, ततः तौ द्वावपि तत्रैव पर
नगरे सुखेन राज्यं चक्रतुः । • कियता कालेन केवलज्ञानिमुनिं वनपालमुखादुपवने समवसृतं श्रुत्वा नृपसचिवादयस्तं वंदनार्थ समागताः, तत्र केवलिनाऽपीत्थं धर्मदेशना
प्रारब्धा- "भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयं । माने म्लानिभयं जये रिपुभयं वंशे कुयोषिद्भयं ॥ दास्ये स्वामिभयं गुणे खलभयं काये कृतांताद्भयं सर्व नाम भयं भवेदिह नृणां वैराग्यमेवाऽभयं ॥५४॥ यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा । यावचेंद्रियशक्तिरऽप्रतिहता
Page #55
--------------------------------------------------------------------------
________________
॥१७॥
यावत्क्षयो नायुषः ॥ आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महा-नादीप्ते भुवने च कूपखननं प्रत्युद्यमः कीदृशः ? ॥५५॥ दःखं र स्त्रीकुक्षिमध्ये प्रथममिह भवेद्गर्भवासे नराणां । बालत्वे चापि दुःखं मललुलितवपुःस्त्रीपयःपानमिदं । तारुण्ये चापि दःखं भवति विरह वृद्धभावोऽप्यसारः । संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥५६॥ निद्रव्यो धनचिंतया धनपतिस्तद्रक्षणे चाकुलो ।
निःस्वीकस्तदुपायसंगतमतिः श्रीमानपत्येच्छया प्राप्तस्तान्यखिलान्यपीह सततं रोगैः पराभूयते । जीवः कोऽपि कथंचनापि नियतं प्रायः सदा कामकंभRदु:खितः ॥५६॥ विलंबो नैव कर्त्तव्य आयुर्याति दिने दिने ॥ न करोति यमः क्षांति-धर्मस्य त्वरिता गतिः ॥५७।। इति देशनाश्रवणानन्तरं
रणात शनापणानत कथा
राज्ञा पृष्टं, हे भगवन् मया पूर्वभवे किं कर्म कृतं ? येन मम धर्मोऽत्र नाऽभीष्टो जातः, सचिवेन च कीदृशं कर्म कृतं ? येनेदृशी महती ऋद्धिस्तेन ॥१७॥ प्राप्ता, ततः केवली प्राह-पूर्वभवे युवां सुन्दरपुरन्दरनामानौ भ्रातरावभवतां, सुन्दरस्तु मिथ्यात्वमोहितत्वादज्ञानकष्टकर्ता तापसो जातः, पुरन्दरस्तु
जैनसाधुसंगत्या तदुपदेशानुसारेण जिनप्रासादं कारयितुं प्रारम्भं कृतवान्, टि अर्द्धनिष्पन्ने च जिनप्रासादे तेनैवंविधः संशयः कृतो, यन्मया बहुसहस्रद्रव्यव्ययं कृत्वा प्रासादः कारयितुं प्रारब्धोऽस्ति. परमेतन्निर्मापणेन पर प्रीमम किमपि फलं भविष्यति न वा ? इति संशयकरणानन्तरं पुनस्तेन चिंतितं, हा मया व्यलिकं ध्यातं, मम प्रासादनिर्मापणफलं भविष्यत्येव, पर र इति विचिंत्य तेन संपूर्णभावेन स जिनप्रासादः सम्पूर्णीकृतः, आयुषः क्षये च युवां द्वावपि मृतौ. सुन्दरजीवस्तु बह्वज्ञानकष्टाद्धिंसादिविधानेन त्वं पापबुद्धिर्नृपो जातः, पुरंदरजीवस्तु श्रीजैनधर्मप्रसादादिबप्रतिष्ठातीर्थयात्रागुरुभक्तिसाधर्मिकवात्सल्यपौषधशालाऽनेकदीनदानादि पुण्यं कृत्वा । त्वं समृद्धिवान् धर्मबुद्धिनामा मन्त्री जातः, तत् श्रुत्वा तौ द्वावपि दीक्षां गृहीत्वा तपस्तप्त्वा चारित्राधाराध्य केवलज्ञानमासाद्य मोक्षं जग्मतुः, ॥ इति श्रीधर्मपरीक्षायां पापबुद्धिराजा धर्मबुद्धिश्च मन्त्री, तत्सम्बन्धिनी -
॥कामकुंभकथा सम्पूर्णा ॥
Page #56
--------------------------------------------------------------------------
Page #57
--------------------------------------------------------------------------
________________
सुदर्शन
चरित्रं
॥श्रीजिनाय नमः॥ ॥श्री प्रेम-भुवनभानु-पद्म-सद्गुरुभ्यो नमः॥ ॥ अथ श्रीसुदर्शनश्रेष्ठिचरित्रं प्रारभ्यते॥
(कर्ता - श्रीशुभशीलगणी) पालयन् दर्शनं शुद्धं । शीलं च मुक्तिसौख्यदं ॥ मुक्तिं गच्छति भव्यांगी। सुदर्शन इवाचिरात् ॥१॥ तथाहि - अस्मिन्नेव जंबूद्वीप ३६ दक्षिणदिग्विभूषणे भरतखंडे चंपाभिधा पुरी वर्त्तते. तत्र पुर्याम रिसिंहभूपपुत्रो दधिवाहनाख्यो राजा न्यायपुरस्सरं निजप्रजां पालयामास.१६
तेन नृपेण निजकलाप्रयासेनानेकभूपसभामध्ये राधावेधं विधाय अभयाभिधा राज्ञी परिणीताभूत्. तत्रैव पुर्यामेकोऽहंदासाभिधः श्रेष्ठी परिवसति १६ अस्म, तस्य गृहे संख्यातीतं द्रव्यं वर्तते, तेन लोकास्तं शक्रनिधानपतिं कुबेरमेव कथयंति. तस्य श्रेष्ठिनचाहदास्यभिधा पत्नी वर्तते, सा ३६ १६चातीवरूपलावण्यालंकृता देवांगनेव परिभाति. एवं तौ द्वावपि दंपती परमसुखलीनौ जैनधर्मतत्परौ नित्यं जिनपूजागुरुवंदनसुपात्रदानादिधर्मकार्याणि १६ १६ कुर्वतौ निजसमयं गमयतः स्म. एवं परमसुखान्यनुभवंत्यास्तस्या अर्हदास्याः कियत्समयानंतरं गर्भे शुभस्वप्नसूचितः कोऽपि पुण्यशाली १६
जीवः समुत्पन्नः, तस्य गर्भस्य प्रभावेण तस्याः शुभदोहदाः समुत्पन्नाः, तेन सा सर्वदा सविशेषं श्रीवीतरागपूजनगुरुवंदनसुपात्रदानादि
कर्तुं प्रवृत्ता. क्रमेण तया गर्भवत्याऽर्हहास्या शुभसमये एको महातेजस्वी चंद्र इवाहादप्रदः सोम्यमूर्तिसुतः प्रसूतः, तज्जन्मप्रमुदितः श्रेष्ठी ३६ १६ विविधदानैर्याचकसमूहान् प्रीणयामास, पौरबालकांश्च मिष्टान्नदानादिना संतोषयामास, प्रतिजिनमंदिरं जिनप्रतिमानां स्नात्रादिमहोत्सवपूर्वकं १६
पूजां कारयामास, साधर्मिकांश्च वस्त्रपात्रादिप्रभावनाभिराहादयामास, ततः शुभदिवसे सकलकुटुंबसाक्षिकं तस्य तेजस्विनः पुत्रस्य सुदर्शन
Page #58
--------------------------------------------------------------------------
________________
सुदर्शन
॥
२
॥
चरित्रं
8 इति नाम श्रेष्ठिना विहितं. क्रमेण वृद्धिं प्राप्नुवन् स सुदर्शनकुमारो बालक्रीडां कुर्वन् प्रस्खलन् जल्पंश्च निजपितरौ प्रमोदयामास. एवं 88 १६ बाल्यकालमुल्लंधितः स श्रेष्ठिना कलाभ्यासकृते पाठशालायां प्रेषितः तत्राप्यध्यापकं प्रमोदयन् स्वल्पेनैव प्रयासेन स निखिलकलाकलापकलितो 8 जज्ञे. ततोऽसौ निजमातापित्रोराज्ञयोपाश्रये गत्वा विनयेन जैनमुनिगणेभ्यः शास्त्राभ्यासं कर्तुं प्रवृत्तः, क्रमेण च स निखिलशास्त्राब्धिपारंगतो
बभूव, यतः - रूपयौवनसंपना । विशालकुलसंभवाः । विद्याहिना न शोभंते । निर्गधा इव किंशुकाः ॥१॥ पंडितेषु गुणाः सर्वे । मूर्खे दोषाश्च केवलाः ॥ तस्मान्मूर्खसहस्रेभ्यः । प्राज्ञ एकः किलोत्तमः ॥२॥ तत क्रमेण संप्राप्तयौवनः स सुदर्शनकुमारो निजरूपलावण्यातिशयेन मदनबाणापहनानां नगरस्त्रीणां मनास्यांदोलयामास. ततोऽर्हहासः श्रेष्ठी तं निजपुत्रं सुदर्शनं यौवनोन्मुखं संभाव्य तद्विवाहकरणोत्सुको जज्ञे. ततस्तेन रूपलावण्यादिवर्यगुणोपेतया मनोरमाख्यया महेभ्यपुत्र्या सह तस्य निजपुत्रस्य महोत्सवपूर्वकं विवाहो विहितः. तया पल्या समं विविधसुखान्यनुभवन् स सुदर्शनोऽपि जैनधर्मद्दढमानसो नित्यं शुद्धं सम्यक्त्वं पालयति, यतः मूलं बोधिट्ठमस्यैतद् । द्वारं पुण्यपुरस्य च ॥ पीठं निर्वाणहय॑स्य । निधानं सर्वसंपदां ॥॥ गुणानामेव ह्याधारो । रत्नानामिव सागरः ॥ पात्रं चारित्रवित्तस्य । सम्यक्त्वं श्लाध्यते न कैः ? ॥२॥ ततः कियत्कालानंतरं सोऽहंदासः श्रेष्ठी तं निजपुत्रं सुदर्शनं सर्वगुणसंपन्नं विज्ञाय निश्चितो निखिलं गृहभारं तस्मै समर्प्य स्वयं सद्गुरुसंनिधौ संयम जग्राह. अथ स सुदर्शनश्रेष्ठ्यपि निजनिर्मलगुणगणैर्लोकान् प्रीणयन् निजपितुरपि सविशेषं राजमान्यो बभूव. यतः - कुंभः परिमितमंतः । पिबति पयः कुंभसंभवोंऽभोधिं ॥ अतिरिच्यते सुजन्मा । कश्चिजनकानिजेन चरितेन ॥१॥ क्रमेण तस्य सुदर्शनश्रेष्ठिन एकेन कपिलाभिधेन द्विजेन सह परमं सौहार्द बभूव. स च द्विजो वेदादिशास्त्रपारंगतो नृपेण भृशं सन्मानितः नगरपुरोधा
अभूत. स च पुरोधास्तस्य सुदर्शनश्रेष्ठिनो गुणगणाकृष्ट इव नित्यं तत्पाः एव स्थितो विशेषेण प्रायो निजसमयं ज्ञानगोष्ठ्या निर्गमयति. ३ एवं निजस्वामिनो गृहतो बहिरेव विशेषस्थितिं विज्ञाय तस्य प्रिया कपिलैकदा तं पप्रच्छ, स्वामिन् ! सर्वमपि दिनं कुत्र स्थिता यूयं । २६ निर्गमयथ? तत् श्रुत्वा कपिलेन प्रोक्तं, हे प्रिये ! अहं नित्यं प्रायो मदीयसुहृदुत्तमस्य सुदर्शनश्रेष्ठिनोऽग्रे स्थितो ज्ञानगोष्ठ्या निजसमयं ३६
Page #59
--------------------------------------------------------------------------
________________
॥ ३ ॥
ॐ निर्गमयामि तदा कपिलया पृष्टं, स्वामिन् ! कोऽसौ गुणगणालयः सुदर्शनः श्रेष्ठी ? येन सह भवतामीदृशी मैत्री जातास्ति ? तत् श्रुत्वा मुग्धः कपिलद्विजोऽवदत्, हे प्रिये ! किं त्वया स सुदर्शनः श्रेष्ठी ज्ञातो वा दृष्टो नास्ति ? स तु रूपेण कंदर्पमपि जयति, ॐ बुद्ध्या वाचस्पतिमपि पराकरोति, तेजसा सूर्यमपि तिरस्करोति, शांतस्वभावेन चन्द्रमपि लज्जयति, विशेषतः किं वच्मि ? निजशीलगुणेन स सर्व सज्जन शिरोमणिरस्ति एवं विधात्रा कस्मिंश्विनिवृत्तिभाजि दिने स सर्वगुणसंपन्नो निर्मितोऽस्ति एवं ॐ तद्गुणगणश्रवणेनाविर्भूतमदनाभिलाषापि सा कपिला निजस्त्रीचरित्रचातुर्येण तामभिलाषां शमयंती निजस्वामिनं प्रोवाच. भो स्वामिन् ! 鸵 एवं गुणगणालंकृतस्य सज्जनोत्तमस्य तस्य सुदर्शनश्रेष्ठिनो भवतां मैत्री खलु प्रशस्यैव इत्युक्त्वा सा गृहकार्येषु प्रवृत्ता, परं तस्याश्चित्तं 榮 तस्य सुदर्शनश्रेष्ठिनः संगप्राप्त्यर्थं मदनसायक- बाणप्रहारैः सविशेषं विह्वलीभूतं गृहकार्येषु न लगति, यतः - स्मितेन भावेन मदेन लज्जया । ॐ पराङ्मुखैरर्धकटाक्षवीक्षितैः ।। वचोभिरीर्ष्याकलहेन लीलया । स्वानंगतामाविर्भावयंति याः || १ || एवं सुदर्शनश्रेष्ठिसंगं ध्यायंत्यां तस्यामन्येयुः कपिलः कस्मैचित्कार्या भूपतिप्रेषितो ग्रामांतरं गतः, अथ लब्धप्रस्तावा सा कपिला निजकुबुद्धिप्रेरिता सुदर्शनश्रेष्ठिनो गृहे गत्वा तदग्रे 鸵 प्रोवाच भो सुदर्शन ! त्वदीयः सुहृदय ज्वरेण पीडितोऽस्ति, तेन विह्वलीभूतमानसः स त्वां निजपरमसुहृदं मिलितुमिच्छति, तवागमनेन ७६ तस्य हृदि परमा शांतिर्भविष्यति, तेन तत्प्रेषिताहं त्वामाकारयितुं समागतास्मि अतस्त्वमविलंबं तत्र समागच्छ, ज्वराभिभूतं तं त्वदीयमित्रं 骆 च सांत्वय ? तत् श्रुत्वा सरलस्वभावः सुदर्शनः प्राह, अहो ! मम मित्रस्य ज्वरातूरस्य विह्वलत्वं मया ज्ञातं नाभूत्, सुष्ठु कृतं त्वया ॐ यदहं तत्स्वरूपं ज्ञापितः. अथ त्वं याहि, अहमधुनैव तव पश्चात् सर्वकार्यं परिहृत्यापि समागच्छामि इत्युक्त्वा तां विसर्ज्यं स निजमित्रपार्श्व गंतुमुत्सुकीभूय चलितः अथ कपिलापि तं सुदर्शनं दृष्ट्वाऽपरमनंगमप्यंगधारिणं मत्वा भृशं कामातुरा निजप्रयासं च सफलं मन्यमाना 98 द्रुतं द्रुतं निजगृहे समागत्य शय्यायासनानि प्रगुणीचकार. इतः स सुदर्शनः श्रेष्ठ्यपि निजपरममित्रमिलनायोत्सुकीभूतः सन् तदीयगृहमध्ये ६ प्रविष्टः यथा यथा स गृहमध्ये प्रविशति, तथा तथा सा गृहद्वाराणि पिधत्ते स्म ततो गृहांतः समागतं तं सुदर्शनं प्रति कामाग्नितप्ता
सुदर्शन
चरित्रं
॥ ३ ॥
Page #60
--------------------------------------------------------------------------
________________
सुदर्शन चरित्रं
कमलको मया सा
ईसा कपिला कटाक्षशतानि विक्षिपंती, नानाविधहावभावान् दर्शयंती, परमप्रेमपयःसिक्तेव प्रस्वेदल्लिना प्रकंपितांगी समन्मनाक्षरं जजल्प, ३९ हे स्वामिन् ! भूरिकालादहं त्वत्संगमं वांछंत्यस्मि, संप्रति मदनतापसंतप्तां मां निजभुजोर्मिभिः संवेष्ट्य प्रेमपयः पूरैयूयं सिंचत ? इत्थं ।
कमलकोमला शय्या, त्वदीयसंगमातुरमिदं मे शरीरं, च भोगोपभोगयोग्यं सकलमपि वस्तुजातं संप्रति त्वदायत्तमेव विद्यते, अतस्त्वं स्वेच्छया as 88 मया सह भोगान् भुंव, एवंविधांस्तस्या आलापान् श्रुत्वा प्रत्युत्पन्नमतिः स सुदर्शनो निजशीलरक्षार्थ तस्याश्च कामविकारापनयनाथ जगौ, a भो सुंदरि ! मयि प्रेमरसभरनिर्भरः सर्वोऽपि तेऽभिलाषो मया ज्ञातः. मनसि चापि सुष्टुतया संगृहीतः. परं त्वं मयि रागकरणे नूनं 8
चितासि, यतोऽहं तु नपुंसकोऽस्मि, त्वया चेदं मम नपुंसकत्वं कस्याप्यग्रे न वक्तव्यं. एवंविधानि सुदर्शनवचनानि निशम्य सा वीलक्षीभूता, प्रशांतमदनविकारा पश्चात्तापं कुर्वती तं प्राह. भो सुदर्शन ! अथ त्वयापि मदीयेयं कुचेष्टा कस्याप्यग्रे न वक्तव्या. एवं निजफालच्युता न्याधीच गतानंगविकारा लज्जया नम्रीभूतानना सा तं सुदर्शनं द्रुतं ततो विससर्ज. सुदर्शनोऽपि कथंचिद् व्याधपाशनिर्मुक्तहरिणवदविलंबेन । गतिवेगमादृत्य निजगृहे समाजगाम. ततस्तेनाभिग्रहो जगृहे, अथ मयैवमपरीक्ष्य यथातथा कस्यापि गृहे न गंतव्यं. एवं सुदृढमनःपरिणामोऽसौ सुदर्शनश्रेष्ठी निजशीलं रक्षयामास. अथान्यदा वसंतर्तुसमयः समाययौ. आम्रवृक्षोपरि नवपल्लवोपेतं मंजरीव्रज निरीक्ष्योन्मत्तीभूताः कोकिला निजपंचमस्वरशस्वैर्विरहिजनानां चेतांसि विदारयामासुः प्रफुल्लनवमालतीपुष्पपरिमललोलुपा मधुकरा निजगुंजारवैर्जनमनांसि मोदयामासुः, अथोयानपालनिवेदितां तामुपवनशोभा परिभोक्तुं पृथ्वीपतिरपि पौरपरिवारपरिवृतो वनमध्ये ययौ. अभया महाराज्यपि तया पुरोहितपत्न्या कपिलया सह यानारूढा नृपादिपरिवारेण सह तत्रोद्याने गंतुं प्रवृत्ता. तदा तस्य सुदर्शनश्रेष्ठिनः प्रिया मनोरमापि निजषड्पुत्रपरिवारयुता
रथारूढा तस्मिन् वसंतोत्सवे वनं प्रति गमनं चकार. सुदर्शनोऽपि निजपरिजनमित्रादिपरिवारयुतोऽश्वारूढस्तत्र चलति स्म. ततो मार्गे ३ पुत्रगणोपेतां रथारूढां सुदर्शनपत्नीं तां मनोरमां निरीक्ष्य कपिलाऽभयां राज्ञी प्रति प्राह, हे सखि ! कस्येयं पत्नी ? कस्य चायं पुत्रपरिवारः १६ ? तत् श्रुत्वाऽभयया प्रोक्तं, अरे! मुग्धे ! किं त्वमेनां ललनां नोपलक्षसि ? इयं हि तव भर्तुः परमसुहृदः सुदर्शनश्रेष्ठिनो मनोरमाभिधा ३६
Page #61
--------------------------------------------------------------------------
________________
सुदर्शन
॥ ५ ॥
॥ ५ ॥
६
प्रियास्ति, एषः सर्वः पुत्रपरिवारोऽपि तस्यैव विद्यते तत् श्रुत्वाश्चर्यनिमग्ना कपिला क्षणं तृष्णींभूयावदत्, सखि ! स सुदर्शनस्तु नपुंसकोऽस्ति, $ मयैषः परीक्षितोस्ति, इत्युक्त्वा तया स्त्रीस्वभावतो गुप्तोऽपि सकलो निजवृत्तांतस्तस्यै स्वप्रियसख्यै अभयायै कथितः तत् श्रुत्वा सहास्याऽभया ॐ दत्तताला तामवदत्, अरे ! मुग्धै ! त्वं तेन धृष्टेन बंचिता, अरेरे ! हस्तागतोपि स देहधारी कामदेवस्त्वया भोक्तुमशक्योऽभूत् ! नूनं ६ भिज्ञा वयात स्त्रीजातिर्लज्जितैव. पुरुषवशीकरणकलाकौशल्यकलिताः पाखंडपांडित्यमंडिताः स्त्रियस्तु योगनिष्ठं महामुनिवरमपि चलचित्तं कर्तुं समर्था भवंति किं बहुना १ निजकोमलवचोहावभावकटाक्षविक्षेप्रादिसततजलप्रवाहैः पाषाणमपि ता द्रावयंति, तर्हि सुदर्शनसदृशपुरूषस्य तु का वार्ता ? एवं निजसख्या अभयया व्यंगवचनैर्भृशमाक्षिप्ता लज्जिता कपिला तामवदत्, भो सखि ! यद्येवं ag वैव त्वं निजचातुर्यगर्वितासि, तर्हि तेन सुदर्शनेन सह विलासं कुर्वंतं निजात्मानं मे दर्शय ? यथाहमपि तव चातुर्यं स्त्रीकलापरिपूर्णतां च जानामि तत् श्रुत्वा गर्वारूढयाऽभययापि तत्प्रतिपन्नं तत उद्याने वसंतोत्सवं विधाय भूपायाः सर्वेऽपि पौरगणाः सायं नगरमध्ये समाययुः . कपिलापि निजगृहं गता अभया राज्ञ्यपि निजावासं प्राप्ता, अथ सुदर्शनेन सह विलासकरणार्थं कपिलाग्रे स्वयं प्रतिज्ञातं वचः स्मरंती साऽभयाराज्ञी ततः प्रभृति कमप्युचितमवसर विलोकयंती चिंतातुरा बभूव. अथैवं तां राज्ञीं नित्यं चिंतातुरां वीक्ष्य तस्याः पंडिताभिधया संख्या प्रोक्तं, भो सखि ! सांप्रतं त्वं नित्यं म्लानाना किं दृश्यसे ? तब चेतसि का चिंता विद्यते ? तत् श्रुत्वाऽभयया सकलमपि निजस्वरूपं तस्यै निवेदितं तनिशम्य पंडिताऽवदत् भो सखि ! त्वयैषा प्रतिज्ञा नूनमस्थाने कृता. यतो मेरुशिखरमपि कदाचिचलेत्, ॐ परं स सुदर्शनश्रेष्ठी तु शीलव्रतात् केनापि चालयितुं न शक्यः, असौ परनारीसहोदरीभूतोऽखंडं निजशीलव्रतं पालयति. तत् श्रुत्वा अभयावदत्, 雏 ६ भो सखि ! केनाप्युपायेन त्वं केवलं तमत्र मत्पार्श्वे समानय १ पश्चात्सर्वमप्यहं विलोकयिष्यामि तदा पंडितया प्रोक्तं, अथ पर्वदिने ॐ केनापि च्छलेनाहं तमत्र तब पार्श्वे आनयिष्यामि अथैवं कियद्दिनानंतरं कौमुदीमहोत्सवः समागतः, तदा राजा नगरमध्ये पटहवादनपूर्व ७६ सांतःपुरः पौरलोकयुतश्चोद्याने गतः तदा पंडिताप्रेरिताऽभयाराज्ञी शिरोऽर्तिमिषं विधाय निजावासे एव स्थिता. सुदर्शनश्रेष्ठी च तस्मिन्
96
98
Page #62
--------------------------------------------------------------------------
________________
सुदर्शन चरित्रं
समानयत । शिविकायां
॥ ६ ॥
२ दिवसे चतुर्दशीपर्व मत्वा नृपादेशं संप्राप्य कापि देवकुले कायोत्सर्गध्यानेन तस्थौ. अथ सा विचक्षणा पंडितापि लब्धावसरा राज्याः । ३६ पूजनार्थ सप्रभावामेकां यक्षप्रतिमां शिविकायामारोप्य वाद्यवादनपूर्वकमंतःपुरमध्ये समानयामास. पुनस्तां प्रतिमा बहिरानयत्, पुनश्चांतःपुरे
समानयत्. एवं द्वित्रिवारं कुर्वती सा सौविदल्लादीनां विश्वासमुत्पादयामास. प्रांते सा कायोत्सर्गस्थं तं सुदर्शनश्रेष्ठिनं देवकुलात्समुत्पाट्य, 1 a शिविकायां च संस्थाप्य यक्षप्रतिमामिषेण तेषां सौविदल्लादीनां वंचनं विधायांतःपुरे समानयत्. सुदर्शनस्तु समापतितमुपसर्ग विज्ञाय तत्रापि
मौनेन कायोत्सर्गस्थ एव तस्थौ. ततः सा कामविह्वलाऽभयाराज्ञी तं मन्मनाक्षरै जल्प, भो सुदर्शन ! अहं त्वदीयरूपगुणादिभिर्मोहितास्मि, 2 अतो मया सह भोगान् भुंक्त्वा मदीयं कामज्वरं सांत्वय, एवं तया भूरिचाटुवचनैर्हावभावपुरस्सरं प्रार्यमानोऽपि स सुदर्शनः किमपि न जजल्प. एवं बहुविधप्रार्थनयापि किमप्यजल्पंतं तं विलोक्य कोपकरालनयना सा तं प्राह, रे ! दुष्ट ! मयैवं भूरिशः प्रार्थ्यमानोऽपि यदि मम सन्मुखमपि नावलोकयसि, तदाहं नूनं तव प्राणान् ग्रहीष्यामि. एवं तया भाषितोऽपि सदृढतरमनाः साहसमवलंब्य निजशीलरक्षणार्थ न किंचिदप्यवदत्. अथातीवविलक्षीभूतया कोपाकुलचित्तया तया पूत्कारः कृतः, भो भो लोकाः ! धावत अयं दुष्टः पापात्मा मदीयं शीलं भक्तुमत्रागतोऽस्ति. एवं राज्या कृतं पूत्कारं निशम्य द्रुतमेव तत्र केचिद्राजपुरुषाः समागताः, तैश्च गृहीत्वा स श्रेष्ठी नृपपाचे समानीतः, कथितं चायं दुष्टो राज्याः शीलभंगार्थ कामविह्वलीभूतो भवतामंतःपुरे प्रविष्टोऽभूत्. तत् श्रुत्वाऽऽश्चर्य प्राप्तो नृपः सुदर्शनमपृच्छत्, भो सुदर्शन ! त्वं किमर्थ कथं च मंदीयांतःपुर-मध्ये प्रविष्ट ? तत् श्रुत्वा सुदर्शनस्तु निजपौषधव्रतभंगभयान किंचिदप्यवदत्. तदा क्रुधेन राज्ञा तेभ्यो निजपुरुषेभ्यः समादिष्टं, यदयं परदारलंपटः पापी शूलायामारोप्यतां, एवं नृपादिष्टास्ते राजपुरूषास्तं सुदर्शनश्रेष्ठिनं पुरमध्ये भ्रामयित्वा शूलारोपणार्थ वधस्थाने निन्युः. इतो मनोरमा निजभर्तुर्विडंबनां विज्ञाय स्वचेतसीति व्यचिंतयत्, नूनं यदि सूर्योऽपि कदाचित्पश्चिमायां दिशि समुदयेत्तथापि मम भर्तरि एवंविधो दोषलेशोऽपि न संभवेत्. केनापि पूर्वकृतदुष्कर्मोदयेन कस्यापि मायाजालपतितस्य
Page #63
--------------------------------------------------------------------------
________________
पारयितव्य
सुदर्शन
चरित्रं ॥ ७
॥
मदीयभर्तुरयं कलंकः समापतितः संभाव्यते. अतो महासंकटे पतितया मया संप्रति धर्मस्यैव शरणमंगीकर्तव्यं येनायं विघ्नः स्वयमेव वि-ई लीनो भविष्यति इति ध्यात्वा तया कायोत्सर्गः स्वीकृतः, ध्यातं च यदा मदीयभर्तुरयं विघ्नो दूरं यास्यति, तदैव मया कायोत्सर्गः पारयितव्यः अथ यावत्ते राजपुरुषास्तं सुदर्शनश्रेष्ठिनं शूलायामारोपयितुं प्रवृत्तास्तावत्तस्याखंडव्रतप्रभावेण संतुष्टा शासनदेवी तां शूलां स्वर्णसिंहासनरूपामेव व्यधात्. तदाश्चर्य प्राप्तैस्तैर्नृपपुरुषैः स वृत्तांतो राज्ञे ज्ञापितः, तत् श्रुत्वा निजहृदि चमत्कृतो राजापि तत्रागतः, सर्वे पौरा अपि तत्रागत्य मिलिताः. तदा शासनदेव्या प्रकटीभूय तस्या अभयाराज्याः सकलमपि दुश्चेष्टितं सर्वलोकसमक्षं राज्ञे प्रकटीकृतं, कथितं चाथ यः कोऽपि शीलधर्मपरयोरेतयोदैपत्योविरुद्धं चिंतयिष्यति तमहं स्वयमेव देहांतशिक्षा प्रापयिष्यामि, इत्युक्त्वा शासनदेवी तिरोभूता, अथ राजा निजापराधं क्षमयित्वा सपौरो महोत्सवेन तं तदीयगेहे प्रापयामास. एवं धर्मप्रभावेण कुशलक्षेमं निजस्वामिनं गृहे समागतं निरीक्ष्य मनोरमयापि कायोत्सर्गः पारितः, ततो राजा तां निजराज्ञीमभयां पंडितां कपिलां चापि स्वदेशानिष्कासयामास. क्रमात्तास्तिम्रोऽपि मृत्वा दुर्गतिं प्राप्ताः ततो वैराग्यवासितहृदयः स सुदर्शनः श्रेष्ठी संयममंगीकृत्य तीव्रतपःप्रभावेण प्राप्तकेवलज्ञानः सकलकर्मक्षयं विधाय मुक्तिमगात्. मनोरमापि क्रमाद् गृहीतसंयमा क्षीणसर्वकर्मपुंजा मुक्तिं गता, ॥ इति श्रीसुदर्शनश्रेष्ठिचरित्रं समाप्तं ॥
॥ इति श्रीसुदर्शनश्रेष्ठिचरियं समाप्तम्॥
Page #64
--------------------------------------------------------------------------
Page #65
--------------------------------------------------------------------------
________________
श्रीपुण्यसार
चरित्रं
॥ १ ॥ *
॥ श्री जिनाय नमः ॥
॥ श्री प्रेम-भुवनभानु-पद्म-सद्गुरुभ्यो नमः ॥
॥ अथ गद्यबद्धं श्रीपुण्यसारचरित्रं प्रारभ्यते ॥
(कर्ता श्रीभावचंद्रसूरि :)
अत्रैव भरतक्षेत्रे नानाश्चर्यसमलंकृतं गोपालयनामकं पुरं विद्यते, तत्र राजमान्यो धर्मैकनिष्ठो महाजनमुख्य: पुरंदरनामा श्रेष्ठी बभूव तस्य बहुगुणाश्रिता पुण्यश्रीनाम्नीगेहिन्यासीत् परं तयोः किमपि संतानं नाभवत्. अथ सा श्रेष्ठी पुत्रवांछां कुर्वन् स्वजनैरभ्यर्थितोऽपि तस्यां निविडस्नेहत्वादन्यां नारीं न परिणीतवान्, एकदा स संतानार्थी सकलत्रः कुलदेवीं समभ्यर्च्चति प्रोवाच, हे कुलदेवते ! सर्वैरप्यस्मत्पूपूर्वजैर्मयापि चेहलोकसुखार्थं सर्वदा त्वं समाराधिता, अथ पुत्रं विना मयि परलोकं गते त्वत्पूजां कः करिष्यति ? अतस्त्वमवधिज्ञानेन ज्ञात्वा कथय मम संतानं भविष्यति न वा ? तेनेत्युक्ते सा प्राह, भो श्रेष्ठिन् ! कियत्यपि काले गते पुण्यं कुर्वतस्तव निश्चयेन पुत्रो भविष्यति तन्निशम्य हृष्टः स श्रेष्ठी कुलक्रमायातं धर्मं विशेषेण चकार एवं च कुर्वतोस्तयोरेकदा कश्चित् पुण्यवान् जीवस्तस्याः पुण्यश्रियाः कुक्षौ चंडस्वप्नपूर्वकं पुत्रत्वेन समुत्पन्न. प्रातः समये च तया तत्स्वप्नः स्वभर्त्रे निवेदितः, तदा श्रेष्ठिना तत्स्वप्नं स्वबुद्ध्या विचार्य स्वभार्यायै सुपुत्रप्राप्तिः कथिता, तद्वचनेन साप्याह्लादिता. ततः क्रमेण परिपूर्णसमये शुभवेलायां शुभलक्षणः पुत्रो जातः, तस्य जन्मनि पित्रा महोत्सव : - कृतो दीनदुः स्थितानां च वाछितं दानं प्रदत्तं. अयं पुण्येन प्राप्तः, अतः कारणात् पित्रा सर्वजनसमक्षं तस्य पुण्यसार इति नाम विदधे. धात्रीभिर्लाल्यमानोऽसौ क्रमेण पंचवार्षिको जनकेन महोत्सवपूर्वकं प्रवरपंडितसमीपे कलाभ्यासार्थं लेखशालायां मुक्तः, इतश्च तत्रैव नगरे
॥ १ ॥
Page #66
--------------------------------------------------------------------------
________________
श्रीपुण्यसार चरित्रं
॥ २ ॥
रत्नसारश्रेष्ठिपुत्री रत्नसुंदर्यभिधा प्रवररूपधारिणी बभूव, सापि तस्यैव कलाचार्यस्य संनिधौ तेन पुण्यसारेण सह कलाभ्यासं कुरुते स्म. महिलास्वभावेन चापल्यं दधाना सा रत्नसुंदरी तेन पुण्यसारेण समं विवादं कुरुते .
एकदा रुष्टेन पुण्यसारेण तां प्रति प्रोक्तं, हे बालिके ! यद्यपि त्वं पंडितंमन्या कलावती च वर्तसे, तथापि मया सह तब विवादो न युक्तः, यतस्त्वं पुरुषस्य गृहे दासी भविष्यसि। तेनेत्युक्ते सा प्राह अरे ! ययहं दासी भविष्यामि तर्ह्यपि कस्यचिन्महाभाग्यवतो २ ॥ २ ॥ नरस्य भविष्यामि, परं हे मूढ ! तव न भविष्यामि तयेति निगदिते पुण्यसारः प्रोचे, रे वृथाभिमानिनि ! यद्यहं बलादपि त्वां परिणीय मदीयां किंकरीं करोमि तदाहं निश्चयेन नरः, इति श्रुत्वा भूयः साब्रवीत् रे मूर्ख ! बलात्कारेणान्यस्य कस्यापि स्नेहो न जायते, तर्हि रे दंपत्योस्तु कथं जायते ? इति परस्परं विवादं कृत्वा पुण्यसारो लेखशालायाः स्वगृहे गत्वा रोषेण च म्लानवदनो भूत्वा शय्यायां सुप्तः इतः पुरंदरश्रेष्ठी भोजनवेलायां गृहे समाययौ, तदा पुत्रस्य तचेष्टितं दृष्ट्वेति पुष्टं, हे वत्स ! अय त्वं श्यामवदनः कथं वर्तसे ? एवं महाग्रहेण पृष्टः स प्राह हे तात ! रत्नसारश्रेष्ठिपुत्रीं रत्नसुंदरीं यदि मम परिणाययसि तदाह स्वस्थो भविष्यामि, नान्यथा तदा श्रेष्ठिना जल्पितं रे वत्स ! अद्यापि त्वं बालोऽसि, अतः संप्रति कलाभ्यासं कुरु, पश्चाद्विवाहसमये च तस्याः पाणिग्रहणं कुर्याः पुनः पुत्रेण भणितं, हे तात ! तत्पितुः पार्श्वे मदर्थं सांप्रतमेव त्वं यदि तां याचिष्यसे तदाहं भोक्ष्ये, नान्यथा तेनेत्युक्ते श्रेष्ठिना तद्वचः प्रतिपय तं च संबोध्य भोजयित्वा स्वयं च भुक्त्वा स्थितः, ततः स्वजनपरिवृतः स पुरंदरश्रेष्ठी रत्नसारश्रेष्ठिसदनं त्यायौ. तदा स रत्नसारश्रेष्ठयप्यभ्युत्थानासनदानस्वागतप्रश्नपूर्वकं सविनयं प्रोवाच भो श्रेष्ठिवर्य ! समागमनकारणं ब्रूत, तदा पुरंदंरो जगाद - हे श्रेष्ठिन् ! मत्पुत्रार्थे त्वत्सुतां रत्नसुंदरीं याचितुं वयं समागताः इति श्रुत्वा रत्नसारः प्राह, इयं कन्यावश्यं मया त्वत्सुतायैव देया, एतद्विषये किं कथ्यं १ भवद्वचनं मे प्रमाणमेव, कन्या तावत्कस्मैचिदपि दातव्यैव, परं यदि यूयं याचितारस्तर्हि किं विलोक्यते ? यावद्रत्नसारश्रेष्ठिनेति निगदितं तावत् पितुः समीपे स्थिता सा बालिका सहसैवं बभाषे हे तात! अहं तस्य पुण्यसारस्य गेहिनी न भविष्यामि तद्वाक्यं
Page #67
--------------------------------------------------------------------------
________________
॥ ३॥
श्रुत्वा पुरंदरो दध्यौ, अहो मम पुत्रस्यैतस्याः पाणिग्रहणाभिलाषो वृथैव, शैशवेऽपि यस्या वाण्येवंविधा कर्कशास्ति सा यौवनोन्मत्ता सती प्रियस्य कथं सुखदा भविष्यति ? पुरंदरः श्रेष्ठी यावदेवं चिंतयन्नस्ति तावद्रत्नसारेण भणितं, इयं मत्पुत्री मुग्धास्ति, वाच्यावाच्यं च किमपि
न जानाति, तदस्याः प्रजल्पितं मनसि नानेतव्यं. किंच हे श्रेष्ठिनहं तथेमां बोधयिष्यामि यथासौ त्वत्पुत्रं परिणेष्यति. इति श्रुत्वा पुरंदरस्ततः श्रीपुण्यसार समुत्थाय स्वगृहमागत्य पुत्र प्रत्यवादीत्, हे वत्स ! सा कन्या तब योग्या नास्ति, यतः - कुगतां विगतस्नेहां । लज्जाशीलकुलोज्झितां ॥ चरित्रं अतिप्रचंड दुस्तुंडां। गृहिणीं परिवर्जयेत् ॥१॥ पित्रेत्युक्ते पुण्यसारः प्राह हे तात ! यदीमां कन्यामहं परिणयामि तदाहं सत्यप्रतिज्ञो
भवामि, नान्यथेति निगय स बुद्धिमान् पुण्यसारस्तल्लाभायापरोपायं व्यचिंतयत्, तदैकवारं प्रतिवचनात् स्वकीयां कुलदेवीं सप्रभावां श्रुत्वा
शुभवासरे कुसुमनैवेद्यधूपविलेपनादिभिस्तां समभ्यर्च्य विनयतत्पर इति प्रार्थयामास, हे देवि ! यया तुष्टया श्रेष्ठिनः पुरंदरस्याहं पुत्रो दत्तः By:सा त्वं मम समीहितं चेन पूरयसि तहं कथं निर्मितः ? हे मातस्तदाहमतः स्थानादुत्थास्ये तदा च भोक्ष्ये, यदा त्वं मद्वांछितं पूरयिष्यसि.
एवं प्रतिज्ञायां कृतायामेकेनोपवासेन सा कुलदेवी तुष्टा प्रोवाच हे वत्स ! शनैः सर्व भव्यं भविष्यति. त्वं चिंता मा कुर्याः ? इत्युक्ते : हृष्टचित्तः सन् पुण्यसारः पारणकं कृत्वा जनकानुज्ञयाऽविशिष्टकलाभ्यासं विदधे, यावता कलाभ्यासं कृत्वा स संप्राप्तयौवनो बभूव तावता दैवयोगेन यूतक्रीडारतो बभूव, बल्लभत्वेन पितृभ्यां विनिवारितोऽपि स द्यूतव्यसनान निवर्तितः. एकदा लक्षमूल्यं नृपाभरणं श्रेष्ठिगृहान् गृहीत्वा लक्षे हारिते सति पुण्यसारेण यूतकाराणां प्रदत्तं. अथ कियता कालेन राज्ञा तदाभरणं याचितं, तदा श्रेष्ठिना तत्समर्पणाय स्थानकं
विलोकितं, किंतु तत्र नृपाभरणं न दृष्टं, तदा मनसि चिंतितं नूनमेतदाभरणं मत्पुत्रेण पुण्यसारेण गृहीतं भविष्यति. गुप्तस्थानस्थितं वस्तु । Kनापरः कोऽपि ग्रहीतुं समर्थः, तद्गतं ज्ञात्वा श्रेष्ठिना ध्यातं-यदर्थ खिद्यते लोकै-यत्नश्च क्रियते महान् ॥ तेऽपि संतापदा एवं । दुःपुत्रा
हा भवंत्यहो ॥१॥ इति विमृश्य पुनः श्रेष्ठिना चिंतितं नूनं तेन दुरात्मना कापि तदाभरणं यूतकारपार्श्वे हारितं भविष्यति, तस्मान्मयायं 3. पुत्रो गृहानिष्कासनीय एव, पुत्ररुपेणायं वैरी ज्ञेयः. एवं चिंतयित्वा स पुत्रसमीपे समागत्य नृपाभरणस्वरूपं पप्रच्छ, तदा तेन पुत्रेणापि
KAKEKREKKERLINE
Page #68
--------------------------------------------------------------------------
________________
MENो निष्कासितस्तर्हि त्वं स्वमुख
॥ ४ ॥
मेहिनीनिर्भर्सितः स श्रेष्ठी पुत्र मूत्वा
पूर्व प्रेष्ठिना मूर्खता कृता, प
KE पितुरग्रे सत्यमेवोक्तं, तदनंतरं श्रेष्ठी प्रकुपितः सन् तं प्रोचे, रे दुष्ट ! त्वया तद्भूषणं समादायैव मम गृहे समागंतव्यं. इत्युक्त्वा वचसा
तर्जयित्वा गलके च धृत्वा गाढरोषवशेन स पुत्रो निष्कासितः. तदा स पुण्यसारोऽपि दिनावसानत्वादन्यत्र गंतुमक्षमः पुरानिःसृत्य न्यग्रोधकोटरे र
प्रविष्टः, ततः श्रेष्ठी गृहं समागतः, तदा श्रेष्ठिन्या भणितमद्य पुण्यसारोऽद्यापि गृहे कथं नायातः ? तदा श्रेष्ठिनोक्तं, तेन कुपुत्रेण YE श्रीपुण्यसार राजभूषणं द्यूते हारितं, ततो मया कोपं कृत्वा शिक्षाहेतवे स गृहानिर्वासितोऽस्ति. इति निशम्य श्रेष्ठिनी प्राह, यदि त्वया रजनीमुखे
चरित्रं पुत्रो निष्कासितस्तर्हि त्वं स्वमुखं मम किं दर्शयसि ? तं बालमेकाकिनमस्यां त्रिकालवेलायां निष्कास्य त्वं किं न लज्जसे ? अथ पुत्रं ॥ ४ ॥ गृहीत्वैव त्वयापि मम गृहे समागंतव्यं. एवं गेहिनीनिर्भसितः स श्रेष्ठी पुत्रं स्मृत्वा दुःखितः सन् सर्वत्र नगरमध्ये विलोकयति स्म.
PC इतः स्वगृहं निर्मानुषं वीक्ष्य श्रेष्ठिन्या चिंतितं, हा ! मया कोपं कृत्वा गृहात् पतिरपि निष्कासितः ! पूर्व श्रेष्ठिना मूर्खता कृता, पश्चान्मयापि च कृता. एवं चिंतातुरा रुदनं कुर्वती श्रेष्ठिनी भर्तृसुतयोर्मार्गावलोकनं कुर्वाणा निजमंदिरद्वारि स्थिता.
इतश्च स पुण्यसारस्तत्र वटकोटरमध्यस्थितो निशायां शरीरतेजसा देदीप्यमानं देवताद्वयं ददर्श. एवंविधां तदीयां वाणी च शुश्राव, तन्मध्य एका प्राह, हे स्वसः ! स्वेच्छया भूमंडले कथं न भ्रम्यते ? यत इयं रात्रिः स्वपक्षहितंकरी वर्तते. तदा द्वितीया प्रोचे, हे हले ! वृथाभ्रमणेन किमात्मा खिद्यते ? यदि क्वापि कौतुकं दृश्यते तर्हि तत्र गम्यते. पुनराद्यावदत्, यदि तव कौतुकेच्छा वर्तते तर्हि वल्लभीनगरे गम्यते. तत्र धननामा श्रेष्ठी वसति, तस्य धनवती प्रिया, तत्कुक्षिसंभवाश्च सप्त पुत्रिकाः संति, तासामिमानि नामानि, एका धर्मसुंदरी, द्वितीया धनसुंदरी, तृतीया कामसुंदरी, चतुर्थी मुक्तिसुंदरी, पंचमी भाग्यसुंदरी, षष्ठी सौभाग्यसुंदरी, सप्तमी च गुणसुंदरीति.
अथ तासां वरप्राप्तिहेतवे तेन धनश्रेष्ठिना मोदकादिढौकनेन लंबोदरः समाराधितः, तदा संतुष्टोऽसौ प्रत्यक्षीभूय प्रोवाच, भो श्रेष्ठिप्रवर ! A. इतः सप्तमवासरे रात्री सुलभवेलायां विवाहसामग्यां प्रगुणीकृतायां चारुवेषनारीयुगलपृष्ठे यः कश्चित्पुमान् समेष्यति, स तव सुतानां भर्ता
भविष्यति. इति निगद्य स लंबोदरस्तिरोदधे. सा सप्तमदिवसरात्रिरथैव वर्तते, अतः कौतुकविलोकनाय तत्र गम्यते, अयं निवासपादपश्च
Page #69
--------------------------------------------------------------------------
________________
या हुंकृतिपूर्वक
ततः प्रचलतः
स्वजनं च
सार्थे गृह्यते. तदा वटकोटरमध्यस्थपुण्यसारोऽपि तद्वचः समाकण्येति दध्यौ, अहो ! ममापि प्रासंगिकं कौतुकविलोकनं भविष्यति, इति विचिंत्य यावत्स प्रमुदितस्तावत् ताभ्यां हुंकृतिपूर्वकं स वटपादप उत्क्षिप्तः, क्षणांतरेण च वल्लभपुर्या उद्याने गत्वा स स्थितः. ततस्ते देव्यौ
नारीरूपं कृत्वा ततः प्रचेलतुः. पुण्यसारोऽपि वटकोटरानिःसृत्य तत्पृष्टे चलति स्म. अथ लंबोदरगृहद्वारे मंडपं कृत्वा वेदिकां च रचयित्वा श्रीपुण्यसार स्वजनं च संमेलयित्वा कन्यासप्तकसहितः श्रेष्ठी यावत्तत्र स्थितोऽस्ति तावन्नारीद्वयपुष्ठे समागच्छन् स पुण्यसारस्तेन दृष्टः, ततः प्रवरासने चरित्रं सतं निवेश्येति स जगाद, भो भद्र ! लंबोदरेण त्वं मम जामाता समानीतोऽसि, अत एताः सप्तापि मम कन्यास्त्वं परिणय ! इति ।
निगद्य तेन वरवस्त्रपरिधापनपूर्वकं सलक्षमूल्यभूषणेन समलंकृतः, ततो धवलमंगलेषु जायमानेषु वह्निसाक्षिकं शुभवेलायां तेन ताः सप्तापि चारुकन्याः परिणीताः, तदा स्वचित्ते स दध्यावहो ! पित्राहं निर्वासितस्तद्भव्यं जातं, अन्यथैवं मम पुण्यस्फीतिः कथं प्रकटीभवेत् ? इति ध्यायन् स श्रेष्ठिना तासां पाणिग्रहणं कारयित्वा समहोत्सवं स्वगृहे नीतः. अथावासभुवने प्राप्तं तं ता वल्लभाः पृच्छंति स्म, हे
नाथ ! तव कलाभ्यासः कियान्विद्यते ? तदा सोऽब्रवीत्, हे मुग्धाः ! ममेष्टकराः कला न, यत उक्तं - अत्यंतविदुषां नैव । सुखं FDMR मूर्खनृणां न च ॥ अर्जनीयाः कलाविद्भिः । सर्वथा मध्यमाः कलाः ॥१॥
एतस्य श्लोकस्यार्थमविदंत्यो यावत्ता विमर्शनं कर्तुं लग्नास्तावत्स पुण्यसारः स्वचित्ते दध्यौ, स वृक्षो यास्यति, अतोऽत्र विलंबो न विधेयः. इति विचिंत्य यावत्स दिगवलोकनं करोति तावत्तासां कनिष्ठया गुणसुंदर्या गदितं, स्वामिन् । किं ते देहचिंताशंकास्ति ? तथेत्युदिते स प्राह, एवमेव. ततोऽसावधोभूमौ समागत्य स्वज्ञापनाय भारपट्टे खटिकयैवं श्लोकमेकं लिखति स्म, तद्यथा - गोपालयपुरादागां । वल्लभ्यां दैवयोगतः ॥ परिणीय वधूः सप्त । पुनस्तत्र गतोऽस्म्यहं ॥१॥ इति श्लोकं लिखित्वा यावत्सर्वाः पूर्वकथितश्लोकार्थमजानंत्यो लज्जमानाः स्थितास्तावद् गृहद्वारे गत्वा तेन गुणसुंदर्याः कथितं, त्वं मध्ये ब्रज यथा मम सुखे न देहचिंता स्यात्. तेनेत्युक्ते सापि भर्तृनिराबाधहेतवे . गृहमध्ये गता. अथ स तत्रैव वटे गत्वा यावत्तत्कोटरे प्रविष्टस्तावत्ते देवते अपि समागते, ततस्ताभ्यां स्वशक्त्या तं वटं समुत्पाटय तत्स्थाने ..
Page #70
--------------------------------------------------------------------------
________________
K मुक्तः इतः स पुरंदरश्रेष्ट्यपि पुरे भ्रांत्वा पुत्रमविलोकयन् रात्रिपर्यंतेऽतिश्रांतः सन् यावत् तत्र समाययौ तावत्प्रभातसमयं विज्ञाय पुण्यसारोऽपि
वटकोटरादहिर्निःसृत, इतोऽलंकारादिभिरलंकृतं स्वपुत्रं दृष्ट्वा सविस्मयः श्रेष्ठी वत्स वत्सेति जल्पस्तं समालिंगति स्म. ततस्तेन सी
R: स्वगेहमानीतः, श्रेष्ठिन्यपि तो द्वावपि समागतौ दृष्ट्वा हृष्टा. ततः पितृभ्यां स्नेहपूर्वकं तं स्वोत्संगे निवेश्य समालिंग्य च पृष्टं, हे वत्स श्रीपुण्यसार ए ! तवेदृशी शोभा क संजाता ? तदा स पुण्यसारः पित्रोरग्रे विस्मयकारिणी समग्रामपि स्वकीयां कथां कथयामास. तदानीं मातापितरौ र चरित्रं साश्चयाँ तत्कथां श्रुत्वेत्यूचतुः, अहो सुतस्य कीदृशं भाग्यमस्ति ? येन रात्रिमध्ये ईदृशी महर्द्धिलब्धा, पुनर्जनको बभाण, भो वत्स !
मया रोषवशात्तव यत् किमपि दुर्वाक्यं शिक्षार्थ कथितं, तत्त्वया क्षतव्यं. तेनेत्युक्ते पुण्यसारोऽप्याह, हे तात ! भवदीया शिक्षा मम E सुखंकरी जाता, यदुक्तं- अमीयरसायण अग्गली । माय ताय गुरु सीस ॥ जे उ न मन्नइ बप्पडा । ते रुलीया निसदीस ॥१॥ इत्युक्ते
पितरौ प्रहर्षितो. ततस्तेन पुत्रेण लक्षमूल्यं स्वविभूषणं यूतकाराणां दत्त्वा नृपविभूषणं च पश्चाद् गृहीत्वा भूपस्य दापितं. ततःपरं स पुण्यसारः सर्वगुणनाशनं द्यूतव्यसनं परित्यज्य सारं हट्टव्यापार व्यधात्. इतश्च स्वकांते नायाते ततो वलित्वा गुणसुंदर्या षण्णामपि निजवृद्धभगिनीनां
निगदितं, बही वेलाभूत् परमद्यापि स नायातः, तीत्थं ज्ञायते यद्देहचिंताया मिषतः स कापि गतः. तयेत्युक्ते ताः सर्वा अपि सदुःखा EM रुरुदुः. तासां रुदनं श्रुत्वा पित्रा तत्कारणं पृष्टं, तावत्ताभिरुक्तं, स नः पतिः कापि ययौ. जनकेनोकं, अपरिज्ञातपारंपर्यो स निजपतियुष्माभिः
संभूय कथं न धृतः, मनोरमाभिः स्त्रीभिस्तु सर्वोऽपि जनो विलोभ्यते, तेन च यूयं प्राप्ता अपि कथं परिहृताः ? यद्यंगलग्नं विभूषणं समादाय स गतस्तदैवं ज्ञायते स कोऽपि व्यसनी भविष्यति. यदि देवतादत्तो भतवं चकार, तर्हि नूनमयं भवत्पूर्वकृतकर्मणामेव दोषः, किं च भवतीभिर्वार्ता कुर्वतीभिः किमपि तदीयमभिधानं स्थानं ज्ञातं वा न ? ईदृशं पितृवचः समाकर्ण्य गुणसुंदरी प्रोवाच, तदा दीपोद्योतेन
गच्छता तेनात्र भारपट्टे किमपि लिखितं, परं मया तद्वाचितं नास्ति. ततः प्रातस्तल्लिखिताक्षराणि वाचयित्वा सा प्राह, हे तात ! K सोऽस्मत्पतिर्गोपालयपुरे गतः, केनापि दैवयोगेन स रात्रिमध्ये इहागत्यास्मांश्च परिणीय पुनस्तत्रैव गतः. अतो हे तात ! स्वहस्तेन त्वं
Page #71
--------------------------------------------------------------------------
________________
चरित्रं
मम नरवेषं समर्पय यतो महासार्थयुताहं पुरुषवेषेण तत्र गत्वा विलोक्य च तं निजं कांतं षण्मासमध्ये प्रकटीकरोमि, अथवा बहिरेव नः शरणं. तयेत्युक्ते पित्रार्पितं नृवेषं समाश्रित्य महासार्थयुता सा कियद्भिर्दिनैर्गोपालयपुरं ययौ. तदा तत्रेति प्रसिद्धिर्जाता यद्गुणसुंदराख्यः
कोऽपि सार्थेशसुतोऽत्र समेतोऽस्ति. अथ पुंवेषधारिणी साऽपूर्वं ढौकनं गृहीत्वा नृपसभायां गता, नृपेणापि बहुमानिता. ततः सा तत्र श्रीपुण्यसार स्थिता क्रयविक्रयादि व्यापार करोति स्म. क्रमेण तया तेन पुण्यसारेण सह मैत्री मंडिता. अथ पुरमध्ये तदीयैवं ख्यातिरभूत, यो गुणसुंदराहवयो
वणिक्कुमारो वल्लभीपुर्याः समागतोऽस्ति, स विद्वान् रूपवान् गुणवांश्च वर्तते, तत्तुल्यं रूपविचक्षणत्वादि च नापरस्य विलोक्यते. एवंविधां तत्प्रशंसां श्रुत्वा सा रत्नसुंदरी स्वजनकं प्रतीति जगाद, हे तात ! मयायं गुणसुंदरकुमारः परिणेतव्यः. तयेत्युक्ते पित्रा तद्भावं विज्ञायं तत्समीपं गत्वेति निगदितं, भो कुमार ! मत्सुता रत्नसुंदरी त्वां भर्तारं समीहते. तेनेत्युक्ते सा स्वचित्ते ब्यचिंतयत्, एषा वांच्छा निरर्थका, यत उभयोः स्त्रियोर्गृहवासः कथं भवेत् ? अतस्तां कमप्युत्तरं दत्त्वा वारयामि. अथवा या मम साऽस्या अपि गतिर्भविष्यति, इति ध्यात्वा सा तं श्रेष्ठिनं प्राह, अस्मिन्नर्थे कुलीनानां पित्रोरेव प्राधान्यं, मदीयौ च तो पितरौ दूरे वर्तेते, ततस्त्वयेयं कन्यान्यस्य कस्यापि समीपस्थवरस्य देया. इति तद्भाषितं श्रुत्वा पुनरपि रत्नसारः श्रेष्ठी प्रोचे, भो कुमार ! मत्पुत्र्यास्त्वय्येव वल्लभत्वमस्ति, अतः सान्यस्मै पुरुषाय मया कथं दीयते १ यतः-शत्रुभिर्वधुरूपैः सा । प्रक्षिप्ता दुःख-सागरे॥ या दत्ता हृदयानिष्ट-रमणाय कुलांगना ॥१॥ एवं तस्य महाग्रहेण सा तद्विवाहमनुमेने. ततः श्रेष्ठिना शुभवासरे तयोर्विवाहश्चक्रे. अथ पुण्यसारस्तं समाचारं समाकर्ण्य स्वकुलदेव्याः पुरश्छुरिकया स्वकीयं शिरश्छेत्तुमारभत, तदा सा प्रकटीभूयोवाच, भो ! कथमिदं त्वं साहसं करोषि ? तयेत्युक्ते स प्राह, मद्वांछितां कन्यामन्यः पुमान् परिणीतवान्, अथ मम जीवितेन किं ? तेनेत्युक्ते तया भणितं, हे वत्स ! या कन्या मया तव दत्ता सा तवैव भविष्यति, वृथा मरणसाहसं मा
कुरु पुनः पुण्यसारोऽवदत् परस्त्रीसंगमो मम कर्तुं न युज्यते, इयं तु परिणीतैव, अथ मया किं कर्तव्यं ? इति श्रुत्वा सा पुनराख्यत्, Xहे वत्स ! सांप्रतं बहुना प्रजल्पितेन किं ? परंतु निश्चयेनैषा न्यायवृत्त्यैव तव प्रिया भविष्यति. इति निगद्य सा देवता स्वस्थानं गता...
Page #72
--------------------------------------------------------------------------
________________
KE पुण्यसारस्तु सकौतुकोऽपि तद्देवतावाक्यमसंशयमेव स्वचित्ते मेने. अथ सा गुणसुंदरी पतिवियोगदुःखिता कापि निजकांतमलभमाना कस्याप्यग्रे र स्वं मानसिकं स्वरूपमकथयंती षण्मासीमतिक्रम्य परिपूर्णेऽवधौ स्वां प्रतिज्ञां पूरयितुं पुराबहिः काष्ठैश्चितां कारयित्वा जनैर्वार्यमाणापि
ज्वलितानले प्रवेष्टुं चचाल. श्रीपुण्यसार तदा सकलेऽपि पुरे ईदशी वार्ता बभूव यदयं बालोऽपि सार्थेशः केनापि वैराग्येण वहिप्रवेशे कर्तुकामोऽस्ति. इतश्च नृपेण तं समाचार
चरित्रं ज्ञात्वा पुरंदररत्नसारपुण्यसारादिपौरजनेन सह तत्रागत्य तस्येति कथितं, भो ! किं केनापि तवाज्ञा खंडिता ? वा केनापि त्वदीयं किंचिद्वि॥ ८ ॥ नाशितं ? यत्ते दुःखकारणं भवेत् तत्कथय ? ततो रत्नसारेणोक्तं, भो ! यदि मम मे पुत्र्या वा कोऽप्यपराधो भवेत्तर्हि कथय, तेनेत्युक्त
साऽब्रवीत्, कस्याप्यपराधो नास्ति, केनापि मदीयं किंचिदपि गृहीतं नास्ति, परमिष्टवियोगं वितन्वता दुष्टदैवेनाहं दंडितोऽस्मि, अतो दुःखदग्धस्य मे बहिरेव शरणं, इति जल्पंती निःश्वासान् मुंचंती यावत्सा चितासमीपं ययौ तावत्पुरः स्वामिना प्रोक्तं, यः कश्चिदस्य परमाभीष्टो भवति तेनायं संबोध्यास्मान्मृत्युसाहसाद्रक्षणीयः. तदा पौररित्युक्तं, एतस्य पुण्यसारेण सह मैत्री वर्तते. इति वचो निशम्य राज्ञा पुण्यसारस्य समादिष्टं, तदा स पुण्यसारो नृपादिष्टः सन् तन्निकटे गत्वा तं प्रतीति वभाषे, भो मित्र ! तव तारुण्यवयःस्थितस्य
धनाढयस्य च दुःखकारणं ममाऽकथयित्वैव मरणं न युक्तं. तदा साऽवदद्यस्याग्रे दुःखानि कथ्यते स कोऽपि न दृश्यते. तदा पुण्यसारेणोक्तं, ... भो मित्र ! तवानया चेष्टया त्वं समस्तनराणामुपहासास्पदं भविष्यसि. तेनेत्युक्ते तया तं पुण्यसारं समुपलक्ष्य स्मितं विधाय तल्लिखितं
श्लोकं निगद्येति प्रोचे, अयं श्लोकः किं भवता लिखितो न वा ? तदा तेनोमिति भणिते सा जजल्प, अहं सैव तव प्रिया, या त्वया X. तोरणद्वारे मुक्ताभूत्, गुणसुंदरीति च मन्नाम, हे कांत ! समग्रोऽप्ययं प्रयासस्तवैव हेतवे मया चक्रे. अथ प्रसादं विहाय मम त्वं शीघ्रमेव .. K. स्त्रीवेषं समर्पय, तयेत्युक्ते साश्चर्येण पुण्यसारेण स्वगृहान्मनोरमं नारीवेषं समानाय्य तस्यै प्रददे, तदा सा तं वेषं परिधाय स्वरूपेण प्रकटीबभूव,
ततः पुण्यसारेण नरेंद्रादिपूज्यवर्गस्येत्थं निगदितं, इयं वधूभवद्भ्यो बंदते, ततः सा गुणसुंदर्यपि नृपं तथा श्वश्रूश्वशुरौ च नमश्चक्रे. तदा
Page #73
--------------------------------------------------------------------------
________________
श्रीपुण्यसार
चरित्रं ॥९॥
विस्मितैर्नृपादिकैः पृष्टं, भो पुण्यसार! किमेतत्संजातं ? तदा तेन नृपाग्रे पौरजनसमक्षं सायंता विस्मयकारिणी स्वकीयकथा निगदिता, तदा सर्व:कोऽपि जनश्चमत्कृतः पुण्यसारस्य पुण्यं प्रशशंस. इतश्च रत्नसारश्रेष्ठिना नृपो विज्ञप्तः, स्वामिन् ! येन मत्पुत्री परिणीताभूत् स तु दैवयोगेन नारी बभूव, अथ मत्सुतायाः का गतिः ? तेनेति पृष्टे नृपोऽवादीत्, भो ! अत्र का पृच्छा ? सापि पुण्यसारस्यैव गेहिनी भवतु एवं नृपादेशं प्राप्य सा रत्नसुंदर्यपि 'पुण्यसारस्यैव वल्लभाऽभवत्, तथा वल्लभीपुरात् ताः सर्वा अपि वल्लभाः पुण्ययोगात् पुण्यसारस्य मंदिरे समाययुः. एवं तस्य पुण्यसारस्याष्टौ स्त्रियः संजज्ञिरे, सर्वोऽपि जनश्च तत्पुण्यप्रशंसां चकार. अथैकदा स्वदेशनया भव्यसत्त्वान् बोधयंतः श्रीज्ञानसागराख्याः सूरयस्तत्र समाजग्मुः तदा तद्वंदनाथ भक्तिभावेन पौरजनयुतः पुण्यसारसमन्वितश्च पुरंदरः श्रेष्ठी समाययौ. गुरूंश्च प्रणम्य तेनेति पुष्टं, हे प्रभो ! मत्सूनुना पुण्यसारेण पूर्वभवे किं सुकृतं कृतं ? तदा गुरवोऽप्यवधिज्ञानेन ज्ञात्वा तत्पूर्वभवसंबंधं प्रोचुः. भो श्रेष्ठिन् ! नीतिपुरे पुरा कश्चित्कुलपुत्रो बभूव, स संसारवासनिर्विण्णः सुधर्ममुनिसंनिधौ दीक्षां गृहीत्वा तदत्तां सुशिक्षां निरंतरं श्रृणोति. एकदा गुरुणोक्तं, भो ! आवश्यकखण्डनं त्वं कथं करोषि ? यतो व्रतभंगेन महान्दोषो भवति. तेनेत्युक्ते स भवभीतः कायगुप्तिमसहिष्णुर्वैयावृत्यं चकार. क्रमेण स समाधिना मृत्वा सौधर्मकल्पे त्रिदशत्वं प्राप्यायुःक्षये ततश्च्युत्वा हे श्रेष्ठिस्तवायं सुतोऽभवत्. समितिपंचकं गुप्तिद्वयं चेमाः सप्त प्रवचनमातरस्तेन सुखेनाराधिताः, ततस्तेन हेतुना सप्त प्रियाः सुखेन लब्धाः, अष्टमी कायगुप्तिर्दुखेन समाराधिता, तेनाष्टमी प्रिया दुःखेन संजाता. ततः कारणात् सुधिया धर्मकर्मणि सर्वथा प्रमादो न विधेयः । एवं निजपूर्वभवं श्रुत्वा . जातसंवेगः पुरंदरः श्रेष्ठी दीक्षा जग्राह, विवेकवान् पुण्यसारोऽपि श्रावकत्वं समाददे. तदनंतरं च पुत्रेषु जातेषु पुण्यसारोऽपि वृद्धावस्थायां दीक्षां प्रतिपद्य मृत्वा सुगतिभाग्बभूव। ।
इति पुण्यसारकथा सामाप्ता ॥
Page #74
--------------------------------------------------------------------------
Page #75
--------------------------------------------------------------------------
________________
स्कंदका
॥श्री जिनाय नमः॥ ॥श्री प्रेम-भुवनभानु-पद्म-सदगुरुभ्यो नमः॥ ॥ अथ श्री स्कंदकाचार्यचरित्रं प्रारभ्यते॥
(कार्ता - श्री शुभवर्धनगणी)
चरित्रं
॥१॥
॥१॥
श्रावस्तीति सुविस्तीर्ण - सुकृतात्रास्ति पूर्वरा ॥ जना वितमसो यत्र, प्रासादाच मणिमयाः ॥१॥ सुविख्यातयशास्तत्र, जितशत्रुर्नरेश्वरः ॥ तस्य भूमिपतेः शील-धारिणी धारिणी प्रिया ॥२॥ तयोर्दक्षः स्कंदकाख्यः, कुमारः सारविक्रमः ॥ युवराजश्रियं भुंजन्, जैनधर्मरतोऽभवत् ॥३॥ स्वसा कनीयसी तस्य, पुरंदरयशाऽभिधा ॥ चतुःषष्टिकलोपेता, रूपसौभाग्यशालिनी ॥४॥ दंडकाग्निनरेंद्रस्य, कुंभकारकटप्रभोः ॥ सा दत्ता पट्टराज्ञीत्वं, प्राप्ता सौभाग्यभाग्यभूः ॥५॥ दंडकाग्निमहीभर्तु-मिथ्यादृष्टिः पुरोहितः ॥ पालकाख्यो जैनधर्म-द्वेषी विद्याभिमानभृत् ॥६॥
Page #76
--------------------------------------------------------------------------
________________
स्कंदका चरित्रं
॥२॥
॥
२
॥
केनचिद्राज्यकार्येण, प्रेषितो भूभुजान्यदा ॥ राजपर्षदि संप्राप्तः, श्रावस्तीनगरी गतः ॥७॥ राज्ञोऽन्येयुः सभायां स, पुरोधाः समलाशयः ॥ निनिंद जिनधर्मं श्रीकुमारे तत्र शृण्वति ॥८॥ कुतीर्थिकजनप्रोक्त-हेतुपोतप्रभंजनैः ॥ युक्तैर्वचो भिरेतस्य, स्कंदकः पक्षमच्छि दत् ॥९॥ अंतः कोपाकुलो दातुं, प्रत्युत्तरमथाप्रभुः ॥ बहिः स्मितमुखोऽशंसत्, वचः स्कंदकभाषितं ॥१०॥ कार्यं कृत्वात्र भूपस्य, गते स्थानं पुरोधसि ॥ दध्याविति कुमारेंद्र-स्तत्त्ववित् स्कंदकाभिधः ॥११॥ हार्यते हा प्रमादेन मानुषं जन्म दुर्लभं ॥ मुधा मयेष्ट फलकृत्, दक्षिणावर्त शंखवत् ॥१२॥ प्रागल्पसुखदाः पश्चादसंख्यदुःखदायिनः ॥ किंपाकफलवद्भोगा, बुधैर्नित्यममी मताः ॥१३॥ असारं खलु संसारं, तत्परित्यज्य सत्वरं ॥ गृह्णाम्यनंतसुखदं, व्रतं श्रीसुव्रतांतिके ॥१४॥ पुण्यान् मनोरथानेवं, कुमारेऽस्मिन् प्रकुर्वति ॥ विहरंस्तां पुरीं प्राप, प्रातः श्रीसुव्रतो जिनः ॥१५॥ क्रीडोद्याने विरचयांचवे संमदमे दुरैः ॥ देवैः समवसरणं, स्वामिनो मुक्तिगामिनः ॥१६॥ अवीवृधन्नृपं गत्वा, सत्वरं वनपालकः ॥ श्रीसुव्रतजिनाधीशस्यागमे नातिभक्तिमान् ॥१७॥ श्रुत्वा भूमिपतिः पुत्रा-वरोधानीकसंयुतः ॥ समागाद्वंदितुं क्रीडो-द्याने श्रीसुव्रतं जिनं ॥१८॥
Page #77
--------------------------------------------------------------------------
________________
स्कंदका
॥३॥
विधिनाऽऽनम्य सर्वज्ञं, स्कंदकेन समं नृपः ॥ जिनस्याकर्णयामास, देशनां शिवसौख्यदां ॥१९॥ तां निशम्य समुत्पन्न - वैराग्यः स्कंदको द्रुतं ॥ सस्पृहोऽभूद् व्रतादाने, तदानीं च विशेषतः ॥२०॥ जिनं नत्वा ततो गत्वा, पित्रा सह निजं गृहं ॥ व्रतं ग्रहीतुकामः स-नपृच्छत्पितरावयं ॥२०॥ पितरावाहतुर्वत्सा-धुना त्वं वर्तसे युवा ॥ गृहाण राज्यमस्माक-मुचितं सांप्रतं व्रतं ॥२१॥ कामं भवभयोद्विग्नः, शिवार्थी स्कंदकः पुनः ॥ पित्रोर्वाक्यं नानुमेने, चारित्रे स्थिरवासनः ॥२२॥ पित्रोरनुमतिं प्राप्य, सुहृदां पंचभिः शतैः ॥ सह जग्राह चारित्रं, श्रीसुव्रतजिनांतिके ॥२३॥ विज्ञाताखिलसिद्धांतः, प्राप्याचार्यपदं जिनात् ॥ कतिचिद्वत्सरान् साधु, विजहे स्कंदकोऽर्हता ॥२४॥ प्राकर्मणान्यदा नुनः, स्कंदको भगिनीपतिं ॥ दंडकाग्निं वंदयितुं, कुंभकारकटे पुरे ॥२५॥ गंतुमुत्कंठितोऽनुज्ञा-मयाचत जगत्प्रभुं ॥ अभ्यधात्तमिदं स्वामी, त्रिकालज्ञानवांस्ततः ॥२६॥ युग्मं । प्राणांतकृत्परं तत्रो-पसर्गोऽस्ति तव ध्रुवं ॥ ततः संत्यज्यतां सौम्य, स्थानं क्लेशकरं किल ॥२७॥ प्राहासावेवमुक्तोऽपि, वयमाराधका न वा ॥ प्राणांते चोपसर्गेऽपि, प्रभो तस्मिन्नपागते ॥२८॥ स्वामी प्राह विमुच्य त्वां, सर्वेऽप्याराधकाः परे ॥ उक्तोऽप्येवं स नामुंच-द्भावित्वेन कदाग्रहं ॥२९॥
Page #78
--------------------------------------------------------------------------
________________
स्कंदका चरित्रं
॥ ४ ॥
६
यदि चाराधका एते, तदभूत्तच्छुभं फलं ॥ ममेत्युक्त्वा प्रणम्येशं, सूरिः साधुयुतोऽचलत् ॥३०॥ कुं भकारक टोपांत स्थितग्रामे स आगतः । तदागमनवार्ताऽगात्, पुरे तत्र तदाखिले ||३१|| तदासौ पालको दध्यौ श्रुतश्रीस्कंदकागमः । तिरस्कारं दधत् प्राच्य मरिमुक्तेषुवद् हृदि ||३२|| विगोपितस्तदानेन, स्वस्थानबलमाप्य यत् । विस्मृतं मेने तत्तस्य, सांप्रतं दर्शये फलं ॥३३॥ कालेनाकार्पित इव, प्रायोऽस्त्य समागतः ॥ तद्भव्यमभवत् किंचित्, करिष्ये मम वांछितं ॥ ३४॥ विचिंत्येति स दुष्टात्मा, वने तत्सूरिभूषिते ।। अगोपयदनेकानि शस्त्राणि निजपूरुषैः ||३५|| श्रीस्कंदकागमनं प्रातः, श्रुत्वा तन्नगरीजनः । तत्रैवोद्यानदेशेऽगा-द्वंदितुं भूरिभक्तितः ।। ३६ ।। उद्यानपालतो मत्वा, स्वेष्टं सूरिसमागमं ॥ राजा राज्ञीयुतः प्राप, गुरुवंदनहेतवे ॥ ३७॥ व्याजहार तथा धर्मं, जिनोक्तं तत्र सूरिराट् ॥ कोमलैर्वचनैः सर्वो, जनस्तुष्टिमगाद्यथा ॥३८॥ ततो व्याख्यां निशम्योर्वी - पतिः प्राप्तः स्वमंदिरं ॥ श्रीस्कंदकगुरून् हृष्टः, प्रशशंस पुनः पुनः ॥३९॥ स लब्धावसरः क्ष्मापं, निश्येकांते पुरोहितः ॥ दुरात्मेदमभाषिष्ट, पात्रं दुष्टधियामहो ||४०|| इमे कुसाधव: क्ष्माप ! किं वर्ण्यते पुनः पुनः ।। स्वाम्येषां दोष्टवं हार्दं, न जानात्यतिदौःस्थ्यतः ॥४१॥
॥ ४ ॥
Page #79
--------------------------------------------------------------------------
________________
स्कंदका चरित्रं
॥५॥
॥
५
॥
भवद्राज्यजिधृक्षायै, शृणु भूपैष सूरिराट् ॥ अप्रभु चरितुं घोरं, व्रतकष्ट मिहागमत् ॥४२॥ सहस्रयोधिनोऽस्यैते, शिष्या ह्येष महाभटः । षट्त्रिंशदायुधधरा, निश्येकांतेऽखिला अपि ॥४३॥ यदा तदावकाशं ते, विश्वस्तस्य गुणैरयं ॥ ग्रहीष्यति निहत्य त्वां, साम्राज्यमिति निर्णयः ॥४॥ राजा पुरोहितं प्राह, दृश्यते ह्येषु केवलः ॥ धर्मस्याडंबरः प्रौढः, किंतु नास्त्रपरिग्रहः ॥४५॥ जगौ पुरोहितः स्वामिन्, यद्वचः प्रत्ययो न मे ॥ निजांस्तत्र जनान् प्रेष्य, परीक्षां कुरु सत्वरं ॥४६॥ नरेंद्रश्चकितश्चित्ते, किंचित्तद्वाक्प्रतीतये ॥ शिक्षां दत्त्वा रहः कांश्चि-नरानप्रेषयद् द्रुतं ॥४७।। तेषु साधुषु कुर्वत्सु, निद्रां कृत्वा च पौरुषीं, ॥ शस्त्रावलोकनं चक्रु - स्ते नरास्तत्र सर्वतः ॥४८॥ कर्षितानि भुवस्तानि, शस्त्राण्यादाय सत्वरं ॥ भूपस्यग्रेऽमुंचनेते, संयुक्ताश्च पुरोधसा ॥४९॥ प्रत्ययं प्राप्य तद्वाक्ये, शस्त्राण्यालोक्य भूपतिः ॥ अतितीव्रतरक्रोधा-रुणास्यस्तत्क्षणादभूत् ॥५०॥ हुं हुं मां मारयिष्यंति, क्रूराः पाखंडिनो ह्यमी ॥ मम राज्यं ग्रहीष्यंति, एषां वार्ता महत्यहो ॥५१॥ दवाग्निवज्ज्वलन्नेव, दंडकाग्निरिति ब्रुवन् । पुरोधसं दुरात्मानं, निर्विचारो दिशे दिति ॥५२॥ मुनयोऽमी दुरात्मान-स्तुभ्यं दत्ता मयाधुना । स्वेच्छया निग्रहं दुष्टा-त्मनां कुरु ततो द्रुतं ॥५३॥
Page #80
--------------------------------------------------------------------------
________________
स्कंदका
चरित्रं
॥ ६ ॥
管
##
ततो हृष्टमना हार्द - स्फोटकान् स्फेटयाम्यहं ।। प्राक्त्तनानिति स ध्यायन् पुरोधाः सुभटैर्वृतः ॥५४॥ परमाधार्मिकसमः, पुरो धावन्निरागसः ॥ मुनींस्तांस्त्रिजगत्पूज्यान्, वधस्थानमथानयत् ||५५ | | | युग्मं । त्रासयन् विपरीतात्मा, त्रिजगत्सुहृदो मुनीन् । यथा यथा व्यथयति, मोदते ते तथा तथा ॥५६॥ स्कंदकाचार्यमाहेति, पालको ब्राह्मणाधमः ॥ यत्त्वया मे तदाकारि, पक्षोच्छेदः स्वपर्षदि ॥ ५७॥ पक्षोच्छेदमनूचानः, करिष्येऽद्य तवाप्यहं ।। क्षमामेवाभजत् सूरिः, कठोरमिति भाषिते ॥ ५८ ॥ क्रमात्पापात्मनां धुर्यः, पालकस्तान् मुनीश्वरान् ॥ तिलयंत्रेऽक्षिपद् घोरे, धिग् धिग् निर्दयतामरे || ५९ ॥ नान्यथास्याज्जिनेंद्रस्य, वाक्यमेवं विचिंतयन् । अशिक्षयन्निजान् शिष्यान् स्कंदकार्यः क्षमामिति ॥ ६०॥ सत्क्षत्रवंशजा यूयं, हंहो धीरास्तपोधनाः ।। कुरुध्वमद्य यूयं तु युद्धं भावारिभिः सह ॥ ६१|| तत्क्षमध्वं कृतां घोर-वेदनाममुना भृशं । संख्यातीता यतः सोढा, वेदना नारके भवे ॥ ६२॥ मुहूर्तमात्रजैः कष्टै र तामर्थ्य ताम हो । अनंत सुखसंपत्ति-मयी मुक्तिरनुत्तरा ॥६३॥ गुरोः सम्यगिमां शिक्षां, श्रुत्वाधिकमनोबलाः ॥ सोढुं तां वेदनां यंत्र - पीडोत्थां मुनयोऽभवन् ॥६४॥ आरूढाः क्षपकश्रेणिं, निःश्रेणिं मुक्तिवेश्मनः । ते सर्वेऽप्यभवनंत - कृतके वलिनस्तदा ।। ६५ ॥
६ ॥६॥
Page #81
--------------------------------------------------------------------------
________________
स्कंदका चरित्रं
॥७॥
॥७॥
एवमेषु मुनींद्रेषु, सिद्धि प्राप्तेषु भावतः ॥ एकः क्षुल्लस्तथा सूरिः, संप्राप्ताववशेषतां ॥६६॥ यंत्रे क्षुल्लमपि क्षेप्तुं, ततो लाति पुरोहिते ॥ सूरिरूचे क्षुल्लमोहा-क्रांतस्तं च पुरोहितं ॥६७।। गृहाण क्षुल्लमेनं त्वं, पश्चात्याग्मां निपीड्य च ॥ प्रभवामीक्षितुं दृष्ट्या, नाहमस्य हि वेदनां ॥६८॥ बालोऽयं घात्यमानोऽस्य, पुरो दुःखकरो भवेत् । कामं पुरोधास्तं पूर्व, यंत्रे क्षुल्लमपीडयत् ॥६९॥ क्षमायुक्तः स धैर्येण, क्षिप्तकर्मा लघुर्मुनिः ॥ केवलज्ञानमासाद्य, निर्वाणं प्राप तत्क्षणात् ॥७॥ सिद्धार्थाः पीडिता लोके, खलरूपा भवंत्यहो । पीडितास्ते तु सिद्धार्था-चित्रं जजुर्महोत्तमाः ॥७॥ बालमप्यमुचद्यो न , दुरात्मायं स कीदृशः । इति कोपात्परीणामः, सूरेस्तस्याऽशुभोऽजनि ॥७२॥ पीड्यमानस्ततवके, निदानं बहुकोपतः ॥ सदेशभूपपूर्लो कपालकज्वालनाय सः ॥७३॥ दुःकर्मण्यत्र संजाय-माने प्रातरभूद् भृशं ॥ सूर्येणाऽप्रभुणैवैतद्, द्रष्टुमभ्रावृत्तिर्दधे ॥७॥ सर्वा अपि दिशो जाता, रजोभिः कलुषा भृशं ॥ बभ्रमुः पिशिताहाराः, खे च सर्वे विहंगमाः ॥७॥ गुरोर्धर्मध्वजं तेषा-मेका शकुनिका भुवि । पतितं नृकरभ्रांत्या, ललो रक्ताक्तमादरात् ॥७६।। समुत्पतंती सा भूप-प्रेयसीमंदिरोपरि ॥ आगाद्यावन्मुखात्ताव-द् गुरोर्धर्मध्वजोऽपतत् ॥७७॥
Page #82
--------------------------------------------------------------------------
________________
स्कंदका चरित्रं
॥८॥
॥८॥
तस्याः पुरत एव प्रा-गुद्विग्नमनसः स तु ॥ वज्रवन्न्यपतत् पाणी, तया स द्रुतमाददे ॥७८॥ सा प्राहायं कुतो धर्म-ध्वजो बंधोः समागतः ॥ महत्तेनैव सद्रत्न-कंबलेनास्ति वेष्टितः ॥७९॥ लोहितेनैष लिप्तः किं, दिवोऽत्र पतितःकथं ॥ मार्गयते स्म सा शुद्धिं, ततः सूरेः समंततः ॥८॥ तस्याश्रौषीदियं प्रेष्य-मुखातूर्णमुपद्रवं ॥ कुट्टयंती निजं वक्षो, मूछ सागाच्च दुःखतः ॥८॥ मूर्छाया विगमे भूमी-तले विलुठति स्म सा ॥ रुदंती निःश्वसंती च, सगद्गदमवग् नृपं ॥८२॥ कथमाचीर्णमाः पाप, घोरं कर्मेदृशं त्वया ॥ यद्दताः साधवः शुद्धा, मारणाय पुरोधसः ॥८३॥ भूपेनोक्ते रात्रिवृत्ते, जगौ राज्ञी ततो हहा ॥ जिनेंद्रधर्म द्विष्टेन, नरेंद्रच्छलितो भवान् ॥८॥ जानीहि कपटं सर्व-मिदमेतेन निर्मितं ॥ सुसाधुषु स्वभावेन, मात्सर्यं बिभ्रता सदा ॥८५॥ पित्रा प्रदीयमानं स्वं, राज्यं त्यक्त्वा जवेन यः ॥ जग्राह दीक्षां त्वद्राज्यं, स कथं भूप लास्यति ॥८६॥ धिग् धिग् ते शून्यचित्तत्वं, धिग् धिग् दुर्बलकर्णतां । हा क्रूरादेशदानेन, मुनयो मारितास्त्वया ॥८७॥ किं नाम गृहीतं तस्य, पापिष्ठस्य पुरोधसः ॥ अग्निहोत्रे त्वदने यो, दहति स्म दयागुणान् ॥८॥ यद्भाव्यं कार्य तज्जातं, बहु किं कथ्यते नृप ॥ जानीहि ते सराष्ट्रस्या-गादासत्रः क्षयः खलु ॥८॥
Page #83
--------------------------------------------------------------------------
________________
स्कंदका चरित्रं
॥९॥
बंधोः श्रीस्कंदकस्याद्य, वधं साधोर्निशम्य यत् ॥ पुरंदरयशा धिग् धिग्, जीवेत्तिष्ठेच्च धामनि ॥१०॥ शोचंतीमिति तां राज्ञी-मुत्क्षिप्याईन्मतामरी ॥ श्रीसुव्रतजिनेंद्रस्य, पार्थे क्षिप्रं मुमोच च ॥९१॥ रिक्तचित्ता सा राज्ञी, प्राब्राजीदर्हतोऽतिके ॥ निर्वेदस्तु सतां हि स्यात्, केवलं भवमुक्तये ॥१२॥ स्कंदकस्तनिदानेनो-त्पन्नोऽग्निकुमरे पुनः ॥ सर्वपर्याप्तिसंपूर्णः, स मुहुर्तातरेऽभवत् ॥९३॥ पल्यंकादुत्थितो दिव्या-दवधिज्ञानतो निजं ॥ दृष्ट्वा पूर्वभवं तीव्र-क्रोधाक्रांतोऽभवत्सुरः ॥१४॥ कल्पांताग्निरिवात्यंतं, ज्वलन् कोपाग्निनाधिकं ॥ क्षिप्रमागत्य खेंगार-वृष्टिं चक्रे सुरोऽब्दवत् ॥९॥ भस्मीबभूव भूजानिः, सदेशस्तेन वह्मिना ।। यतोऽधमकुसंसर्गा-न्महतामप्यहो क्षयः ॥९६॥ वराकः पालकः सोऽगा-ज्ज्वलित्वा नारकक्षितौ ।। स्युः पापवृत्तयो जीवाः स्वस्यान्येषां विपत्तये ॥१७॥ एवं यथा शांतिधरर्बभूवे, विपद्यहो स्कंदकसूरिशिष्यैः॥ अन्यैस्तथा साधुवरैस्तु भाव्यं, स्पृहालुभिः
मोक्षसुखानि सम्यग् ॥९८॥
॥९॥
॥ इति श्रीस्कंदकाचार्यचरित्रं समाप्त ॥ श्रीरस्तु॥
Page #84
--------------------------------------------------------------------------
Page #85
--------------------------------------------------------------------------
________________
美
| अथ श्री सुभूमचक्रवर्ति कथा
॥9॥
सुभूमचक्रवर्ति कथा ॥9॥
जो घायइ सत्ताई। प्रलियं जपेई परधनं हरइ॥ परदारं चिय वच्चइ । बहुपावपरिग्गहासत्तो ॥१॥ चंडो माणी कुन्दो । मायावी निहरो खरो पावो ॥ पिसुणो संगहसीलो । साहूणं निंदओ अहमो ॥२॥ आलप्पालपयंपी। सुदुहबुन्दी य जो कयग्यो य ॥ बहुदुक्खसोगपउरो । मरिलं नरयंमि सो याइ ॥३॥
व्याख्या - यो जीवः सत्वान् मारयति पुनरसत्यवचनं वदति, पुनरदत्तं वस्तु यो गृह्णाति, पुनः परदारेषु गमनं करोति, पुनर्बहु-परिग्रहं । मेलयति, पुनर्यश्चंडो-भयंकरो, मानी-अहंकारी, क्रुद्धो-मायावी, निष्ठुरः, खरः, कठोरचित्तः, पापी, पिशुनोऽसंगशीलः-कुसंगकृत्, साधूनां * निंदकः, अधर्मी, असंबद्धवचनप्रजल्पकः, दुष्टबुद्धिः, च पुनर्यः कृतघ्नो भवति स बहुदुःखप्रचुरोऽत्यंत दुःखी सन् मृत्वा नरकं याति, यथा ** ** अष्टमश्चक्रवर्ती सुभूमो महापापतः सप्तमं नरकं गतः तस्य प्रबंधमाह -
वसंतपुरसमीपे एकं वनं वर्त्तते, तत्र वनाश्रमे जमदग्निस्तापसस्तपः करोति, स सर्वत्र जनपदेषु प्रसिद्धोऽभूत्. इतो देवलोके द्वौ मित्रदेवौ स्तः, एको वैश्वानरनामा देवो महाश्राद्धधर्मो जिनभक्त्तिवचनरक्तः, द्वितीयश्च धन्वन्तरिनामा देवो महाशैवधर्मी तापसर्द्धिभक्त्तश्च, द्वावपि **तावात्मीयं धर्म प्रशंसतः, एकेनोक्तं, श्रीजैनसदृशः कोऽपि धर्मो नास्ति, द्वितीयेन चोक्तं शैवधर्मसदृशोऽन्यो धर्मो न, द्वावपि वादं कुर्वतौ
中史必生好中中中中中中中中中中中中中中中中
Page #86
--------------------------------------------------------------------------
________________
॥२॥
* स्वस्वधर्मपरीक्षार्थ मनुष्यलोके समागतो. अथ जैनधर्मिणा वैश्वानरदेवेनोक्तं, जिनधर्ममध्ये जघन्यो नवदीक्षितो यः साधुस्तस्य परीक्षा कर्त्तव्या, में * शिवधर्ममध्ये च यः पुरातनस्तापसस्तस्य परीक्षा कर्त्तव्या, इतो मिथिलानगर्याः, पद्मरथो राजा राज्यं त्यक्त्वा चंपानगाँ श्रीवासुपूज्यस्य
द्वादशमतीर्थकरस्य पार्श्वे दीक्षां गृहीतवान्, तं पद्मरथं नवीनं साधुं दृष्ट्वा उभावपि देवौ तत्रागत्य तस्य परीक्षां कर्तुं प्रवृत्ती. नानाप्रकाराणि ** सुभूम
मिष्टभक्त्तानि शीतलानि पानीयानि च तस्मै ताभ्यां दर्शितानि, उक्तं च भो साधो ! गृहाणेमानि, तानि दृष्ट्वा क्षुधातृषापीडितोऽपि साधुरग्राह्याणि चक्रवर्ति ज्ञात्वा न गृहीतवान्, एवं साध्वाचाररक्षणार्थमेका परीक्षा जाता। अथ द्वितीयां परीक्षां कुरुतः, एकस्मिन् ग्राममार्गे ताभ्यां कंटकाः कर्कराश्च कथा विकुर्विताः, द्वितीयमार्गे च मण्डुक्यो विकुर्विताः, स साधुर्महानुभावो जीवदयापालनार्थे तं मंडुकीसत्कं मार्ग त्यक्त्वा सकंटकमार्गे याति, तैः ॥२॥ कण्टकैश्च तस्य महोपसर्गो जातः, पादाभ्यां रुधिरं स्थाने स्थाने निस्सरति, तथापि स स्वधर्मान्न परिभ्रष्टः । अथ तौ तस्य तृतीयां परीक्षा
कुरुतः, ताभ्यां दिव्यमायया मनोहररुपलावण्योपेताः स्त्रियो विकुर्विताः, ताः स्त्रियस्तस्य साधोरग्रे नानाप्रकाराणि नृत्यादीनि हावभावान् ** * भोगप्रार्थनादीनि च कुर्वन्ति. तथापि तस्य साधोर्मनो मनागपि स्वधर्मान्न चलितं, पुनस्ताभ्यां नैमित्तिकरुपं विधाय तस्मै साधवे प्रोक्तं, भो * साधो ! आवां ज्ञानिनी नैमित्तिको स्वः, अधुनापि तवायुर्वहु वर्त्तते, अतो यौवनवयसि किमर्थं तपः करोति ? नानाश्रृंगाररसादियुतान् भोगान् । म भुक्ष्व, अधुनैवैवंविधं कांचनसदृशं शरीरं तपसा त्वया कथं शोप्यते ? एतन्न युक्तं, वृद्धत्वे त्वया चारित्रं ग्राह्यं, तदा मुनिना प्रोक्तं-यदि ।
ममायुर्दीधमस्ति तदाहं बहुकालं चारित्रं पालयिष्यामिः धर्म च करिष्यामि, शरीरं च मे तेन निर्मलं भविष्यति, किं च यौवनवयो बिना धर्मोऽपि न भवति, वृद्धत्वे किं स्यात् ? शरीरे जर्जरीभूते सति क्रियातप आदि किमपि न भवति. धन्यं मम भाग्य, येन मे चारित्रोदयो जातः, एवं * चतसृभिः परीक्षाभिः परीक्षितोऽप्यसौ यदा न चलितस्तदा तौ देवी हृष्टी श्रीजिनशासनस्य प्रशंसां चक्रतुः, इति ताभ्यां जैनधर्मिमुनिपरीक्षा * कृता.
PREET
Page #87
--------------------------------------------------------------------------
________________
सुभूम
॥३॥
कथा ॥३॥
*
** · अथ शिवशासने वृद्धतापसपरीक्षार्थ तौ देवी चलितो, इतः पूर्वोक्त्तो जमदग्निनामा वृद्धस्तापसस्ताभ्यां दृष्टः, नगरलोका अपि तस्य पार्थे कि ** समागत्य तत्सेवां प्रत्यहं कुर्वति, तस्य मस्तके महती जटा वर्त्तते, अथ तौ देवौ तस्य परीक्षार्थ चटकचटकीयुग्मरूपं विधाय तस्य कूर्चमध्ये आलयं * * कृत्वा स्थिती, एकदा चटकेन मनुष्यभाषया चटिकां प्रति कथितं, हे प्रिये ! अहं हिमवंतपर्वते गत्वा द्रुतमेवागमिष्यामि, तदा चटिकयोक्तं
चेत्तत्रैव त्वं कयापि चटिकया सहासक्त्तः सन् तिष्ठे:स्तदाहं किं कुर्वे ? अतो भवता न तत्र गंतव्यं, तत् श्रुत्वा पुनश्चटकेनोक्तं-चेदहं पश्चान्नागच्छामि ** तर्हि स्त्रीहत्यागोहत्यादि पातकं मेऽस्तु, तथैव कृतघ्नविश्वासघातकपरनिंदकानां या गतिर्भवेत् सा मे गतिरस्तु, चटिकयोक्त्तमेनत्किंचिदप्यहं न मन्ये, परं त्वं मयोक्त्तमेकं शपथं कुरु, यथा मम प्रत्ययो भवेत्, चटकेनोक्तं कथय, तयोक्त्तं - चेत्त्वं पश्चान्न यासि तदाऽस्य महर्षेः पापं ते भवतु इति शपथं कृत्वा त्वं याहि ? तत् श्रुत्वा जमदग्निः क्रुद्धः सन् स्वकूर्चमध्यात्तच्चटिकायुग्ममाकृष्य करे च धृत्वोवाच अरे चटिके ! मया किं पापं कृतं ? तद्वद, चटिकयोक्तं हे ऋषे ! त्वमात्मनः शास्त्रं विचारय ? उक्त्तं च - अपुत्रस्य गतिर्नास्ति । स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुखं । * दृष्ट्वा पश्चाद्धर्म समाचरेत् ॥१॥ तेन अपुत्रस्य गृहं शून्यमित्यादि. अतः कारणात् भो मुने ! त्वं क्रोधं संबर ? स्वगृहं च याहि, ऋषिणापि तद्वचो ।
मानितं, अथ स जमदग्नितापसो गृहे गत्वा बहुपुत्रीपितुःक्रोष्टिकनगराधिपतेर्जितशत्रोर्नृपस्य पार्श्वे समागत्यैकां कन्यां ययाच, एवं तं तापसं * चलचित्तं तपोव्रताच भ्रष्टं विज्ञाय स मिथ्यात्वी देवो जैनधर्मे दृढानुरागी जातः, अथ तापसयाचनानंतरं राज्ञोक्तं-मम पुत्रीशतं वर्त्तते, तन्मध्याद्या । * त्वां वांछेत तां गृहाण, तदा स ऋषिर्नृपस्यांतःपुरे गतः, तत्र सकलाः कन्यास्तं तापसं जटिलं दुर्बलं असंस्कृतदेहं मलिनांगोपांगं च दृष्ट्वा तं ** प्रति थूत्कृतं चक्रुः, तदाकुपितेनर्षिणा ताः सर्वा अपि कन्याः कुब्जीकृताः, पश्चाद्वलितेन तेनैका नृपकन्या नृपप्रासादांगणे रममाणा दृष्टा, तस्यै ** निजरूपं सम्यक् प्रदर्य तेनोक्तं त्वं मां वांच्छसि ? इत्युक्त्वा तस्या हस्ते बीजपुरकफलं दत्त्वा तामुत्पाट्य स चलितः, शापभयभीतेन राज्ञा सहस्रगोकुलदासदासीसहिता सा कन्या तस्मै दत्ता, पश्चात्तेनर्षिणा नृपविनयतुष्टेन तपःप्रभावात्ताः सर्वा अपि कुब्जीभूताः कन्याः समीचीनाः
Page #88
--------------------------------------------------------------------------
________________
॥४॥
* कृताः, एवं तेन स्वकीयं सर्वमपि तपो निष्फलीकृतं, अथ तेन सा कन्या निजाश्रमे स्थापिता. यौवनं प्राप्ता च परिणीता, रेणुकेति तस्या ** अभिधानं जातं, तया सह स विषयसुखानि भुनक्त्ति. अथैकदा ऋतुकालसमये तस्यै जमदग्निनोक्तं हे प्रियेऽथाहं त्वां प्रत्येकं वस्तु साधयित्वा
दास्यामि, येन तब पुत्रोत्पर्त्तिभविष्यति, तदा रेणुकयोक्तं हे स्वामिन् ! युष्माभिमत्रै झै वस्तुनी साधयितव्ये. यथैकेन वस्तुना क्षत्रियः पुत्रो में सुभूम
* द्वितीयेन च ब्राह्मणः पुत्रो भवेत्, तापसेनापि तथा कृतं, तद्वस्तुद्वयं च रेणुकाग्रे मुक्त्तं. अथ रेणुकया तन्मध्यादेकमौषधं जग्धं, तत्प्रभावतश्च । चक्रवर्ति
* तस्या महाशूरो महाप्रतापी च रामनामा पुत्रोऽभूत्, अपरं चौषधं हस्तिनागपुरे स्वभगिन्यै अनंगसेनायै प्रहितं, तया च तद्भक्षितं, तत्प्रभावेण कथा
*च तस्या अपि कृतवीर्यनामा पुत्रो जातः, इतः कश्चिदेको विद्याधरोऽतीसाररोगपीडितस्तस्मिन्नाश्रमे समागतः, रामेण तस्य परिचर्या कृता, ततो ॥४॥
** जातसमाधिना तेन विद्याधरेण रामाय परशुविद्या दत्ता, तेनापि सा साधिता, तत्प्रभावाच्च तस्याग्रे कोऽपि परश्वादिशस्त्रधारी स्थातुं न शक्नोति. * अथैकदा सा रेणुका निजभगिन्या अनंगसेनाया मिलनार्थं हस्तिनागपुरेऽनंतवीर्यराज्ञो गृहे समागता, तां मनोज्ञरूपां दृष्ट्वाऽनंतवीर्यः
कामविह्वलो जातः, क्रमेण परस्परप्रीत्युद्भावनतोऽनंतवीर्येण सा भुक्ता. ततश्च जातगर्भाया रेणुकायास्तत्रैवैकः पुत्रो जातः, अथान्यदा तत्पुत्रयुता। * रेणुका जमदग्निना स्वाश्रमे समानीता. एतदकार्यतो जातक्रोधेन रामेणानंतवीर्यः परशुना हतः, तद् ज्ञात्वाऽनंतवीर्यपुत्रकीर्त्तिवीर्येण पितुर्वैरात्तदाश्रमे *
आगत्य जमदग्निर्हतः, तदा परशुरामेण कीर्त्तिवीर्यं हत्वा हस्तिनागपुरस्य राज्यं गृहीतम्. इतः कीत्तिवीर्यस्य सगर्भा वनिता भयभीता ततो निर्गत्य में बने तापसानामाश्रमे गता. तापसैरपि सा भूमिगृहे स्थापिता. तत्र तस्याश्चतुर्दशस्वप्नप्रसूचितः सुभूमनामा पुत्रो जातः, अथ परशुरामेण भ्रांत्वा ** * परशुप्रभावेण क्षत्रियान् मारयित्वा सप्तवारान् निःक्षत्रिणी पृथ्वी कृता, तेषां दंष्ट्राभिश्च स्थाल एको भृत्वा स्थापितः. अथैकदा परशुरामेण
नैमित्तिकः पृष्टो यन्मम मरणं कस्य हस्ताद्भविष्यतीति, तदा नैमित्तिकेनोक्तं यस्य दृष्टा दंष्ट्राः क्षैरेयीरूपा भविष्यंती यश्च तां क्षैरेयीं भोक्ष्यते स । * पुरुषस्तव हंता भविष्यतीति. तदा परशुरामेण तं शत्रु ज्ञातुमेका सत्रशाला स्थापिता. मुक्तश्च तत्र स क्षत्रियदंष्ट्राभृतः स्थालः सिंहासनोपरि. इतो
Page #89
--------------------------------------------------------------------------
________________
॥५॥
वैताढयपर्वतवासीमेघनादनामविद्याधरेणैको नैमित्तिकः पृष्टो यन्मम पुत्र्याः को वरो भविष्यति ? नैमित्तिकेनोक्तं-सुभूमनामा चक्री तव सुताया है * वरो भविष्यति, तदा तेन विद्याधरेण सुभूमस्य शुद्धिं कृत्वा तेन सह निजपुत्री परिणायिता, तया सह सुखानि भुंजानः स तत्रैव भूमिगृहे तिष्ठति.. अथैकदा प्राप्तयौवनेन तेन निजमाता पृष्टा हे मातः ! पृथ्वी किमेतावत्प्रमाणैव वर्त्तते ? तदा मात्रोक्तं हे पुत्र ! आवां तु शत्रुभयतोऽस्मिन् ।
तापसाश्रमे भूमिगृहमध्ये एव तिष्ठावः, परशुरामेण तव पितरं हत्वा हस्तिनापुरराज्यं गृहीतमस्ति. इत्यादिवृत्तांतं श्रुत्वा सुभूमः क्रुद्धः सन् सुभूमचक्रवर्ति भूमिगृहानिःसृत्य निजश्वशुरं मेघनादं सार्थे गृहीत्वा हस्तिनागपुरे परशुरामकारितायां सत्रशालायां समागतः, तत्र च तस्य दृष्टिपातात्तदंष्ट्राभृतः
स्थालः क्षरेयीभृतः संजातः, सुभूमेन सा सर्वापि क्षैरेयी भक्षिता, तद् ज्ञात्वा परशुरामेण चिंतितं, नूनं मम हताऽयमेव, ततः परशुरामस्याज्ञया ॥३॥ तत्सेवकास्तं हेतुं समागताः, परं मेघनादविद्याधरेण ते सर्वेऽपि पराजिताः, तद् वृत्तांतं श्रुत्वा सक्रोधः परशुरामस्तत्र समागतः, परं तत्र सुभूमं ।
- दृष्ट्वा स प्रतापरहितो जातः, इतः सुभूमेन तं स्थालमुत्पाट्य परशुराम प्रति क्षिप्तः, तत्क्षणं चक्ररूपीभूतः स स्थालः परशुरामस्य मस्तकमलुनात्, * एवं सुभूमश्चक्री जातः. ततो वैरं स्मृत्वा तेनैकविंशतिवारानिर्ब्राह्मणी पृथ्वी कृता. चक्रादिरत्नबलेन तेन षट्खंडानि साधितानि तथापि तस्य । लोभोदधिः परां वृद्धि प्राप. ततोऽसौ धातकीखंडस्थभरतक्षेत्रसाधनार्थं लवणसमुद्रमध्ये सहस्रदेवाधिष्ठितचर्मरत्नोपर्यारुह्य ससैन्यः प्रस्थितः, इतः
समुद्रमध्ये मार्गे चर्माधिष्ठायकानां मध्यादेकेन देवेन चिंतितमहं श्रांतोऽस्मि, अपरे च नवशतनवनवतिदेवा विद्यन्ते. ततोऽहं क्षणमंतच्चर्मरत्नं ५ * त्यक्त्वा विश्रामं लभेयमिति विचिंत्य तेन तन्मुक्तं, भाविवशाच्छेषाणां सर्वेषामपि देवानां मनस्सु स एव विचारः प्रादुर्भूतः, ततस्ते सर्वेऽपि *
चर्मरत्नं त्यक्त्वा दूरीभूताः, तेन ससैन्यः सुभूमः समुद्रमध्ये पतित्वा मृतः, लोभार्तध्यानवशाच्चसप्तमं नरकं गतः,
********
王中王中王
Page #90
--------------------------------------------------------------------------
________________
अथ श्रीदामनककथा
***
॥६॥
सुभूम
चक्रवर्ति
कथा ॥६॥
******
गाथा - मारेइ जो न जीवे । दयावरी अभयदाणसंतुठो ॥
दीहाऊ सो पुरिसो। गोयम ! भणिओ न संदेहो ॥१॥ यो जीवान मारयति, यश्च दयावान् भवति, पुनर्योऽभयदानं दत्त्वा संतुष्टो भवति स जीवो मृत्वा परभवे संपूर्णायुर्भवेत्. हे गौतम ! तद्विषये - * त्वं संदेहं मा कृथाः ॥ १॥ एवंविधः पुरुषो दामनकवदीर्घायुर्भवति, तद्यथा -
राजगृहनगरे जितशत्रुनामा राजा राजते, तस्य जयश्रीनाम्नी राज्ञी विद्यते, तत्र मणिकारः श्रेष्ठी तस्य च सुयशानाम्नी पत्नी, तयोः पुत्रो दामनकाख्योऽभूत्. स यदाष्टवार्षिको जातस्तदा तस्य पितरौ मृतौ, दारिग्रभावात्स दामनको नगरमध्ये धनिनां गृहेषु भिक्षावृत्तिं करोति, ** * अथैकदा द्वौ मुनी सागरपोताख्यवृद्धश्रेष्टिनो गृहे आहारार्थ प्रविष्टौ. आहारं च गृहीत्वा यदा तौ बहिः समागतौ तदा ताभ्यां स भिक्षाचरो * बालकस्तस्य द्वारि स्थितो दृष्टः, तं दृष्ट्वैकेन मुनिनोक्तं द्वितीयं मुनिं प्रति, भो मुने ! नूनमयं बालोऽस्य गृहस्य स्वामी भविष्यति. अथ #
गवाक्षस्थितेन गृहस्वामिना श्रेष्ठिना तत्सर्वमाकर्णितं, तेन च स वज्राहत इव संजातः, चिंतितं च तेन, अहो मयाऽनेकैः कष्टैर्मायावीभूयाऽयं । विभव उपार्जितोऽस्ति, तस्य विभवस्य चायं रंकः स्वामी भविष्यति, गुरुवचनमप्यन्यथा नैव भवेत्, अत एनं शिशु केनाप्युपायेनाहं मारयामि तदा वरं इति विचार्य स सागरपोतः श्रेष्ठी तं मुग्धं बालकं मोदकादिभिः प्रलोभ्य चांडालपाटके पिंगलाख्यचांडालस्य गृहे मुक्त्तवान्, पश्चात्स
Page #91
--------------------------------------------------------------------------
________________
ዘ ሀ ሀ
*स्वयमपि तस्य चांडालस्य गृहे गतः, तत्र गत्वा तेन तं चांडालं प्रत्युक्त्तमहं तुभ्यं मुद्रापंचकं दास्ये. त्वमेनं शिशुं शीघ्रं हत्वा मां दर्शयेः, इत्युक्त्त्वा *स निजगृहं गतः, अथ स मातंगस्तं बालकं सुरुपं वीक्ष्य करुणापरोऽभूत्. ततोऽसौ चिंतयामास यदनेन शिशुनापि सागरपोतस्य कोऽपराधः
कृतो भविष्यति । द्रव्यलोभतो मयापीदृकर्म नोचितं कर्तु, अतो मयाऽस्मै बालाय जीवितदानमेव देयं, इति विचार्य स चांडालः ककिया तस्य **
शिशोः कनिष्टांगुली छित्वा तं प्रत्युवाच, भो बाल ! अथ त्वमितो द्रुतं पलायस्व यदि जीवितं वांछसि, अन्यथा त्वामनया कर्बिकयाऽहं - सुभूमचक्रवर्ति
नति ब्यापादयिष्यामि. तत् श्रुत्वा वाताहतद्रुम इव कंपमानांगः स ततः पलाय्य यस्मिन् ग्रामे सागरपोतस्य गोकुलमभूत्तत्र गतः, तत्र कथा
** नंदाभिधानेनोऽपुत्रकेन गोकुलस्वामिना स पुत्रतया स्थापितः, अथ स चांडालस्तस्य कनिष्ठांगुली गृहीत्वा सागरपोतस्य पार्श्वे समागत्य तं, ॥७॥ तदभिज्ञानं दर्शितवान् तदृष्ट्वा सागरोऽपि स्वमनसि सहर्षो जातः चिंतितवांश्च मया मुनेर्वाक्यं विफलीकृतं, एवं स सागरपोतः सुखेन तिष्ठति.
अथान्यदा स निजगोकुले गतः, तत्र नन्दगृहे छिन्नागुलिकं तं दामनकं यौवनस्थं दृष्ट्वा स विषण्णो जातः, नन्दं च पप्रच्छ, अयं तव * पुत्रः कदा जातः ? कुतो वा त्वया समुपलब्धः ? सत्यं ब्रूहि ? तदा नन्देन कथितं, अस्य बालकस्य कनिष्ठांगुलि केनचित्कारणेन चांडालेन । छेदिता, तद्भयात्पलाय्य सोऽत्र मदीये गृहे समागतोऽस्ति, मया च स पुत्रत्वेन रक्षितोऽस्ति. तत् श्रुत्वा सागरपोतेन विचारितं नूनं मुनेर्वचः सत्यं में जातं. इति विचार्य चिंतातुरः श्रेष्ठि स्वपुरं प्रति चलितुं प्रवृत्तः, तदा नंदेन कथितं भो श्रेष्ठिन्नधुनैव भवतामत्रागमनं जातं, ततः शीघ्रं पश्चात्कथं प्रस्थानं क्रियते ? किं किंचिद् गृहकार्य त्वया विस्मृतमस्ति ? तदा श्रेष्ठिनोक्तं-ममैकं महद् गृहकार्य स्मृतिपथमागतं, ततोऽहं शीघ्रं गच्छामि. ** तदा नंदो जगाद, चेद्भवतां किंचिन्महत् शीघ्रं च करणीयं कार्य भवेत्, तर्हि लेखं लिखित्वा ममास्य पुत्रस्य समर्पय ? स शीघ्रमेवेतो गत्वा तं लेखं भवत्पुत्राय तत्र समर्पयिष्यति. श्रेष्ठिनेऽपि तद्रुचितं, अतोऽसौ लेखमेकं लिखित्वा दामनकाय ददौ, सोऽपि तं लेखं गृहीत्वा द्रुतं राजगृहनगरसमीपे समागतः. अथ तस्मिन् लेखे तेन दुष्टेन पापिष्ठेन श्रेष्ठिना स्वपुत्रं प्रतीति लिखितमासीत्, यदस्य लेखस्य समर्पयितारं प्रति
Page #92
--------------------------------------------------------------------------
________________
॥८॥
सुभूमचक्रवर्ति कथा ॥८ ॥
त्वया निःशंकमनसा विषं देयं, तस्मिन् कार्ये ममाज्ञास्ति. अथ दामनकस्तं लेखं गृहीत्वा नगरसमीपे समागत्य विश्रामहेतोरुद्यानस्थस्मरदेवकुले * स्थितः, मार्गश्रमतश्च तस्य तत्र निद्रा समागता. इतस्तस्य सागरपोतश्रेष्ठिनो विषाभिधाना पुत्री वरार्थिनी स्मरदेवं पूजयितुं तत्र समागता.
स्मरदेवं च प्रपूज्य यौवनावस्थाप्रादुर्भावतः सा देवं प्रति वरं ययाचे. इतस्तया तत्र निद्रितदामनकस्य पार्श्वे निजपितृमुद्रांकितो लेखो दृष्टः, * हस्तलाघवात्तया च स गृहीतः, तत्र लिखितं चोदंतं विज्ञाय तया चिंतितं, अहो मनोज्ञरुपो युवायं वर्त्तते, ममापि मानसमस्योपर्येव मोदते, *
*अतोऽस्य युनो विषदानतो मारणमयोग्यमेव. इति विचार्य तया कज्जलशलाकया विषशब्दोपरिस्थं बिंदुं चिलुप्य तस्य स्थाने विषा इत्यकरोत्. ** पुनस्तं लेखं मुद्रयित्वा दामनकस्य पटांचले सा बबंध. ततः स्वयं च निजगृहे समागता, इतो घटिकानंतरं दामनकः प्रबुद्धः, शीघ्रं नगरमध्ये
समागत्य तं लेखं श्रेष्टिपुत्राय समुद्रदत्ताय दत्तवान्. समुद्रदत्तेन लेखं वाचयित्वा विचारितं, यत्पित्रा लिखितमस्ति अस्मै विषा प्रदीयतां, तस्मिन् । विषये कोऽपि संदेहो न कार्य::, अतो मयापि तदाज्ञानुसारेणैव कर्त्तव्यं ।
इति विचार्य तेन तयोः शीघ्रमेव विवाहोत्सवो विहितः. अथ विवाहादिनद्वयानंतरं सागरपोतकर्णपणे सा वार्ता गोकुलमध्ये एव जनमुखात् । * समागता, तेन सोऽतीव विषण्णः सन् ततो नगरं प्रति प्रस्थितः, मार्गे स मनसि चिंतयति, मया यत्किंचिद्विधीयते तत्सर्वं विधिस्त्वन्यथा ** ** करोति, नूनमयं मद्गृहजामाता जातः, तथाप्यहं पुनरेनं ब्यापादयामीति चिंतयन् स दुष्टात्मा पिंगलनाम्नस्तस्य मातंगस्य गृहे समागत्य तं? * प्रत्युवाच, अरे चांडाल ! स त्वया कथं न मारितः ? सत्यं वद, चांडालेनोक्तं-भो श्रेष्टिन् ! तदा दयापरिणामवशतो मया स न व्यापादितः, अथ पुनस्तं बालं मम दर्शय, यथा तं मारयित्वा तब मनोरथं सफलीकरोमि. अथ श्रेष्ठिनोक्तं भो पिंगल ! अद्याहं तं दामनकं संध्याकाले मम गोत्रदेव्या आयतने प्रेषयिष्ये, तदा त्वया तत्र स हंतव्यः, अथ संध्यासमये श्रेष्ठी समागत्य तौ वधूवरको प्रतीदमब्रवीत्, अरे युवाभ्यामद्यापि किं कुलदेव्याः पूजनं न कृतं ? यत्प्रसादादयं भवतोः संगमो जातोऽस्ति, इत्युक्त्वा पुष्पादिभृतभाजनयुतौ तौ दंपती संध्यासमये पूजार्थं गोत्रदेव्या
*
Page #93
--------------------------------------------------------------------------
________________
सुभूमचक्रवर्ति
कथा
ll ell
* आयतने स मुमोच. एवं तौ संध्याकाले पूजार्थं गोत्रदेवीमंदिरे गच्छन्तौ दृष्टवा हट्टस्थितश्रेष्ठिपुत्रः समुद्रदन्तः उत्थाय तौ प्रत्युक्तवान्, अत्र फ्रैं * संध्यासमये पूजावसरो नास्ति, इत्युक्त्त्वा तावेकान्तं तत्र चतुष्पथे संस्थाप्य स्वयं च तत्पुष्पादि गृहीत्वा देवालये प्राविशत् तदा संकेततस्तत्रागतेन * पिगलचांडालेन ज्ञातं यत्स एव पुरुषः समागतः, इति विचार्य तेन स श्रेष्ठिपुत्रः समुद्रदत्तः खड्गेन व्यापादितः, चिंतितं चाय मया श्रेष्ठिनो ॐ मनोवांञ्छितं कार्यं विहितं. अथ क्रमेण तत्र हाहारवो जातः, सागरपोतो निजपुत्रमरणं विज्ञाय वक्षःस्फोटनेन पुत्रवियोगदुःखितो मृत्युमाप, अथ कुटुंबिभिर्मिलित्वा स दामनकस्तस्य श्रेष्ठिनो गृहादिसर्वधनस्यप्रभुश्चक्रे अथ स दामनको यौवनेऽपि धर्मं चकार परं विषयेषु वांछां न व्यघात्, एकदा तेन कस्यचित्साधोरग्रे धर्मदेशना श्रुता, देशनाश्रवणानंतरं दामनकेन पृष्टं हे भगवन् ! कृपां विधाय यूयं मम पूर्वभवं कथयत ? मुनिनोक्तंभो दामनक श्रृणु ।
अस्मिन्नेव भरतक्षेत्रे गजपुरनगरे सुनंदाख्य एकः कुलपुत्रोऽभूत्, तस्य जिनदासाख्यः सुहृद् बभूव, एकदा तौ उद्याने गतौ, तत्रस्थं कंचनाचार्य निरीक्ष्य सुनंदो मित्रसहितस्तदंतिके समागत्य स्थितः, आचार्येण देशना दत्ता, देशनामध्ये आचार्येण कथितं, यो मनुष्यो मांसं ॐ भक्षयति स बहुदुःखभाग्नरकगामी च भवति, इति श्रुत्वा स जातसंवेगो मांसभक्षणस्य शपथं जग्राह, जीवरक्षायां च तत्परोऽभूत्, तदादितः स ॐ कदापि जीवहिंसां नाऽकरोत्. अथ कियत्कालानंतरं तत्र कल्पांतकालोपमो दुष्कालः पतितः सर्वे जनाच मांसभक्षणतत्परा जाताः, तदा सुनंदस्य भार्या तं प्रति कथयति, हे स्वामिन् ! त्वमपि नद्यास्तीरे याहि, तत्र च नदीमध्ये जालं विस्तार्य मत्स्यान् गृहीत्वानय ? येनास्मत्कुटुंबस्य पोषणं भवेत्. इति तयोक्तोऽसावुवाच, हे प्रिये ! इदं कार्यं कदाप्यहं न करोमि, अस्मिन् कार्ये महाहिंसा भवति, तदा तद्भार्ययोक्तं, त्वं ★ कैश्चिन्मुंडकैर्वचितोऽसि, अतस्त्वं दूरे याहि, एवं भार्यया बहुशो निर्भत्सनान्सुनंदो द्रहे मत्स्यान् निष्कासयितुं गतः, तत्रागाधे जले च जालं चिक्षेप. तत्र जालमध्ये पतितान् मीनान् दुःखाकुलान् वीक्ष्यानुकंपया स तान् पुनर्जलमध्येऽमुंचत्. दिनद्वयावधि तेनैवमेव कृतं तृतीयदीनेऽप्येवं
llell
Page #94
--------------------------------------------------------------------------
________________
सुभूमचक्रवर्ति
कथा 11 90 11
ॐ करणत एकस्य मीनस्य पक्षिका त्रुटिता, तद् दृष्ट्वा सुनंदोऽतीवशोकार्त्ती जातः, स्वगृहे समागत्य च स्वजनान् प्रति जगाद, अहं कदाचिदपि ॐ नरकनिबंधनरूपां जीवहिंसां न करिष्यामि, एवमुक्त्वा स गृहान्निर्गतः, एवं कियत्कालं यावत्तनियमं प्रपाल्य ततो मृत्वाऽयं त्वं दामनको जातः, * मत्स्यपक्षत्रोटनकर्मोदयत इह भवे तबैकांगुलिका त्रुटिता, एवं निजपूर्वभवं श्रुत्वा सुनंदः संवेगतोऽनशनं विधाय समाधिना च स्वायुः प्रपाल्य मृत्त्वा ॐ सुरो बभूव, ततश्च्युत्वा मर्त्यभवं प्राप्य जैनीं दीक्षां च प्रपद्य क्रमात्स मोक्षं यास्यति ।। इति जीवदयादानविषये दामनककथा संपूर्णा ॥
-------
॥ ॐ नमः सिद्धम् ॥
ZEEREI
11 90 11
Page #95
--------------------------------------------------------------------------
________________
॥ अथ श्री वंकचूल कथा
बंकचूल चरित्र
8 अत्रैव भारते वर्षे विमलो नाम राजाऽभूत्, तस्य सुमङ्गला नाम्नी प्रिया. तयोश्वापत्यद्वयं जातम्, तत्रैकः पुष्पचूलनामा पुत्रः& 8द्वितीया च पुष्पचूला नाम्नी कन्यका, यौवने च पित्रैका राजकन्या पुत्राय परिणायिता, पुत्री तु कस्मैचिद्राजपुत्राय दत्ता, परं दुष्कर्मोदया* बाल्ये एव पत्युर्मरणात्सा वैधव्यं प्राप्ता, सा भ्रातृस्नेहात् पितृगृहे एवास्थात्, अथ पुष्पचूलस्तु चौर्यादिव्यसनासक्तत्वेन पौरजनानत्यन्तं * पीडयन् लोके वचूलाख्यां प्राप्तः, तद् भगिन्यपि तत्समानबुद्धित्वेन वंकचूलेति प्रसिद्धाऽभवत्, ततो राज्ञा लोकतस्तस्योपालम्भं बहुतरमाकर्ण्य & संक्लिष्टेन सता स पुराद् बहिष्कृतः, तदा पत्नीभगिन्यावपि तत्स्नेहात् साथै निर्गते, ततो बंकचूल: पत्नीभगिनीभ्यां सह निर्भयः सन् & Kकानिचिदरण्यानि भ्रमन् धनुर्धरैर्भिल्लैर्दृष्टः, तत्र चाकृत्यैव तं राजपुत्रं ज्ञात्वा सादरं प्रणम्य प्रश्नपूर्वकं तद्वृत्तान्तं तमाकर्ण्य बहुमानत: 8
स्वपल्लीं समानीय मूलपल्लीपतेर्मूतत्वात् तत्स्थाने तं ते स्थापितवन्तः, ततो बंकचूलो भिल्लैः साधं महीतलं लुटन् तत्र सुखेन तस्थौ।।* र अथैकदा वर्षाप्रादुर्भावसमये कियद्भिर्मुनिभिः परिवृताः श्रीचन्द्रयशःसूरयः सार्थपरिभ्रष्टास्तत्र समेताः, तदा नव्योत्पन्नाङ्कुरसम्मात् सचित्तजलसंघट्टाच्च भीरव आचार्या विहारायोग्यतां ज्ञात्वा तां पल्ली प्रविष्टाः, बंकचूलोऽपि मुनीन् दृष्ट्वा कुलीनत्वात् प्रणमति स्म, तदा गुरवो धर्मलाभाशिषं दत्त्वा तं प्रति वसतिं ययाचिरे, तेनाप्युक्तम्. हे स्वामिन्- तुभ्यं वसतिं दास्यामि, परं मम सीमायां कदापि धर्मो * न वाच्यः, यतो येषां हिंसाऽसत्यचौर्यादीनां त्यागेन धर्मः सम्पद्यते, तैरेवास्माकमाजीविका विद्यते इति, एवं तेनोक्ते सति गुरुभिस्तद्भचोऽङ्गीकृत्य तद्दर्शितनिरवस्थानके स्वाध्यायध्यानादिधर्मकृत्यं कुर्वद्भिश्चतुर्मासान् यावत्तस्थे, तत्र च तेनाहारादिनिमन्त्रणायां कृतायां गुरुभिरुक्तम्, भवदीयगृहभिक्षाऽस्माकं न कल्पते, वयं तपश्चर्ययैवेह स्थिताः सुखेन कालं गमयिष्यामः, भवतो हि उपाश्रयदानेनैव महापुण्यसम्बन्धो जातः,
Page #96
--------------------------------------------------------------------------
________________
॥
२
॥
बंकचूल चरित्र
उक्तंच . "जो देइ उवस्सं मुणि-वराण तवनियमजोगजुत्ताणं ।
तेणं दिन्ना पत्थन्नपाणसयणासणं विगप्पा ॥१॥ पावइ सुरनरऋद्धी सुकुलुप्पत्ती य भोगसामग्गी ।
0 नित्थरइ भवमगारी सिज्झादाणेण साहूणं ॥२॥ ___ ततो वर्षाकालेऽतिक्रान्ते गुरुभिस्तं वंकचूलमापृच्छय विहारे क्रियमाणे सोऽपि तेषां सत्यप्रतिज्ञतादिगुणैहृष्टः सन् भक्त्या तान् गुरुनन्वगात्, तत्र कियत्यपि मार्गे गते सति स चिरस्थितमुनिवियोगविह्वलः सन् गुरुन् नत्वा व्यजिज्ञपत्, स्वामिन्नितः परं परेषां सीमा विद्यते, अतोऽहं वलिष्ये, पुनर्मम भवदर्शनं सद्यो भवतात्, एवं तेनोक्ते सति गुरवो मधुराक्षरैस्तं प्रोचुः, हे सौम्य ! भवत्साहाय्याद्वयमियत्कालं सुखं स्थिताः, अथ यदि तुभ्यं रोचते तर्हि प्रत्युपकत्तुं किश्चिद् ब्रूमः, तेनोक्तं-यादृग्मया सुखेन पालयितुं शक्यते, तादृशेनैव वचसा मयि 3
प्रसादो विधीयताम्, तदा गुरुभिरुक्तं “यस्याभिधानं केनापि न ज्ञायते तत्फलं त्वया न भक्षणीयम् १ । तथा कर्हिचित्परं प्रहर्तुमिच्छता 6 सप्ताष्टौ पदानि अपसर्त्तव्यम् २ । तथा राज्ञः पट्टदेवी मातृवद् गणनीया ३ । अथ वायसामिषं कदापि न भक्षणीयम् ४ एते ४ ॐ चत्वारोऽप्यभिग्रहास्त्वयैकचित्तेन पालनीयाः, एतत्पालने तवोत्तरोत्तरं महालाभो भावी, ततः सोऽपि गुरवचसा नम्री भूतः सन् महाप्रसाद ॐ इत्युक्त्वा आत्मोपकारिणस्तान् चतुरोऽपि नियमान् गृहीत्वा स्वस्थानमायातः, गुरवोऽपि विहारं कृत्वाऽन्यत्र गताः, ॥
अथैकदा ग्रीष्मत्तौ स पल्लीपतिर्मिल्लसेनापरिवृतः सन् कश्चिद् ग्रामं हन्तुमचलत् परं कुतोऽपि तवृत्तान्तमवगम्य स ग्रामः पूर्वमेव पलाय्य गतः । तदा वंकचूलः सपरिच्छदो व्यर्थीभूतपरिश्रमः क्षुधातृषाभिभूतश्च सन् मध्याह्ने ततो व्यावृत्त्याटव्यां कास्यापि तरोरधस्तानिषण्णः, ॐ तत्र च क्षुधापीडितैः कियद्भिर्भिल्लैरितस्ततो भ्रमद्भिः कापि निकुळे सुरभिगन्धसद्वर्णपरिपक्वफलैर्नम्रीभूतं किम्पाकतरुं वीक्ष्य सद्यस्तत्फलानि ॐ
Page #97
--------------------------------------------------------------------------
________________
॥
समादाय वंकचूलाग्रे दौकितानि, तेन च स्वनियमं स्मृत्वा तन्नाम पृष्टं, तैरुक्तं-स्वामिनेषां नाम तु केनापि न ज्ञायते. परं स्वादुत्वमधिकं 8 विद्यते, अतो भक्षणीयानि, तेनोक्तमज्ञानं फलमहं नाभ्नामि, ममायं नियमोऽस्ति, ततः पुनस्तै साग्रहं प्रोचे, स्वामिन् ! सौस्थ्ये नियमाग्रहः*
रक्रियते, साम्प्रतं प्राणसन्देहे कोऽयं नियमाग्रहः ? तस्मादेतानि भक्षय, इति तद्वचः श्रुत्वा क्षुत्पीपीडितोऽपि सन् स सधैर्य प्राह, भो* वकचूल *इदं वचो न वक्तव्यम्, यदि प्राणा यान्ति तर्हि अधुनैव यान्तु, परं स्ववाचा गुरुसमक्षं स्वीकृतो नियमः स्थिरीभवतु, ततस्ते सर्वेऽपि चरित्र
रेभिल्लास्तानि फलानि स्वैरं भक्षयित्वा तृप्ताः सन्तस्तरुच्छायासु स्वपन्ति स्म, परमेकः सेवको वंकचूलस्यानुरोधेन तानि न भुक्तवान्, अथ X स्वयं शयित्वोत्थितः पल्लीशः स्वपार्श्वे सुप्तं मर्त्यमुत्थाप्येति प्रोचे, भो सर्वान् शीघ्रं जागरय, यथा स्वस्थानं गच्छामः । तेनापि शब्देन . करस्पर्शेन च सर्वेऽप्युत्थापिताः, परं कथमपि नोत्तिष्ठन्ति स्म । तदा तान् सर्वानपि गतप्राणान् मत्वा पल्लीशाय तत्स्वरूपं निवेदितम्, * सोऽपि श्रुत्वा विस्मितः सन् स्वनियम सफलीभूतममंस्त, ततोऽहो गुरुवाण्या माहात्म्यं यत्स्वल्पयाऽपि तयाऽधुनाहं जीवन् रक्षितो, मया के निर्भाग्येन प्राक् सर्वेष्टसिद्धिविधायकः कल्पतरुरिवाकस्मादुपस्थितः श्रीगुरुणां वाक्प्रसरो वृथैव वर्जित इत्यादि चित्ते विभावयन् स पल्लीशो हर्षविषादाभ्यां सह रात्रौ स्वपल्ली संप्राप्तः, तत्र च स्वगृहचरितं द्रष्टुं प्रच्छन्नवृत्त्या गृहमध्ये प्रविश्य दीपकप्रकाशात्पुरुषवेषया स्वभगिन्या सह सुप्तां स्वभायां दृष्ट्वा चिन्तयामास, एषा मे स्त्री दुराचारिणी, अयं च कोऽपि दुराचारः पुमान् विद्यते, एतौ दुष्टौ आशु मारयामीति % विचिन्त्यैकप्रहारेण तौ हन्तुं यावत्खड्गमुत्पाटितवान् तावदस्य द्वितीयो नियमः स्मृतिमागतः, तदा पदसप्तकमपसरतस्तस्य क्रोधाकुलस्य खङ्गो द्वारदेशे स्खलितः, खड्गखाट्कारेण च सद्यो जागृता वङ्कचूला, हे भ्रातश्विरं जीव इत्यजल्पत्, ततो भगिनीं विज्ञायातिलज्जितः,5 स खड्गं संवृण्वन् तां पुंवेपरचनाकारणं पप्रच्छ । साऽप्यूचे हे भ्रातरय सायंकाले त्वां द्रष्टुं नटवेषधरास्तव शत्रूणां चराः समाजग्मुः, तदा मया चिन्तितम्, भ्राता तु सपरिच्छन्दः क्वापि गतोऽस्ति यद्येतेऽपीदं ज्ञास्यन्ति, तीयमनाथा पल्ली शत्रुभिः पराभविष्यति, तस्मात् 3 कोऽप्युपायः कार्यः इति विचिन्त्याहं कैतवात्त्वद्वेषधारिणी भूत्वा सभायामुपविश्य तान् नृत्यं कारयित्वा क्षणाद्यथाहदानतो ॐ
Page #98
--------------------------------------------------------------------------
________________
वंकचूल
चरित्र
*विसालस्यादपरित्यक्तपुंवेषैव भ्रातृजायया समं सुप्ता, एतद्वृत्तान्तं श्रुत्वा वचूलो गुरुप्रसादादात्मानं भगिन्यादिहत्यापापादलिप्तं विभावयन् * * विशेषतो गुरुवाण्याः प्रशंसां चकार ॥ * अथैकदा स चोर्यार्थमुज्जयिनी पुरीं ययौ, तत्र चार्धनिशायां कस्यापि धनिनो व्यवहारिणो गृहे प्रविष्टः, परं कपर्दिव्ययभ्रान्त्या पुत्रेण 8 8सह विवदमानं गृहपतिं विलोक्य धिगेतादृशां धनमिति विचिन्तयन् ततो निर्गतः, ततः स्तोकं स्तोकं जनाद्याचयित्वा सम्प्राप्तसम्पत्तिलवानां *" * द्विजानां धनेनाप्यलमिति विचिन्त्य तद् गृहाण्यपि मुक्तवान्, तदनन्तरं या इषद्धनलिप्सया रमणीयं स्वशरीरमनपेक्ष्य कुष्टिनमपि सेवन्ते * * तासां वेश्यानां धनेनापि मे न कार्यमिति विचारयन् तद्गृहाण्यपि विमुच्य नृपगृहसमीपमागत्य चिन्तयतिस्म, “चौर्यमाचर्यते चेत्तलुण्ट्यते
खलु भूपतिः। फलिते धनमक्षीण-मन्यथापि चिरं यशः॥१॥" इति विचिन्त्य वनाद् गोधामादाय तत्पुच्छलग्नः सन् राज्ञः सौधाग्रमारुह्यावासभुवने र *प्रविष्टः, तत्र चाद्भुतरुपधारिणी राज्ञः पट्टदेवी दृग्गोचरमायाता, तया च कथितं ? कस्त्वं ? किमर्थमत्रायातोऽसीति प्रोक्तः सन् स * प्रोचे, अहं तस्करोऽस्मि, बहुतरं मणिरत्नादिद्रव्यं वाञ्छन् इहागतोऽस्मि, ततस्तद्रुपलुब्धया रा या मृदुवाण्या प्रोक्तं. हे सौम्य ! द्रव्यस्य का वार्ता ? एतत्सर्व तवैवास्ति. अथ किं कम्पसे, सुस्थो भव, तव कुलदेवता तुष्टा. यदहं राज्ञः पट्टदेवी तव वश्या जाताऽस्मि, मयाऽद्य सौभाग्यगर्वेण राजाऽपि रोपितोऽस्ति, तादृश्या मया सह त्वमात्मानं सफलय, मयि तुष्टायां प्राणिनामर्थकामौ सुलभी स्तः, मयि रुष्टायां तु सद्यो वधबन्धावेव स्याताम् इत्थं कामग्रहग्रस्तयो तया लोभितः क्षोभितश्चापि वङ्गचूलः स्वकृतं तृतीयं नियमं स्मरन् तां नत्वा जगाद्, हे मातः ! त्वं मम पूज्याऽसि, मयि वन्ये तस्करे राजवल्लभायास्तव का स्पृहा ? सा प्रोचे, अरे वाचाल बाल ! मयि कामुक्यां
मातृसम्बन्धं योजयन् त्वं किं न लज्जसे ? अथ चेन्मद्वाक्यं न मन्यसे तर्हि अद्य त्वदुपरि यमो रुष्टः, इत्थं तया विविधवचोयुक्त्या * भापितोऽपि स यावन्न चुक्षोभ तावत्क्रोधाकुला सा नखैर्निजदेहं विदार्योच्चैः पूचकार, अयं च सर्वोऽपि वृत्तान्तो गृहद्वारं सम्प्राप्तेन राज्ञा
कपाटविवरे कर्णं संस्थाप्य स्वयं शुश्रुवे, तावत्कलकलारावे जाते सति जाग्रतो द्वारपालकाः शस्त्राणि गृहीत्वा धाविताः, तदा राज्ञा मन्दस्वरेण
Page #99
--------------------------------------------------------------------------
________________
तेभ्यः प्रोक्तं, भो निरपराधोऽयं तस्करः, साम्प्रतं ईषद् बद्ध्वा यत्नेन रक्षणीयः, प्रातःकाले च सभायां ममाग्रे आनेतन्यः, तैरपि तथेति * प्रतिपन्नं, ततो राज्ञा सन्तप्तचेतसा तादृशं स्वमहिषीवृत्तान्तं चिन्तयता कथञ्चित् सा रात्रिरतिक्रान्ता, अथ प्रातः समये आरक्षकैः *
&सलथबन्धनैर्ववा नृपाग्रे आनीतः, नृपेण च साक्षेपं पृष्टः सन् सस्पष्टतया सर्वमपि यथास्थितं वृत्तान्तं रा या मधुरवाण्याऽहं जल्पित * पूल Rइत्येतत्पर्यन्तमुक्त्वा मौनभजत्, ततो विज्ञातपरमार्थों राजा तुष्टमानसः सन् एनं सत्कृत्य भूरि मुदा चालिङ्गय प्रोवाच हे सत्पुरुषः !* चरित्र रत्र 8तव साहसेनाहं तुष्टोऽस्मि। तत एपाऽग्रमहिषी मया तुभ्यं प्रासादिता, त्वमेना गृहाण । स प्रोचे, राजन् ! या ते पट्टराज्ञी सा मे X
ध्रुवं माता, तस्मादेतद्वचः पुनर्न वाच्यम्, ततो राज्ञा शूलारोपणाद्युपदेशेन बहुधा क्षोभितोऽप्यसौ यदा नियमान चलितः तदाऽस्य * धीरत्वेनातिसन्तुष्टो राजा एनं पुत्रपदे स्थापितवान्, तां स्त्रियं च हन्तुमिच्छन्नपि अस्य वचसा जीवन्तीममुश्चत्, ततो वकचूलः स्वस्य भगिनीं * पत्नी च तत्रानाय्य ताभ्यां सहितः सुखेनास्थात्, तथा धर्मे सजातप्रत्ययः सन् विशेषतस्तत्रैव चित्तवृत्तिं बबन्ध, तान् नियमदातॄन् गुरूंश्च * नित्यं सस्मार, एकदाऽस्य भाग्योदयात्त एवाचार्यास्तत्र समेताः, अयं च महताऽऽडम्बरेण गुरुवन्दनार्थ गतः, तत्र शुद्ध धर्मस्वरूपं श्रुत्वा
तत्त्वरुचिरूपं सम्यक्त्वं स प्रपन्नवान्। तदा चोज्जयिनीपार्श्ववर्त्तिशालिग्रामनिवासी जिनदासाख्यः श्रावकस्तस्य परममित्रमभूत् । एकदा राज्ञा ॐकामरूपदेशाधीशं सुदुर्जयं मत्वा तज्जयार्थ वकचूलः समादिष्टः, तदा सोऽपि नृपादेशात् तत्र गत्वा युद्धं कृत्वा कामरूपेशं विजित्य स्वयं ॐच वैरिकृतशस्त्रप्रहारैर्जर्जरः सन् उज्जयिनी पुरीं समाजगाम । तत्र च राज्ञैतत्पीडया पीडितेन बहून् वैद्यानाकार्य तैरस्य चिकित्सा कारिता ॐ। परं कथमपि प्रहारा न संहिताः, तदा राज्ञा सरोष पृष्टैवैद्यैर्नृपाग्रे काकमांसमौषधं प्रोक्तं, तत् श्रुत्वा राजा वचूलं गाढमालिंग्य साश्रुलोचनः
सन् इत्थं प्रोवाच-हे वत्स ! त्वदापदं छेत्तुं ये ये प्रतीकाराः कृतास्ते सर्वेऽपि ममाभाग्याद् वृथा जाताः । अथैकं वायसामिपं भेषजं विद्यते तद् गृहाण, येन ते शरीरे सौस्थ्यं स्यात्, स प्रोचे हे नाथ ! अहं सर्वथा मांसभक्षणानिवृत्तोऽस्मि, ततो मे वायसामिषान कार्य, राज्ञोक्तं वत्स ! जीवतो जन्तोर्नियमा बहुशो भवेयुः, परं मृतौ सति सर्वे यान्ति तस्मादिदं भक्षय, तदा स नृपोक्तं वचो निशम्य प्रोचे,
COCOCOCOCCOCOCOCOCK)
Page #100
--------------------------------------------------------------------------
________________
॥
६
॥
*हे नाथ ! मम जीविते स्वल्पाऽपि तृष्णा नास्ति, एकदाऽवश्यं मृत्युर्भावी, तस्माज्जीवितं याति चेत् अधुनैव यातु परमेतदकृत्यमहं न * #कुर्वे, ततो राजा वचूलस्य मित्रं शालिग्रामवर्त्तिनं ज़िनदासश्रावकमाह्वातुं निजं नरं प्रेषीत्, सोऽपि मित्रस्नेहात् सद्यस्ततश्चलितो मार्गे 8
*च रोदनोद्यतं दिव्यं स्त्रीद्वयं विलोक्य के युवां किं वा रुदिथ इति पप्रच्छ, ताभ्यामुक्तमावां सौधर्मकल्पवासिन्यौ देव्यौ, भर्तुश्च्यवना * वकपूल 8 विरहविह्वले सत्यौ वंकचूलाख्यं क्षत्रियं भर्तारं प्रार्थयावहे, सोऽद्य त्वद्वचसा चेनियमं भक्ष्यति, तर्हि आशु दुर्गतिं गन्ता, तेन सम्प्रति *
चरित्र रुदिवः । ततो जिनदासेनोक्तं - मा रोदिष्ट, यद् भवत्योरिष्टं तदेव करिष्यामि इत्युक्त्वा ते आश्वास्य स श्राद्ध उज्जयिनी समाजगाम * ॥ ६ ॥ । तत्र च तेन नृपादेशान्मित्रमन्दिरमागत्य कुशलप्रश्नपूर्वकमौषधादिप्रवृत्तिं कुर्वता तस्य नियमेऽतिस्थिरत्वं विज्ञाय शरीरं च जर्जरीभूतं विलोक्य *
राजादि सर्वलोकसमक्ष प्रोक्तं, अस्य धर्म एवौषधं युक्तं, अतोऽपरा काप्यौषधादिप्रवृत्तिर्न कार्या, वंकचूलेनापि प्रोक्तं, हे मित्र ? यदि * त्वं मयि स्नेहं दधासि तर्हि आलस्यं विहाय मे प्रान्तकालस्य सम्बलं देहि, ततस्तेनापि सम्यग् रीत्याराधना कारिता, तदा कचूलश्चतुर्विधाहारप्रत्याख्यानं कृत्वा चतुःशरणानि स्वीकृत्य पञ्चपरमेष्ठिनमस्कारं स्मरन् सर्वजीवेषु निर्वैरतां दधत् प्राक्कृतं दुःकृतं निन्दन् सुकृतं चानुमोदयन् समाधिना कालं कृत्वा द्वादशमे देवलोके देवत्वं सम्प्राप्तः । ततो जिनदासस्तस्यौदेहिकं कृत्वा गृहे ब्रजन् मार्गे ते द्वेऽपि देव्यौ पूर्ववद्रुदत्यौ वीक्ष्य पृष्टवानथ हे भद्रे ! अद्यापि युवाभ्यां किमर्थमत्रैवं विलप्यते. सौऽखण्डितव्रतः सन् इतो मृत्वा भवत्योर्वल्लभः
किं न जातः ? तदा ते देव्यौ निःश्वस्योचतुः हे स्वच्छाशय ! किं पृच्छसि ? स ते सुहृत्प्रान्ते परिणामविशुद्ध्याऽस्मान् व्यतीत्य द्वादशं * स्वर्ग जगाम, एतत् श्रुत्वा परमानन्दं सम्प्राप्तो जिनदासः सुहृदं ध्यायन् श्रीजिनधर्म चानुमोदयन् स्वगृहं ययौ ॥
CHOCOCCCCCCCC)
॥ इति नियमपालने वचूलवृत्तान्त: सम्पूर्ण: ॥
Page #101
--------------------------------------------------------------------------
________________
श्रीजिनाय नमः श्रीप्रेम-भुवनभानु-प-सदगुरुभ्यो नमः
ਸਫ਼ਰਦਮਸਰਿਥਰੋ श्रीशीलवतीकथानकम्।।
शीलवती
COCOCOCCCC
कथा
* हरति कुलकलंक लुम्पते पापपंकं, सुकृतमुपचिनोति श्लाघ्यतामातनोति । नमयति सुरवर्ग हन्ति दुर्गोपसर्ग, रचयति शुचि शीलं *
स्वर्गमोक्षौ सुलीलम् ॥१॥ गुरुराह दयाहेतुं, ब्रह्मचर्य जनो भजेत् । यस्मान्मैथुनसंज्ञाया-मुक्तो जीववधो जिनैः ॥२॥ सलिलं ज्वलनोऽपि * *गोष्पदं, जलनाथोऽप्यचलोऽपि जायते । समभूर्विषमप्यलं सुधा-ऽहिरपि म्रग् वरशीलधारिणाम् ॥३॥ स्फुरेत्तेषां यशः सौख्य-भारं तेऽनुवते *
नराः । विमलं पालयन्तीह, शीलं शीलवतीव ये ॥४॥ जम्बूद्वीपाभिधद्वीप-मौलिमाणिक्यमण्डनम् । अस्ति श्रीनन्दनपुरं, स्वःपुरं किल * *भूतले ॥५॥ यत्र स्फाटिकहर्म्याग्रो-च्छलत्कान्तिकदम्बकैः । हस्यमान इब ब्योम्नि, क्षीयते क्षणदापतिः ॥६।। तत्रारिमर्दनो राजा, यस्य * विष्टपमण्डपे । यशश्चन्द्रोदयः स्फार तारविच्छित्तिभाग बभौ ॥७॥ मान्यस्तस्य सदाचारः, श्रेष्ठी रत्नाकराभिधः । श्रीनामधेया तज्जाया, X निरपायगुणोदया ॥८॥ श्राद्धधर्ममनाबाधं, पालयनयमायतौ । सुखहेतुं चिरेणापि, न लेभे पुत्रसन्ततिम् ॥९॥ पुत्राभावान्महादुःख-पीडिता श्रीरथान्यदा । श्रीः श्रेष्ठिनमभाषिष्ट, शिष्टाचाराविरोधिनी ॥१०॥ चैत्याग्रे जिननाथस्य, स्वामिन्नुपवने पुरः । देवी व्यक्तमहाशक्ति-* रास्तेऽजितबलाभिधा ॥११॥ सा च पुत्रानपुत्राणां, निर्द्धनानां धनानि च । दुर्भगानां च सौभाग्यान्याधत्ते सेविता सती ॥१२॥ पुनः-*
Page #102
--------------------------------------------------------------------------
________________
शीलवती
कथा ॥ २ ॥
ROCOM
* अभजाण भजं अभुजाण भुजं अरज्जाण रज्जं अविजाण विजं । असुक्खाण सुक्खं अचक्खूण च, सरोयाण रोयक्खयं देइ एसा * 8॥१३॥ तदार्यपुत्र ! तस्यास्त्व-मुपयाचितुमर्हसि । पुत्रार्थे हि विधीयन्ते, स्वप्राणा अप्युपायनं ॥१४॥ तेनापि तत्तथा चक्रे, जातश्च तनयोत्तमः * । भाग्ययोगात् फलन्त्येव, काले स्वाराधिताः क्रियाः ॥१५॥ अथ जन्मोत्सवादूचं, देवीमाहात्म्यसूचिकाम् । चक्रेऽजितसेन इति, तस्याख्यां 8
द्वादशेऽहनि ॥१६॥ क्रमाद्वाल्यमतिक्रम्य, सम्प्राप्तो यौवनश्रियम् । शिश्रिये स्पर्धयेवासौ, सरस्वत्या श्रियापि च ॥१७॥ तस्यानुरूपकन्याय, * * श्रेष्ठी रत्नाकरस्ततः । चिन्तां चकार शास्त्रार्थ-सन्देह इव बुद्धिमान् ॥१८॥ कन्यामात्मगुणैस्तुल्यां, यथेष मम नन्दनः । न लभेत ध्रुवं *
तत्स्याद्, व्यर्थः स्रष्टुरुपक्रमः ॥१९॥ यतः-निर्विशेषः प्रभुः पार-वश्यं दुर्विनयोऽनुगः । दुष्टा च भार्या चत्वारि, मनःशल्यानि देहिनाम् * *॥२०॥ इतश्च व्यवसायार्थ, तेनैव प्रहितः पुरा । कोऽप्यभ्येत्य वणिक्पुत्रस्तदन्तिकमुपाविशत् ॥२१॥ व्यवहारस्वरूपं च, स पृष्टः श्रेष्ठिना *
कृती। आयव्यययुतं सर्व, व्याजहार यथाविधि ॥२२॥ किञ्चाहं जग्मिवान् क्लृप्त- मंगलायां महापुरि । श्रेष्ठिना जिनदत्तेन, व्यवहारोऽभवन्मम ॐ॥२३॥ भोजनायान्यदा तेना-भ्यर्थितस्तद्गृहेऽगमम् । अद्राक्षं कन्यका तत्र, स्वर्गाद् भ्रष्टां सुरीमिव ॥२४॥ केयमित्यहमद्राक्षं, ततो विस्मितमानसः । श्रेष्ठी प्राह तनूजेयं, मम चिन्तेव देहिनी ॥२५॥ यतः किं प्राप्स्यति वरं श्रेष्ठं ?, तदिष्टा किं भविष्यति ? । किमसौ श्वशुरादीन् वा, स्वगुणै रञ्जयिष्यति ? ॥२६॥ पालयिष्यति किं शीलं ? प्रसविष्यति किं सुतम् ? । श्वशुरादिकवर्गोऽस्याः, कथं वा तोषयिष्यति ? ॥२७॥ सधवत्वं भवेदस्याः, सपन्यो मा भवन्तु च । 'यातरो मा स्म दुष्येयुः, चिन्ता मूर्तेब कन्यका ॥२८॥ एषा च गुणमाणिक्य-रोहणाचलभूमिका । पक्षिशब्दान्तसांगि-भाषाविज्ञानदक्षिणा ॥२९॥ कन्येयं शीलवत्याख्या, ख्याता रूपकलागुणैः । तदस्यां योग्यजामातृ-चिन्ता मे बाधतेतराम् ॥३०॥ मयोक्तं देव ! मा चिन्तां, कुरु श्रीनन्दने पुरे । अस्या योग्यो वरो ह्यस्ति, रत्नाकरसुतोऽजितः ॥३१॥ जिनदत्तोऽभ्यधाद्भद्र !, साधु साधु त्वयोदितम् । वरचिन्तोदधौ मग्नो, भवताय समुद्धृतः ॥३२।। उक्त्वेत्यजितसेनस्य, दातुं शीलवती १ देराणी-जेठाणी
CO CXCXCXCXCXCXCXCXC*)
Page #103
--------------------------------------------------------------------------
________________
*सुताम् । जिनशेखरनामानं, प्रजिघाय निजं सुतम् ॥३३॥ सोऽप्यत्रैच मया सार्द्ध-मागतोऽस्ति धियांनिधिः । इतिकर्तव्यता तस्मात्, * श्रेष्ठिन्नादिश्यतां मम ॥३४॥ श्रेष्ठी प्राह महाभाग !, साध्वेवोपकृतं त्वया । जातश्च सर्वलाभेभ्यो, महालाभोऽयमेव मे ॥३५।। ससत्कारमथाहूतः,R
श्रेष्ठिसूर्जिनशेखरः । ददावजितसेनस्य, यामि शीलवतीं मुदा ॥३६॥ ययावजितसेनोऽपि साधं तेनैव तां पुरीम् । परिणीय महर्ट्या च,* शीलवती
समियाय निजं गृहम् ॥३७॥ स तया गृहलक्ष्म्येव, स्वगोत्रामृतकुल्यया। त्रिवर्गसारं गार्हस्थ्य-धर्म चिरमपालयत् ॥३८॥ शिवाशब्दमथाका -2 कथा न्यदा शीलवती सती । निशीथे निर्गता गेहाद्, घटमादाय मूर्धनि ॥३९॥ तदानीं श्वशुरस्तस्याः, कामिन्येव जरद्वः । निद्रया दूरतस्त्यक्तः,
तां ददर्श महासतीम् ॥४०॥ विकल्पोदधिनिर्मग्नः, चेतस्येवमचिन्तयत् । कुशीलां कलयाम्येना-ममीभिर्लक्षणैर्वधूम् ॥४१॥ सद्गोत्रजा अपि घनरसकल्लोलसंकुलाः । प्रायः स्त्रियो भवन्त्येव, निम्नगा इव नीचगाः॥४२॥ एताः स्वार्थपरा नार्यो, बहिरेव मनोहराः । अत्यन्तदारुणाश्चान्तः, स्वर्णाक्त क्षुरिका इव ॥४३॥ शीलवत्यपि निर्माया, किञ्चित्कार्यमनिन्दितम् । घटं मुक्त्वा पुनः प्राप्ता, स्वतल्पमविकल्पितम् ॥४४॥ पयस्यलाबुचचिन्ता-शतपातुकधीरिमा । सोत्सुकं रजनीशेषे, श्रेष्ठी जायामभाषत ॥४५॥ वधूः शीलगुणैर्वृद्धे ! कीद्दशी प्रतिभाति ते ?। तयोक्तं कुलमर्यादा-नुरूपं चेष्टतेऽखिलम् ॥४६॥ नान्तर्मुखी शेमुषी ते-ऽज्ञे ! मन्ये यन्मया निशि । वीक्षितकाकिनी क्वापि, रन्तुमद्य ॐगता वधूः ॥४७॥ तत्समस्तप्रमाणेभ्यो, बलीयोऽध्यक्षमेव हि । जानीहि सकलंकां तत्, वधू चन्द्रतनूमिव ॥४८॥ इतश्चाजितसेनोऽपि, पितुः पादनिनंसया। समेतस्तत्र तेनाथ, सखेदमिव भाषितः ॥४९॥ किमिह प्रोच्यते वत्स !, विधात्रास्मद् गृहांगणे । रोपिता न च सेहे च, पारिजातकवल्लरी ॥५०॥ यत्तादृग्वंशजातापि, गुणसंसर्गवत्यपि । कौटिल्यं भजते चापलतिकेव वधूरियम् ॥५२॥ सलज्जमजितोऽप्याह, जिनधर्मरताप्यसौ । चेष्टते दुष्टचारत्वं, हतास्तदखिला गुणाः ॥५२॥ जाने वत्स ! वधूरासीत्, कल्पवल्लीव नः कुले । साम्प्रतं दृष्टदोषात्तु, विषवल्लेविशेष्यते ॥५३॥ किञ्च-को नाम स्त्रीषु विश्वासः१, श्वासस्येव शरीरिणाम् । स्वार्थंकवशतः शील-मासां विद्युल्लतायते ॥५४॥ यदुक्तंॐन बध्यन्ते गुणैः पत्युः, न लक्ष्यन्ते परीक्षकैः । न धनेन च धार्यन्ते, शीलत्यागोद्यताः स्त्रियः ॥५५॥ शास्त्रेषु श्रूयते यत्तु, यच्च लोकेषु ॐ
CHOCOCOCOCCACOCOCCCCC
Page #104
--------------------------------------------------------------------------
________________
॥ ४ ॥
*गीयते । संवादयन्ति दुःशीलं, तन्नार्यः कामविह्वलाः ॥५६॥ निशीथेऽद्य गता कापि, नीराहरणदम्भतः । यामेन पुनरप्यागात्, जाग्रतो* * मे वधूप्रियम् ॥५७॥ अवेहि तदिमां वत्स !, दुर्वृत्तां त्यजनोचिताम् । गुर्वादेशपराधीन-स्तथेत्युक्त्वा गतः सुतः ॥५८॥ श्रेष्ठी कूटप्रयोगेण, *
* तस्याः प्रातरजिज्ञपत् । त्वामाह्वयति ते तातो, वत्से ! मिलितुमुत्सुकः ॥५९॥ ज्ञात्वा रात्रिविकल्पं तं, विदग्धा शीलवत्यपि । अनुमाने * शीलवती
*परीक्षायां, किं जात्यं हेम कम्पते ? ॥६०॥ स्यन्दनं प्रगुणीकृत्य, शीलवत्या समन्वितः । स्वयं रत्नाकरः श्रेष्ठी, चचाल कृतमंगलम् कथा
॥६॥ मार्गे नद्यामुपेतायां, श्रेष्ठी शीलवती जगौ । पादत्राणे परित्यज्य, वत्से ! सञ्चर पाथसि ॥६२॥ किञ्चिद्विचार्य साप्यन्त-स्ते दृढीकृत्य : पर्यधात् । मेने च दुर्विनीता तां, श्रेष्ठी प्राग्धृतकश्मलः ॥६३॥ पुरः फलितमालोक्य, मुद्रक्षेत्रं जगावसौ । अहो ! शस्यश्रियः क्षेत्र-*
स्वामिनः करगोचराः ॥६॥ स्नुषाऽभाणीदेवमेतनजग्धं यदिदं पुरा । श्रेष्ठी दध्यावसम्बद्ध-प्रलापिन्यप्यसाविति ॥६५॥ एतस्यां वामचारित्वा-3 *नुरूपं कृतवानिति । मुदितो द्रुतसम्पातं, श्रेष्ठी रथमचालयत् ॥६६॥ समृद्धया धनदद्रंग-सरंगं जनसंकुलम् । पुरः पुरमथोदीक्ष्य, शश्लाघ
मूर्द्धधूननात् ॥६७॥ तयापि ब्यापिबुद्धयोचे, साध्विदं यदि नोद्वसम् । श्रेष्ठिनाऽचिन्ति सोल्लंठगीर्मामपि हसत्यसौ ॥६८। अग्रेऽथ भटमालोक्य,
प्रहारभरजर्जरम् । श्रेष्ठी श्लाधितवानस्य, शौंडीय साधु साध्विति ॥६९।। विलोक्य तमयो प्राह, मधाविव पिकी वधूः । साध्वस्ति कुट्टितस्तावत्, ®पामरः श्वेव कातरः ॥७॥ प्रतिकूला वधूनं, मदुक्ते दुष्टचारिणी । प्रत्यक्षेऽपि विरुद्धार्थ-मुन्मत्तेवाभिधत्ते या ॥७१॥ भावयन्निति तत्त्याग
कर्म चाप्यनुमोदयन् । न्यग्रोधपादपाधस्तात्, कापि श्रेष्ठी स्थितः पथि ॥७२॥ वधूरपि वटच्छायां, परिहत्य, सुदूरतः । आतपे पटमावृत्य, तस्थौ स्थिरमतिप्रभा ॥७३॥ श्रेष्ठी प्राह जिनदत्तां-गजे ! छायामुपाश्रय । श्रुत्वाऽप्यश्रुतकेनेव, साऽस्थाद् गजनिमीलया ॥७४॥ अहो ! वारितबामेयं, न शिक्षार्थी कुशिष्यवत् । इत्युपेक्ष्य स्वयं तस्थौ, तच्छायाप्तसुखासिकः ॥७५॥ ततः कापि गतः श्रेष्ठी, कर्बटे तत्र गत्वरी।
कुटीस्त्रिचतुरा वीक्ष्य, ग्रामं दुस्थमुदाहरत् ॥७६॥ ततः शीलवती किंचिद्, विमृश्य मतिमद्वरा । जनतासंकुलं स्थान-मिदमित्युच्चकैर्जगौ * *॥७॥ सर्वथा विपरीतेयं, कुशिक्षिततुरंगवत् । इति यावद् विषण्णात्मा, श्रेष्ठी चेतस्यचिन्तयत् ॥७८॥ तावता मातुलस्तस्या-स्तमभ्येत्य *
COCOCOCOCCE
Page #105
--------------------------------------------------------------------------
________________
शीलवती
कथा
॥ ५ ॥
॥ ५ ॥
B
* सगौरवम् । श्रेष्ठिनं स्वगृहे नीत्वा भोजनाद्यैरुपाचरत् ॥ ७९ ॥ साग्रहं स्थाप्यमानोऽपि तेन श्रेष्ठी तु सोत्सुकः । प्रतस्थे सबधूकस्त *त्क्लृप्तवस्त्रादिसत्कृतिः ||८०|| सम्प्राप्तप्रान्तरवृक्ष- च्छायायाममुचद्रथम् । भुक्त्वा तदुपरि श्रेष्ठी, क्षणं श्रान्तश्च सुप्तवान् ||८१|| वधूरपि * पितुर्गेहं, ततोऽभ्यर्णं विजानती। शुभाचारा स्वकर्माप्ति-हृष्टा भोक्तुमुपाविशत् ॥८२॥ करीरस्तम्बमारूढ -स्तावता करटोऽरटत् । तद्भाषामुपलभ्येह, 8 * किं रे ! करकरायसे १ ।।८३|| श्रुत्वेति चिन्तयामास, श्रेष्ठी बातकिनी यसौ । दुराचारा नराभावाद्, भाषते शकुनैरपि ॥८४॥ * करम्भकालोक-जातोत्कण्ठे रटत्यलम् । विमृश्यावसरं दूरं, सती निःशंकमाख्यत ||८५ || वियुक्ता दुर्नयेनाहं, पत्युरेकेन रे द्विक ! पित्रोरपि द्वितीयेन, कृतेन न मिलामि तु ॥ ८६ ॥ जागरूकस्ततः श्रेष्ठी, साभिप्रायमिदं वचः । श्रुत्वा पप्रच्छ किं वत्से ! दुःखिन्येवेत्युदीर्यते ॥८७॥ > साऽभ्यधाद्वच्मि नो किञ्चित् श्रेष्ठी प्राह श्रुतं मया । निर्बन्धात् तेन पृष्टा सा, जगौ निःशंकमानसा ॥८८॥ ततोऽहं वच्मि यत्किञ्चित्, तत्सत्यं त्वमवेहि वै । दोषाय मे गुणा एव, जाताश्चन्दनवद्यतः ॥ ८९ ॥ छेदोद्घर्षणमातपप्रसहनं यन्निर्दयोन्मूलनं, तीक्ष्णैकक्रकचेन पाटनमहो ! यद् भोगिभिर्वेष्टनम् । कष्टं चन्दनपादपेन युगपत्प्राप्तं गुणेभ्यः फलं, केषांचिद् गुणिनां गुणो विधिवशात्क्लेशाय नाशाय च ॥ ९० ॥ बाल्ये बन्धूपरोधेन, सर्वशास्त्रशिरोमणि । अहमध्यैयि मूढात्मा, शास्त्रं पक्षिरुताह्वयम् ॥ ९१|| गिरा गारुडिकस्येव, सर्पदष्ट इव क्षणात् । उत्थाय रथतः श्रेष्ठी, द्रुतं तत्पार्श्वमीयिवान् ।।९२।। तदाहं हंत निर्भाग्या, निशीथे तब जाग्रतः । श्रुत्वा गोमायुकान्ताया, ध्वनितं द्रुतमुत्थिता ॥ ९३ ॥ घटमादाय मूर्ध्नाऽगां, नदीं तीर्त्वा च तेन ताम् । अदां मृतकमाकृष्य, शिवायै जलमध्यतः ||९४ ॥ तत्कटीतटसंटंकीन्यादायाभरणान्यहम् । अनर्घ्याणि घटे क्षिप्त्वा, क्षिप्रं स्वगृहमागमम् ।। ९५ ।। निवातानि महीपीठे, सन्ति तानि तथैव च । अनेन दुर्नयेनाह★ मियतीं भुवमासदम् ॥९६॥ काकस्तु वक्त्यसौ स्वर्ण-दशलक्षमितं निधिम् । करीराधः स्थितं लात्वा, करम्बं देहि मेऽधुना ॥ ९७ ॥ तदहं वच्मि रे काक !, दुर्विपाकमिदं वचः । मा पुनः पुनराचक्ष्व, क्षते क्षारमिवात्र मे ||९८|| ततः ससम्भ्रमं शीर्षं, कम्पयन् स्थविरो जगौ । १ करम्बो । २ शियाळ
*
Page #106
--------------------------------------------------------------------------
________________
॥
कथा
* किं वत्से ! सत्यमप्येतत् साऽवदत् संशयोऽत्र कः ? ॥९९॥ श्रेष्ठी तु चिन्तयामास, पश्यामि क्षणमात्रतः । करस्थे कंकणे यद्वा, * *क्रियते दर्पणेन किम् ? ॥१००॥ ततः परिकर बद्ध्वा, वृद्धस्तरुणवत्तदा । अयः कुद्दालमादत्त, करे कमललीलया ॥१।। काकाय स्वजनायेव, *
* दापयित्वा करम्बकम् । स्वयं खनितुमारेभे, करीरस्तम्बमादरात् ॥२॥ प्रादुरासन् स्वर्णकुम्भाः, शीलवत्या गुणा इव । तस्या दोषा इव 8 शीलवती
Rक्षिप्ता भूम्यन्तस्तेन रेणवः ॥३॥ अहो ! मूर्त्तिमती लक्ष्मीरेवासौ मद्गृहे वधूः । काचभ्रान्त्या मरकत-मिवावगणिता मया ॥४॥ ध्यायनिति
रथे स्वर्ण-कलशान् सत्वरं न्यधात् । क्षमयामासिवांस्तां च, स्वापराधप्रकाशनात् ॥५॥ अभिनन्दतु वधूमेष, सद्मस्थद्रव्यसोत्सुकः । स्यन्दनं वालयामास, जितकासीव युद्धतः ॥६॥ वधूराख्यदिनोऽभ्यर्णा, मेव मेऽस्ति पितुर्गृहम् । तत्तात पित्रोः संगन्तु,-मुचितोऽवसरो वासी ॥७॥ व्यावर्तस्वाग्रहादस्मात्, कुलमुज्वलयाधुना । रथमारोह मे वत्से ! द्राग् पूरय मनोरथान् ॥८॥ सापि श्वशुरदाक्षिण्या,-इक्षचित्ता तथाकरोत् । श्रेष्ठी तु खेटयामास, रथं प्रमुदिताशयः ॥९॥ तत् पूर्वभणितस्सर्व, समन्वानः सकारणं पर्वतोपत्यकावास,- ग्रामपार्श्व समागतः ॥१०॥ जगाद मधुरं वत्से ! न ते निर्हेतुकं वचः उद्वसस्तदयं ग्रामः, कथमूचे जनाकुलः ? ॥११॥ साऽऽख्यत ख्यातमेवेदं, तात ! स्थानेन किं ? जनः । यत्रास्ति स्वजनः कोऽपि, तच्छ्न्य मपि सुंदरम् ॥१२॥ भवंतमागतं श्रुत्वा, यदत्र मम मातुलः । यच्चकार तथा तेना-स्माकं तेन जनाकुलः ॥१३॥ ततो हेतुशताश्लिष्टं, चाणक्यस्येव जल्पितम् ॥ वध्वा व्यवसितं सर्व, साभिप्रायमसौ विदन् ॥१४॥ क्रमेण संगतो मार्ग-जुषो वटतरोस्तले ॥ वधू पप्रच्छ किं वत्से !, छायाऽस्य मुमुचे तदा ? ॥१५॥ युग्मम् ॥ साऽऽह श्वशुर ! किं ॐ नेदं, श्रुतपूर्वमपि कचित् ? ॥ वायसचेवटारूढो, वनिताशिरसि प्रवेत् ॥१६॥ षण्मासाभ्यन्तरे पत्यु-स्तदापायो भवेन्महान् ॥ वृक्षमूले
च सर्पादि-भवाया दोषराशयः ॥१७॥ युग्मम् ॥ तदस्तापायमाचीणं, वरं स्वाधीनकर्मणि ॥ परिहृत्य वटच्छाया-मतोऽस्थामहमातपे ॥१८॥ साधु साधु कुलाधारे !, सर्वभावविचक्षणे ! ॥ वृद्धत्वेन वयं वीत-मतयो बोधितास्त्वया ॥१९॥ श्लाघमानो वधूमित्थं, त्रपमाणः स्वकर्मणा ॐ
OCOCOCOCOCOCOCCA8626)
CHOCOCOCCOCOCOCOCK
केरडो ।
Page #107
--------------------------------------------------------------------------
________________
शालवता
कथा ॥ ७ ॥
8॥ पुनः पप्रच्छ किं वीरः, सुकुट्टित इतीरितः ? ॥२०॥ अभ्यधत्त वधूस्तात !, तत्प्रहारा न सम्मुखाः ॥ प्रहारैः पृष्ठगैरेव, प्रणश्यन् 8 *कुट्टितो ह्यसौ ॥२१॥ श्रुत्वा चमत्कृतः श्रेष्ठी, तन्मत्या पुनरब्रवीत् ॥ पत्तनं श्लाध्यमेवैतत्, कथमुद्धसमभ्यधाः? ॥२२।। सावदत् सुवसेनापि, * *पत्तनेन किमत्र नः । यत्र स्वस्वजनो नास्ति, यो दृष्ट्वाऽऽलापयत्यपि ॥२३॥ यतः-स्वभावस्नेहसांद्रेण, विनैकेन प्रियात्मना। जनाकुलमपि * क्षोणी-पीठमाभात्यरण्यवत् ॥२४॥ सत्यमचे महाभागे !, मुगक्षेत्रमिदं कथम् ॥ परिपाकदशापन-मपि जग्धमुदाहरः ? ॥२५॥ व्याजहार ततो हारि-हारहूरानुकारगीः ॥ मुग्धा विदग्धगम्याथै, पश्य तातात्र संमुखम् ॥२६॥ भ्रामं भ्रामं कच्छभूमौ, कर्षकोऽसावितस्ततः ॥* रक्षानपेक्षया शम्बाः, स्वैरमश्राति यद् द्रुतम् ॥२७॥ तद् ध्रुवं द्रव्यमादत्त, वृद्धयासी व्यवहारिणः ॥ तेनात्र निरपेक्षात्मा, पूर्व जग्धमतोऽब्रवम् ० ॥२८॥ तमाकार्य ततः श्रेष्ठी, स्वयं पप्रच्छ विस्मितः ।। वृड्याऽदायि मया पूर्व, जग्धमित्याह सोऽपि तम् ॥२९।। अखिलं पुनरुत्पन्नमिदं साधुर्ग्रहीष्यति ॥ प्रयासफलमेवेदं, ममेत्युक्त्वा जगाम सः ॥३०॥ भूयोऽप्राक्षीनदीं दृष्ट्वा, श्रेष्ठी वत्से ! जलांतरे ।। संचरन्त्या त्वया ॐनोपा-नही मुक्तौ तदत्र किम् ? ॥३॥ तत्र कंटककीटादे-र्भयं दृष्टेरगोचरे । को नामाल्पकृते काय-मपाये तात ! पातयेत् ? ।३२॥ॐ
इत्यादि पुत्रजायोक्त-युक्तिप्रीणितमानसः ॥ क्रमात् प्राप गृहं श्रेष्ठी, प्रेक्ष्यमाणः पुरीजनैः ॥३३॥ दर्शितानि ततो वध्वा, गृहीत्वाऽऽभरणानि च॥ तुष्टस्तदखिलं वृत्तं, जगाद सुतजाययोः ॥३४॥ सर्वस्वस्वामिनी सैव, श्रेष्ठिना स्थापिता ततः ॥ तत्कृत्यैश्च गृहं प्राप, नित्यं नवनवाश्रयम् ॥३५॥ चलत्वादायुषः श्रेष्ठी, कालधर्म गतः क्रमात् ॥ छायेव पादपं सद्यः, श्रेष्ठिन्यपि तमन्वगात् ॥३६।। कुटुंबनायकत्वेन, स्थापितः स्वजनैस्ततः ॥ गृहस्थधर्ममजित-सेनश्चिरमपालयत् ॥३७।। इतश्च मीलितैकोनमंत्रिपंचशतोऽन्यदा। विशिष्टधिषणं कंचि-चिकीर्षुमैत्रिणं परम् ॐ ॐ॥३८॥ अरिमर्दनभूपालः, प्रत्येकं नागरान् जगौ ॥ यो मां निहन्ति पादेन, को दंडस्तस्य युज्यत्ते ? ॥३९॥ युग्मम् ॥सर्वेऽप्यूचुः शिरच्छेद, ॐ ॐसर्वदंडं च सोऽर्हति ॥ तच्छुत्वाऽजितसेनोऽपि, शीलवत्यै न्यवेदयत् ॥४०॥ चतुर्विधमहाबुद्धि-निधानं साप्यदोऽवदत् । सर्वांगभरणब्रातं, ॐदत्त्वा संतोष्यतेऽसकौ ॥४१॥ कथमित्यनुयुक्ताऽऽह, विदग्धा कः प्रियां विना । तमाहंतुमपीहेत ?, तद् राज्ञे सोऽप्यवोचत ॥४२॥ संतुष्टो ॐ
Page #108
--------------------------------------------------------------------------
________________
शीलवती कथा ॥ ८ ॥
11 6 11
* भूपतिस्तं च, मुख्यं सकलमंत्रिषु । मंत्रिणं स्थापयामास, धर्मकर्मैकसूत्रिणम् ||४३|| पर्यंतदेशभूपालं, सिंहनामानमन्यदा । सद्योऽभ्यषेणयद् * * राजा, गृहीत्वा षड्विधं बलम् ॥ ४४ ॥ ततश्चाजितसेनोऽपि, चिंताचांतमना मनाग् । शीलवत्या महासत्या, पृष्टः स्पष्टमभाषत ॥ ४५॥ यद्यपि त्वं सुशीलाऽसि, तथाप्येकाकिनीं गृहे । विहाय सह भूपेन, यियासोर्मे न निर्वृत्तिः || ४६ || साप्याह राजकार्याणि, कर्तव्यानि यथा तथा । शीलं तु मम शक्रोऽपि नैव खंडयितुं क्षमः || ४७॥ प्रत्ययार्थं तथा चेयं, पुष्पमालां गलेऽस्तु ते । सुशीलां विद्धि मामेनामम्लानां यावदीक्षसे ॥४८॥ इत्युक्त्वा स्वगुणश्रेणि-मिव तत्कंठकंदले । पुष्पमालां निचिक्षेप, हृष्टः सोऽपि ततोऽचलत् ॥४९॥ 8 गजमदजलवर्षासिक्तभूरश्वपादो -द्धतबहलरजोभिः पूरिताकाशतुल्यः ।। धवल - रथपताकोयद्बलाकोऽथ तूर्य- ध्वनिगुरुतरगर्जिस्तभिदे (?) राट् * चचाल ||५०।। गतः कांचिदरण्यानीं, नृपः कुसुमवर्जिताम् । ददर्शाजितसेनस्य, कंठे मालां विकस्वराम् ||५१|| कुतोऽसाविति भूपेन, $ पृष्टो मंत्री स्फुटं जगौ । नित्यमस्तीयमम्लाना, प्रियाशीलप्रभावतः || ५२ ॥ उक्त्वेति स्वाश्रयं प्राप्ते, सचिवे कौतुकी नृपः । पुरः स्वनर्मपात्राणां, तदुवाच विवेकधीः ॥५३|| ततः कामांकुरः प्राह, कुतः शीलं मृगीदृशाम् । ललितांगोsवदद्देव !, सत्यं कामांकुरोदितम् ॥५४॥ रतिकेलिरभाषिष्ट, संशयः कोऽत्र देव ! ते ? । अशोकः प्राह संदेहं हन्तुं प्रहिणु मामिह ।। ५५ ।। ततः शीलवतीशील - भ्रंशनाय कुतूहली । दत्त्वा बहु धनं प्रैषी-दशोकं स्वनरं नृपः || ५६ || विधृतानेकनेपथ्यः, प्राप्तोऽसौ नंदने पुरे । शीलवत्या गृहासनं स्थानमादाय तस्थिवान् ।।५७।। एषोऽपि पंचमोद्गारमुद्गिरन् भंगुरांगकः । संचचार पुरस्तस्या - वक्त्रवीक्षणदक्षिणः ||५८ || बहुप्रकारान् कुर्वाणं, विकारान् वीक्ष्य * तां सतीम् । दध्यौ शीलवतीमसौ, शीलध्वंसं चिकीर्षति ॥ ५९ ॥ नूनमिच्छति मूढोऽसौ क्रष्टुं केशरिकेसरान् । विविक्षति हतस्वान्तः, & * सुहुतं वा हुताशनम् ॥ ६०॥ पश्यामि कौतुकं तावत्, किमसौ चेष्टते कुधी: ? । ध्यात्वेत्यपांगकोणेन, प्रवृत्ता तं विलोकितुम् ॥ ६१ ॥ * * अशोकोऽपि विशंकात्मा, सिद्धमर्थं विशंक्य तम् । दूतीं प्रस्थापयामास, सापि तामित्थमाख्यत || ६२|| भद्रे ! तब गतो भर्ता, समं * राज्ञास्पदांतरे । बनपुष्पमिवैतत्ते, तारुण्यं याति निष्फलम् ।। ६३ ।। भाग्यैरिव तबाकृष्टः सुभगे ! तत् पुमानयम् । राजमान्योऽनुरागी च,
Page #109
--------------------------------------------------------------------------
________________
*संगं कामयते तव ॥६४॥ साप्याह फलमादातुमुचितं यौवनश्रियः । कुलस्त्रीणां न युज्यते, किंत्वन्यनरसंगमः ॥६५॥ किंचैतदप्याचर्येत, 8
लभ्यते चेन्मनीषितम्। फलाभक्ष्यमपि स्नेह-लोभेन स्यात् फलेग्रहिः ॥६६॥ तयोचे तत् कियन्मात्रं, याचसे ? साप्यवोचत । ददातु सांप्रतं 8
मे-ऽर्धलक्षं प्रगुणताकृते ॥६७॥ एत्वर्धलक्षमादाय, पंचमेऽह्नि पुनः स्वयम् । पूरयामि यथापूर्णा-मस्य कांचित्सुखासिकाम् ॥६८॥ न्यवेदयदशोकाय, शीलवती मुदिता दूतिकापि तत् । तहत्तमर्धलक्षं च, शीलवत्यै समार्पयत् ॥६९॥ ततोऽपवरकस्यांतः, सुबुद्धिः शीलवत्यपि । प्रच्छन्नं स्वनरैर्गा,*
ॐखानयामास मांसलाम् ॥७०॥ सोत्तरच्छदमन्यूतं, पर्यकं तदुपर्यधात् । पंचमेऽह्नि ततः सोऽध, लक्षमादाय सोन्मदः ॥७१॥ तांबूलहस्तः
सौभाग्या-न्मन्वानः तृणवज्जगत् । समेत्योपाविशंस्तत्र, गर्तान्तः सहसाऽपतत् ॥७२॥ युग्मम् ॥ रज्जुबद्धशरावण, ददती भोजनोदके । नरकोन्या जीवमिव तं तत्रास्थापयत् सती ॥७३॥ मासमात्रे व्यतिक्रांते, राजाऽऽख्यन्नर्ममंत्रिणः । सिद्धार्थः किमसिद्धार्थो, नाशोकस्तावदागतः ? ॥७॥ भूपेन पुनरादिष्टो, वितीर्य द्रविणं ततः । रतिकेलिचिकीस्तस्यां, रतिकेलिरथागमत् ॥७५॥ तयैकलक्षमादाय, सोऽपि तत्रैव पातितः । बुद्धेर्हि सुप्रयुक्तायाः, किमसाध्यमपि कचित् ॥७६॥ एवं लक्षमुपादाय, प्रत्येकमुभयोरपि । कामांकुरललितांगा-वपि साऽपातयत् : क्रमात् ॥७७॥ चातुर्गतिकसंसार-दुःखानीव महासती । पाताले पातयामास, चतुष्पुरुषदंभतः ॥७८।। अथ शत्रु विनिर्जित्य, राजा ॐ ॐसिंहरथाभिधम् । प्रविवेश पुरं पौरः, कृतमंगलमालिकम् ॥७९॥ तेऽथ शीलवतीं प्रोचु-र्दीनास्याः पीडिताः क्षुधा। अनात्मज्ञा नरा यत्स्यु-ॐ *रस्मद्वदुःखभाजनम् ।।८०॥ न दृष्टं तव माहात्म्यं, अस्मानादेशकारिणः । निष्काशयैकदाऽमुष्मा-नरकादिव कूपतः ॥८॥ तयोचे चेयथादिष्टं, *
वचनं मे करिष्यथ । तदा मोक्ष्यामि तैरूचे, यत्कर्तव्यमथादिश ॥८२॥ एवं भवत्विति यदा, ब्रवीम्यहमशंकितम् । भवद्भिरपि वक्तव्या,* *भवत्वेवं तदेति वाक् ॥८३॥ शिक्षयित्वेति तान्नाथ-मूचेऽथ मतिमत्तमा । निमंत्र्यैकदा भूपं, स्वगेहे सपरिच्छदम् ॥८४॥ तथैव विहिते * तेन, समेतस्तत्र भूपतिः । मुक्तावचूलोल्लोचादि-विस्तारयोतितांबरे ॥८५॥ तया भोजनसामग्री, प्रच्छन्ना विदधेऽखिला । उपविष्टश्च भूपालो, * भोक्तुं सारपरिच्छदः ॥८६॥ दध्यौ च दृश्यते तावन्न, कश्चिद् भोजनोद्यमः । निमंत्रिता वयं चैते, तत् किमेतदिहाद्भुतम् १ ॥८॥
6900CCOCOCCC
Page #110
--------------------------------------------------------------------------
________________
कथा ।
*ततः शीलवती गर्त-द्वारमागत्य सादरम्। कुसुमादिभिरभ्यर्च्य, प्रोच्चैकरनबीदिदम् ।।८८॥ भो भोः ! रसवती सर्वा, यक्षाः ! संपद्यतां * Bद्रुतम् । अस्त्वेवमिति तैरुक्ते, प्रादुश्चक्रे तयाऽथ सा ॥८९॥ भोजनं विदधे राजा, कौतुकाक्षिप्तमानसः । अपराऽपि हि सामग्री, प्राप्ता R
तदभिलाषतः ॥९०॥ तांबूलवस्त्रालंकारै-श्चतुर्लक्षव्ययात् तदा । एवमस्त्विति तद्वाक्या-ऽनंतरं सत्कृतो नृपः ॥९॥ सिद्धिः काचिदपूर्वेयं, शीलवतीयद् गर्तोद्गतवाक्यतः । सर्व जातमिति ध्यात्वा-ऽपृच्छत् शीलवती नृपः ॥९२॥ भद्रे ! किमिदमाश्चर्य ?, तयोचे देव ! मद्गृहे । असिध्यन्
20 यक्षाश्चत्वार-स्तेभ्यः सम्पद्यतेऽखिलम् ।।९३॥ ततः शीलवती राजा, सत्कृत्य वसनादिभिः । कृत्वा तां भगिनीं यक्षान्, ययाचे बहुमानतः ॥ १० ॥ ॥९॥ जीवितव्यमपि स्वामि-स्त्वदीयमिदमावयोः । यक्षाणां का कथा ? तस्मात्, दौकिष्यन्ते प्रभोः पुरः ॥९५।। प्रतिज्ञायेति सा कूपा
निष्काश्यैतानसिस्नपत् । परितः कुसुमालीढा-नलिप्त हरिचंदनैः ॥९६॥ ततो रत्नकरंडेषु, निक्षिप्य चतुरोऽपि तान् । रथेष्वारोपयामास, ॐ धूपोत्क्षेपपुरस्सरम् ॥९७॥ दिगन्तव्यापिभिस्तूर्यनिर्घोषैरथ मंत्रिराट् । प्रतस्थे तानुपादाय, कारयन् प्रेक्षणीयकाम् ॥९८॥ नृपः संमुखमागत्य,* बहुमानपुरस्सरम् । करस्थमिव मन्वानो, जगत्तान् स्वगृहेऽनयत् ॥९९।। तदा रसवतीपाकात्, सूपकारांन् न्यवारयत् । भूपो यदद्य दास्यंति, * यक्षा नो दिव्यभोजनम् ॥२००॥ भोजनावसरेऽभ्यर्च्य, राजा यक्षकरंडकान् । जगाद जायतां भोज्यमेवमस्त्विति तेऽब्रुवन् ॥१॥ यावदूर्ध्वमुखं 8 प्रेक्ष-माणानां सर्वदेहिनाम् । पुरो न किंचन प्राद-भूतं भूतोदितादिव ॥२॥ विलक्षात्मा ततो राजा, समुद्घाट्य करंडकान् । ग्लानेंद्रियान् ? विदीर्णास्यान्, ददर्श चतुरो नरान् ॥३॥ प्रेतानिव करालास्यान्, निरीक्ष्य सहसा नृपः । नामी यक्षाः किंतु यातु-धाना उक्त्वेत्यपासरत् ॥४॥ तैरप्यूचे रयादेव, न यक्षा न च राक्षसाः । कामांकुरादयः किंतु, त्वन्नमसचिवा वयं ॥५॥ सम्यग् निरीक्षिता भूपे-नोपलक्ष्य बभाषिरे। भद्राः ! केयमवस्था वः, काकानामिव रोगिणाम् ? ॥६॥ यथावृत्तः स्ववृत्तांतः, तैरप्यूचे क्रमादथ । राजा शीलवतीशीलं, शश्लाघे धूनयन्: शिरः ॥७॥ आकार्याऽऽख्यदहो ! बुद्धि-कौशलं ते पतिव्रते ! । शीलपालनयत्नेना-मुष्याः श्लाघा न कस्यचित् ॥८॥ अम्लानया तदा पुष्पमालयैव मया स्फुटम् । ज्ञातं ते शीलमाहात्म्य-मज्ञानाद्यदिदं कृतम् ॥९॥ तत् क्षतव्यं न कोपोऽत्र, कार्यों बंधुसमे मयि । सापि १ राक्षस ।
COCOCCOCOCC
CONCCCE
Page #111
--------------------------------------------------------------------------
________________
शीलवती :
कथा
॥ ११ ॥
CXCXCXCXCXCXCXCX
तं बोधयामास, जिनधर्मोपदेशतः ॥१०॥ परदारानिवृत्तिं च, कारिता नर्ममंत्रिणः । सत्कृत्य प्रेषिता राज्ञा, सती स्वगृहमासदत् ॥११॥ विशिष्याजितसेनोऽपि, राजकार्यधुरंधरः । शीलवत्या समं धर्म-सारं कालमवायत् ॥१२॥ तत्रागतश्चतुर्ज्ञानी, दमघोषाभिधो मुनिः। ययावजितसेनोऽपि, तं तुं वल्लभायुतः ॥१३॥ देशनांते मुनिः शील-वती भाषितवान् गुरुः । भद्रे ! पूर्वभवाभ्यासाद्, भाति ते. शीलमुज्ज्वलम् ॥१४॥ कथमजितसेनेन, पृष्टः प्राञ्जलिना गुरुः । ऊचे कुशपुरे स्थाने, श्रावकः सुलसाभिधः ॥१५॥ तद्भार्या सुयशा०॥ ११ ॥ गेहे, तयोर्दुर्गतनामकः । प्रकृत्या भद्रको भृत्यस्तद्भार्या दुर्गिला. पुनः ॥१६॥ साधं सुयशसान्येयुः, यतिनीवसतिं ययौ । दुर्गिला स्वामिनी वीक्ष्य, पुस्तकार्चनसादराम् ॥१७॥ आर्ये ! किमय पर्वेति, सा पप्रच्छ प्रवर्तिनीम् । तयोचेऽद्य श्रुततिथि-विख्याता श्वेतपञ्चमी ॥१८॥ य इह श्वेतपंचम्या-मुपवासपरायणः । पुस्तकाभ्यर्चनपूर्व, कुर्यात् ज्ञानप्रभावनाम् ।।१९।। स प्रेत्य सुखसौभाग्यभाग्यबुद्ध्यादि वैभवम् । ॐ प्राप्य क्रमेण निर्वाणं, लभते शुद्धशीलयुक् ॥२०॥ युग्मम् ॥ श्रुत्वेति दुर्गिला प्राह, धन्यासौ स्वामिनी मम । निंद्या तु मादृशी यत्र,* स्वहितं कर्तुमक्षमा ॥२शा प्रवर्तिन्याह चेद्दान-तपसी ते न गोचरे । तत् स्वाधीनं भावसारं, शीलं त्वमपि पालय ॥२२॥ विधेहि परपुंत्यागं, यावज्जीवं विवेकिनि ! । तथाष्टमीचतुर्दश्योः , स्वभर्तुरपि वर्जनम् ।।२३।। गृहीत्वाभिग्रहं हृष्टा, सापि पत्युरभाषत । कर्मलाघवतः* सोऽपि, तमाद्रियत भावतः ॥२४॥ क्रमेण प्रापतुस्तौ च, सम्यक्त्वं भावशुद्धितः । दुर्गिलापि क्रमाज्ज्ञान-पञ्चम्या विदधे तपः ॥२५॥ कालधर्म गतौ जाती, सौधर्मे त्रिदशावुभौ । भवानजितसेनोऽपि, दुर्गजीवस्ततश्च्युतः ॥२६॥ जातश्च दुर्गिलाजीवः, सैषा शीलवती ॐ सती । ज्ञानाराधनपुण्येन, विशिष्टबुद्धिवैभवाः ॥२७॥ जातिस्मृत्या ततः सर्व, स्वयमेव विबुध्य ते । परं वैराग्यमापन्नौ, जगृहाते व्रतं द्रुतम् ॥२८॥ प्रपाल्य चारित्रधुरं चिराय, तौ प्रापतुः पंचमदेवलोकम् । ततश्च्युतौ केवलमाप्य सिद्धिं, ब्रजिष्यतो निर्मलशीलयोगात् ॥२९॥ यत:-कारण बंभचेरं, धरंति भब्वा उ जेण सुद्धमणा । कप्पंमि बंभलोए, ताणं नियमेण उववाओ ॥३०॥
॥ इतिशीले शीलवतीकथानकम्॥
Page #112
--------------------------------------------------------------------------
Page #113
--------------------------------------------------------------------------
________________
कथा
॥ अहम्॥
॥ श्री प्रेम-भुवनभानु-पम-सदगुरुभ्यो नमः ॥ रोहिणीअशोकचन्द्र
(॥श्री रोहिणी - अशोकचन्द्रकथा.॥
(श्री कनककुशलविरचिता.) ___ श्रीमान् पार्श्वजिनः सर्वा, - भीष्टसिद्धि विधायकः । भव्यानां भूतये भूया, - त्तमालश्यामलद्युतिः ॥१॥ कवीनां जननी नित्यं, र पुस्तकन्यस्तहस्तका। मरालवाहना देवी, शारदा वरदास्तु मे ॥२॥ नत्वा विद्यागुरुं प्राणि, - प्रतिबोधैक हेतवे । तपसि श्लाघिते सद्भिः, प्रोच्यते रोहिणीकथा ॥३॥ शक्यते तत्तपः कर्तुं , केनचिद्वीरचेतसा । बंभज्यते यदस्थीनि, मदमत्तोरुदंतिनः ॥४॥ यस्माद्भवंति विविधा, 3 लब्धयश्चारुसिद्धयः । क्षयश्चाशेषपापानां, कः स्तवीति न तत्तपः ॥५॥ रूपं सौभाग्यसंयुक्तं, शरीरं ब्याधिवर्जितं । सर्वत्र विस्तृता कीर्ति
- स्त्रिजगज्जनमान्यता ॥६॥ ललना कमनीया च, सुताः सविनया धनं । इहेति निश्शेषजनै-र्गीयते तपसः फलं ॥७॥ युग्मं ॥ यतः ET- यद् दूरं यद् दुराराध्यं, यच्च दूरे व्यवस्थितं । तत्सर्व तपसा साध्यं, तपो हि दुरतिक्रमं ॥८॥ प्रवर्त्तते यस्तपसि, शोकस्तस्य कदापि
न । रोहिण्या इव विश्वेऽस्मिं-स्तत्कथाथ प्रतन्यते ॥९॥ जंबूद्वीपस्य भरत-क्षेत्रे शस्यधिबंधुरे । अंगदेशोऽस्ति विख्यातो, देशानामादिमः क्षितौ ॥१०॥ ईतिभीतिविनिर्मुक्ता, सन्नीतिविहितोदया । तत्रासीद्विगताकंपा, चंपाख्या प्रवरा पुरी ॥११॥ श्रीवासुपूज्यतीर्थेश-तनयस्तत्र नीतिवित् । माघवाख्यऽभवद्राजा, प्रजापालनतत्परः ॥१५॥ सदा सदाचारपरा, जनमान्या पतिव्रता । तस्याभवत् प्रिया नाम्ना,
Page #114
--------------------------------------------------------------------------
________________
॥ २ ॥
ET लक्ष्मीर्लक्ष्मीरिवांगिनी ॥१३॥ तयोः सुतानामष्टाना-मुपर्येकाभवत्सुता । नाम्ना हि रोहिणी ख्याता, पित्रोरत्यंतबल्लभा ॥१४॥ चतुःषष्टिकलापात्रं, 3
। रतिरूपा प्रियंवदा । नयमार्गरता चारु-लावण्यरसनिम्नगा ॥१५॥ सारंगशावनयना, नयनानंददायिनी । स्त्रीजनेषु शिरोरत्नं, विज्ञानधनसेवधिः रोहिणी- ॥१६॥ स्त्रीजातित्वेन विहित-पक्षपाता गिरा किमु । चंचत्कांचनगौरांगी, तनुमध्या पिकस्वरा ॥१७॥ सर्वस्यापि कुटुंबस्य, मान्यालादकरी अशोकचन्द्र ह च सा । स्तोकं हि वस्तु मिष्टं स्यादिति लोकोऽपि भाषते ॥१८॥ चतुर्भि; कलापकं ॥ शोभनं यौवनं प्राप्तां, तां सुतां वीक्ष्य भूमिपः। ६
कथा मघवाख्यवकारौचै-स्तत्स्वयंवरमंडपं ॥१९॥ प्रेषयित्वा ततो दूता-नाहूतास्तेन भूरिशः । राजानो राजपुत्राश्र, रूपनिर्जितमन्मथाः ॥२०॥ ॥ २ ॥ अंगवंगकलिंगांध्रजालंधरमरुस्थलाः । लाटभोटमहाभोट, मेदपाटविराटकाः ॥२१॥ गौडचौडमहाराष्ट्र, सौराष्ट्रकुरुगुर्जराः । आभीरकीरकाश्मीर,
ET गोलपंचालमालवाः ॥२२॥ हूणचीणमहाचीण, कच्छकर्णाटकुंकणाः । सपादलक्षनेपाल-कन्यकुब्जककुंतलाः ॥२३॥ मगधानिषधासिंधु, SE विदर्भद्रविडोंद्रकाः । इत्याद्यनेकदेशेभ्यस्तत्राजग्मुर्नृपोत्तमाः ॥२४॥ ते सर्वे सुंदराकाराः, श्रृंगाररसभाजनं । मंचानुच्चानलंचक्रु-र्विमानानीव
नाकिनः ॥२५॥ शुभेऽह्नि श्वेतवसना, स्नाता कृतविलेपना । महाघभूषणधरा. कज्जलांकितलोचना ॥२६॥ समग्रयूनां चित्तानि, सहसा पश्यतोहरा । अतिप्राज्ञसखीवर्गा-नुगता विकसन्मुखी ॥२७॥ नृवाह्यवाहनारूढा, सुरीव धरणीगता । समागाद्रोहिणी कन्या तं स्वयंवरमंपपं ॥२८॥ त्रिभिर्विशेषकं ॥ भूपानां नामगोत्रेषु; विज्ञा विज्ञातमानसा । पुरोभूय जगादोचैर्वेत्रिणी रोहिणीं प्रति ॥२९॥ सिद्धप्रशस्यशस्यानां, मालवानामसौ प्रभुः। विवेकनय नैपुण्यपूर्णाऽयं गुर्जराधिपः॥३०॥ कदल्यादिफलास्वादविज्ञः कुंकणराडयं । शत्रुजयाद्रिविभ्राजि-सौराष्ट्रभूपतिस्त्वयं ॥३१।। अयं हि चित्रकूटाद्रि-विलसन्मेदपाटराट् । संद्रत्नकंबलोल्लासिनेपालानामसौ पतिः ॥३२॥ प्रौढकोटिशिलाशालिमगधानामसौ विभुः
। अयमबुंदतीर्थोद्य-न्मरुस्थलमहीपतिः ॥३३॥ असौ तु शारदापादन्यासकाश्मीरदेशराट् । अयं हि मत्तमातंगकलिंगविषयाधिपः ॥३४॥ असौ As चारुगुणश्रेणी/तशोकनृपत्मजः । नाम्ना ह्यशोकचंडाख्यो, भूपतिर्भूरिभूतिभृत् ॥३५॥ सपादलक्षदेशेशः, श्रीमगपुरस्थितिः । युवा न्यायरतो ES धीमान्, विख्यातो भूतलेऽखिले ॥३६॥ युग्मं ॥ इत्याद्यखिलभूपेषु, यस्ते चेतसि रोचते। वरस्तमेव भो भद्रे ! वृणु वीक्ष्य विशेषतः ॥३७॥
Page #115
--------------------------------------------------------------------------
________________
॥ ३ ॥
3 इति तद्वचनं श्रुत्वा, रोहिण्युत्फुल्ललोचना । प्रत्येकं भूपतीनुचै-र्वीक्षते स्म दृशा स्वयं ॥३८॥ अन्यानशेषभूपालान्, मुक्त्वा सा वरमालिकां।
E अशोकचंद्रभूपस्य, कंठे चिक्षेप दक्षहृत् ॥३९॥ कन्यापित्रा ततो भक्त्या, सत्कृता वसनादिभिः । विसृष्टाश्च नृपाः सर्वे, जग्मुः स्वान् विषयान् र रोहिणी- प्रति ॥४०॥ मघवाख्यो महीभर्ता, शुभलग्नेऽथ सोत्सवं । अशोकचंद्ररोहिण्यो-विवाहं विधिना व्यधात् ॥४१॥ आश्वीयं हास्तिकं चारु- अशोकचन्द्र हा भूषणानि मणीनपि । जामातुः श्वशुरः प्रादात्करमोचनपर्वणि ॥४५।। अथाशोकनृपस्तत्र, परिणीय नृपांगजां । तस्थिवान् कतिचिद् घम्रान्,
कथा समोदं श्वशुराग्रहात् ॥४३॥ अन्येयुर्जननी पुत्री विनयावनतामवक् । प्रोच्यमानां मया भद्रे ! हितशिक्षां शुभां श्रृणु ॥४४॥ पत्यौ प्रीतिमती ॥ ३ ॥ रक्ता, भक्तौ देवेषु साधुषु । विरक्ता दर्शनेऽन्येषां, नृणां भूयाश्च रागतः ॥४९॥ पत्यादिभिः शिक्षिता त्वं, मा काषीं: कर्हिचित्क्रुधं ॥
ER दुःखे सत्यपि दीनत्वं, विषादं च विशेषतः ॥४६॥ गुणेष्वेवादरः कार्यः, कलानां शिक्षणे तथा । अर्हत्प्रणीतधर्मे च, विद्यायां विनये 5 नये ॥४७॥ क्षमावती सुतवती, भूयाः सतीमतल्लिका । शास्त्रोदितं वधूकृत्यं, कुर्याः सकलमादरात् ॥४८॥ तथाहि
शय्योत्पाटनगेहमार्जनपयःपावित्र्यचुल्लीक्रिया स्थालीक्षालनधान्यपेषणभिदो गोदोहतन्मंथने ॥ पाकस्तत्परिवेषणं समुचितं पात्रादिशौचक्रिया, PM श्वश्रूभर्तृननांदृदेवृविनयाः कृत्यानि वध्वा इति ॥४९॥ जनन्याभिहितां शिक्षा, प्रतिपेदे तथेति सा। हितैषिणा हि गुरुणा, शिष्यो विनयवानिव
॥५०॥ अथ श्वशुरमापृच्छ्य, समादाय प्रियां निजां । अशोकचंडो नृपतिः, स्वपुरं सैन्ययुग्ययौ ॥५१॥ सहस्रनेत्रः शच्येव, रत्येव रतिवल्लभः । सार्धं दयितया भूपो, विललास यथासुखं ॥५२॥ क्रमाच्चतुष्कं पुत्रीणामष्टौ च प्रवराः सुताः । संजज्ञिरे हि रोहिण्याः, सुरूपाः शुभलक्षणाः
॥५३॥ सप्तभूमिकसत्सौध-गवाक्षस्थेन भूभृता । लोकपालाभिधः पुत्रो-ऽन्यदोत्संगे निवेशितः ॥५४॥ तस्मिन्नवसरे काचि-दत्यासन्नगृहस्थिता as। मृतस्वपुत्रदुःखेन, रुरोद भृशमंगना ॥५५॥ महीभर्तुः समीपस्था, राज्ञी श्रीरोहिणी तदा। तां स्त्रियं रुदतीं वीक्ष्य, प्रोचे प्राणप्रियं निजं
॥५६॥ कं हि रागं करोत्येषा. षट्सु रागेषु धीमती । चित्रकृन्नाटकं किं वा, विचित्राभिनयान्वितं ॥५७।। स्मित्वा मनाग्महीपालः, &s स्वप्रियामवदच्छुभे । इदं हि रोदनं लोके, को न जानाति देहभृत् ॥५८॥ रोदनं हसनं कामक्रीडा भक्षणमीक्षणं । गमनं शयनं निद्रा as
NJANUA
Page #116
--------------------------------------------------------------------------
________________
ह स्वयं सिद्धान्यमूनि हि ॥५९॥ अपुण्ययोगाज्जंतूनां, जायंते धनहानयः । अनिष्टयोगा इष्टानां, वियोगाश्चाधयो रुजः ॥६०॥ ततः स्याद् ।
र दुःसहं दुःखं, स्यात्ततो रोदनोद्गमः । संभवेत्तक्षणादेव, स तु स्त्रीणां विशेषतः ॥६१॥ युग्मं ॥ त्वं तु गर्ववशादेवं, ब्रवीषि सुखिनी सती, 3 रोहिणी- न दुःष्यत्युदरं पार्श्व, यस्य तस्यैति च स्मितं ॥६२॥ इति भर्तुर्वचः श्रुत्वा, जगाद किल रोहिणी । इदं हि रोदनं नाथ मम नायाति ॥ ४ ॥ अशोकचन्द्र सर्वथा ॥६३॥ नास्ति मे मानसे गर्वो राज्यैश्वर्यसुखोद्भवः। न चापि हास्यवचनमनहै वदनांबुजे ॥६४॥ ततो वसुमतीपालो, बभाण निजवल्लभां। हर
कथा र वामोरु सांप्रतं पश्य, रोदनं शिक्षयामि ते ॥६५॥ इत्युक्त्वा लोकपालाख्य-मुत्संगात्स्वीयमंगजं । कराभ्यां सहसोत्पाट्याधस्ताचिक्षेप भूपतिः ॥ ४ ॥3॥६६॥ तदा हाहारवश्चक्रे, राज्ञः पार्श्वस्थितैनरैः । भवेदुःखं न केषां हि, महतां विपदागमे ॥६७॥ चलन्करादयं सूनुः, पतितो हेति भूधवः।
E जगौ तथापि रोहिण्या, नाभूद् दुःखं न रोदनं ॥६८॥ तावत्पतंतं तं बालं गृहीत्वा पुरदेवता । सिंहासने मुमोचाधः - स्थिते स्वयं विनिर्मिते
॥६९॥ राज्ञादिष्टा नरास्तस्मात्, स्थानादुत्तीर्य सत्वरं । ददृशुर्विलसंतं तं, हसंतं शिशुमुच्चकैः ॥७०॥ निवृत्त्य हर्षितास्तेऽथ, संयोजितकरद्वयाः। राज्ञौ विज्ञपयामासु-नंदनक्षेममुत्सुकाः ॥७॥ तत्स्वरूपं शिशोर्वीक्ष्य, विस्मिताः सौवचेतसि । अहो पुण्यमहो पुण्य, - मिति सर्वे जगुर्जनाः ॥७२॥ यतः पुण्यैः संभाव्यते पुंसा मसंभाव्यमपि क्षितौ ॥ तेरुर्मेरुसमाः शैलाः किं न रामस्य वारिधौ ॥७३॥ वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षति पुण्यानि पुराकृतानि ॥७॥ धन्येयं रोहिणी रामा या न जानाति रोदितुं। सर्वत्र पप्रथे तस्या, इति श्लाघा जने हिता ॥७९॥ अन्यदा श्रीवासुपूज्य - जिनशिष्यौ महामुनी । रूप्यकुंभस्वर्णकुंभ, - नामानावागताविह
॥७६।। तयोरागमनं श्रुत्वा, गत्वा च सपरिच्छदः । नत्वा तौ मेदिनीपालो, निषसाद यथाविधि ॥७७॥ चतुर्ज्ञानधरो धीरो, रूप्यकुंभाभिधो as मुनिः । प्रददौ देशनां सम्यग्, जनानां हितकाम्यया ॥७८॥ यद्यथा. अस्थिरेण शरीरेण, स्थिरं धर्म समाचरेत् । प्रायेण खलु यास्यंति, as प्राणाः प्राघूर्णका इव ॥७९॥ धर्मो दुष्कर्मधर्मोघ, - तापनिर्वापणौषधं । साध्यते वपुषानेन, कूपकेनेव शर्करा ॥८०॥ नमस्कारं हारं वहत ६ हृदये कर्णयुगले, श्रुतं ताटंकाभं करकुवलयोर्दानवलयं । गुरोराज्ञां शीर्षे मुकुटमतुलं येन भविकाः, स्वयं युष्मत्कंठे क्षिपति वरमाला
Page #117
--------------------------------------------------------------------------
________________
६ शिववधूः ॥८॥ इत्यादिदेशनाप्रांते, गुरुं पप्रच्छ भूपतिः । दुःखं न वेत्ति भगवन्, रोहिणी रोदनादिकं ॥८२॥ अनया किं कृतं सम्यक्,
पुण्यं प्राचीनजन्मनि । कथ्यतां विस्मयकर, विधाय करुणां मयि ॥८३॥ गुरुरूचेऽत्रैव पुरे, धनमित्रोऽभवद्धनी । तस्यासीत्सुंदरी भार्या 3 रोहिणी- ॥ वासवस्य शची यथा ॥८॥ तयोर्बभूव तनया, कुरूपाधिकदुर्भगा । दुर्गंधा कज्जलश्यामा, नाम्ना कालीति विश्रुता ॥८९॥ सा यौवनवती ॥ ५ ॥ अशोकचन्द्रह पित्रा, दत्ता रंकस्य कस्यचित् । धनकोट्या समं सोऽपि, परं नेच्छिति तां खलु ॥८६॥ अन्यदा धनमित्रः स, चौरं श्रीषेणनामकं । 88
कथा मार्यमाणं मोचयित्वांनीत्वौकसि तमब्रवीत् ॥८७॥ भो भद्र ! मद्गृहे तिष्ठ, दत्तेयं ते मया सुता । सुखं भुंक्ष्व गृहाणाशु, वस्त्राण्याभरणानि हर ॥ ५ ॥ ॥८॥ तथेति प्रतिपद्यासौ, स्थितः श्रेष्ठीश वेश्मनि । भोजितश्चारुपकन्नैः, श्वाविविधभंगिभिः ॥८५॥ अथ सुष्वाप पलयं, निशायां
EK स तया सह। क्षणात्तबेहदुर्गधा, - नंष्ट्वा स प्रययौ कचित् ॥९०॥ तं नष्टं तत्पिता ज्ञात्वा, - भ्यधादेवं निजां सुतां । दीनादिभ्यः सदा
दानं, देहि सर्वसुखप्रदं ॥९१॥ साज्ञां पितुः प्रपद्याभू, - हानं दातुमथोद्यता । दुर्गंधायाः करात्तस्याः कोऽप्यन्नं नो ललौ परं ॥९॥ ततोऽतिदुःखिनी दीना, तस्थौ सा रुदती भृशं । अभुक्तं सत्कथं कर्म, क्षयं याति हि देहिनां ॥९३॥ यतः . नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभं ॥९४ ॥ अन्यदा तत्पुरोद्याने, गुरुर्ज्ञानी समागमत् । धनमित्राभिधः श्रेष्ठी, तद्वंदनकृते ययौ ॥९५॥ गुरुं प्रणम्य विधिना, श्रुत्वा धर्मस्य देशनां । पुत्र्याः पूर्वभवं श्रेष्ठी, पप्रच्छ रचितांजलिः ॥९६॥ उवाच गुरुरप्येव,
- मत्रैव भरतेऽभवत् । पुरं गिरिपुरं नाम, श्रिया स्वःपुरसन्निभं ॥९७॥ तत्रासीन्यायनिरतः, पृथ्वीपालाभिधो नृपः । तस्य सिद्धिमती AS राज्ञी, बभूवात्यंतवल्लभा ॥९८॥ ययावन्येयुरुयाने क्रीडितुं सप्रियो नृपः । तदा चैक्षिष्ट भिक्षायै, मुनिमायातमुत्तमं ॥९९॥ ध्यायति स्मेति
नृपतिः, साधुरेष गुणाकरः । महातीर्थ पुण्यपात्रं, कर्मक्षयसमुद्यतः ॥१००॥ यतः साधूनां दर्शनं पुण्यं, तीर्थभूता हि साधवः । तीर्थ US फलति कालेन, सद्यः साधुसमागमः ॥१॥ तदस्मै साधुवर्याय, निःस्पृहाय वपुष्यपि । शुद्धानपानयोर्दानं, फलाय महते भवेत् ॥५॥ यतः 3. “दानमौचित्यविज्ञानं, सत्पात्राणां परिग्रहः । सुकृतं सप्रभुत्वं च, पंच प्रतिभुवः श्रियः ॥३॥ ध्यात्वेति भूपतिः स्माह, स्वप्रियां प्रेमसंभृतां । र
Page #118
--------------------------------------------------------------------------
________________
॥ ६ ॥
र अस्मै वलित्वा मुनये, दानं देहि वरानने ॥४॥ प्रपद्य तद्वचः पत्यु, - रेषा बहिःप्रमोदभाक् । क्रीडांतरायाद्रुष्टांत, - ववले स्वगृहं प्रति
॥५॥ गत्वा सा स्वगृहं तस्मै, साधवे कटुतुंबकं । प्रद्वेषपूरिता प्रादात्, प्रद्विष्टाः किं न कुर्वते ॥६॥ मुनिः कृत्वा तमाहारं, स्वांत्यावस्थां । रोहिणी- विभाव्य च । विधायाऽनशनं सम्यग्, जगाम त्रिदशालयं ॥७॥ विज्ञाय तन्महीपालः, सर्व व्यतिकरं क्रुधा । द्रुतं निष्कासयामास, तां अशोकचन्द्र राज्ञी निजदेशतः ॥८॥ साभवत्सप्तमे घने, वराकी कुष्टिनी ततः । अत्युग्राणां हि पापाना, - मिहेव फलमाप्यते ॥९॥ यतः - चेइअदव्वविणासे,
कथा र इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ॥१०॥ चिरं जनैर्निंद्यमाना, ताड्यमाना पदे पदे । सा मृत्वा नरकं हुई ॥ ६ ॥ ४ षष्ठं, जगामाघसमार्जितं ॥११॥ ततस्तिरश्वां सा योना, वुत्पन्ना पूर्वकर्मतः । ततश्च दुःखप्रचुरे, सप्तमे नरके खलु ॥१५॥ एवं हि प्रययौ 83
ह पापा, सर्वेषु नरकेषु सा । नराणां पाप्मनां न स्या, - नरकादपरा गतिः ॥१३॥ ततः सा सर्पिणी चोष्ट्री, श्रृगाली कुर्कुटी तथा । 3
शूकरी गृहगोधा च, जलौका मूषिका पुनः ॥१४॥ काकी शुनी बिडाली च, रासभी गौरजा तथा । प्रायोऽग्निशस्त्रघातायै, - म॒तिरेषु ET भवेष्वभूत् ॥१५॥ युग्मं ॥ धेनुस्तु स्वांत्यसमये, नमस्कारं गुरूदितं । श्रुत्वानुमोदयामास, मृतिमाप च तत्क्षणात् ॥१६॥ नमस्कारप्रभावेण, EMA साभवत्तव नंदिनी । कर्मणा तेन दुर्गंधा, दुर्भगा च महामते ॥१७॥ इति पूर्वभवोदंत, - माकर्ण्य गुरुणोदितं । शुभध्यानवशात्काली, लेभे Ema जातिस्मृतिं क्षणात् ॥१८॥ दृष्ट्वा पूर्वभवानेषा, भीता मुनिमवोचत । एतस्माद्दुष्कृताद् द्राग्मां, निस्तारय दयापर ॥१९॥ गुरुः प्रोवाच
भो भद्रे ! कुरु त्वं रोहिणीतपः । सप्तवर्षाणि सप्तैव, मासान् यावच्छुभाशया ॥२०॥ रोहिणीनामनक्षत्र, - दिने हि क्रियतां त्वया । उपवासश्चाईतोऽर्चा, वासुपूज्यस्य भक्तितः ॥२१॥ एतत्तपःप्रभावात्त्व, - मशोकचंडभूपतेः । भूत्वा राज्ञी तपस्तप्त्वा, ब्रजिष्यसि शिवं शुभे ॥२२॥ तदा हि वासुपूज्यस्या, - हंतस्तीर्थं भवि-ष्यति। पावनं भव्यलोकाना, - मीहितार्थसुरद्रुमं ॥२३॥ रजताशोकवृक्षस्य, तलस्थे जिनसझनि । सुवर्णनिर्मिते वासु, - पूज्यस्य प्रतिमां नवां ॥२४॥ कारयित्वा रत्नमयीं, नानाभरणभूषितां । विधाय भद्रे सतत, - मधुना त्वं प्रपूजय ॥२५ ॥ युग्मं ॥ तेन पुण्येन भो भद्रे ! त्वं सुगंधा भविष्यसि । सुगंधभूपवद्भरि, - पुण्यादिष्टं न किं भवेत् ।।२६॥ सावदद्भगवन् !
Page #119
--------------------------------------------------------------------------
________________
॥ ७ ॥
E कोऽयं, सुगंधाख्यो महीपतिः । गुरुर्बभाण भरते, - त्रास्ति सिंहपुरं पुरं ॥२७॥ सिंहसेनाभिधस्तत्र, भूपोऽभूद्भरिविक्रमः । पत्न्यासीत्तस्य
कनक, - प्रभा चारुप्रभान्विता ॥२८॥ तयोर्बभूव तनयो, लोकानामप्रियोऽधिकं । दुर्गंधो दुर्भगो निंद्यो, नाम्ना निर्नामकः स्मृतः ॥२९॥ रोहिणी- तेनान्यदा मुदावंदि, जिनः पद्मप्रभाभिधः। पृष्टश्च विनयात्पूर्व, - भवोऽथ प्रभुरप्यवक् ॥३०॥ बभूव श्रीनागपुरात्, पुराद् द्वादशयोजने । अशोकचन्द्र नीलवगिरिरत्युच्चो, विशालवरगह्वरः ॥३१॥ तत्रैकः कुरुते साधु, - सिक्षपणमादरात् । पूर्वकर्म क्षपयितुं, वरवैराग्यसागरः ॥३२॥ तदा __ कथा 8 तत्रागमद्व्याधः, पाणौ विधृतकार्मुकः । मृगादिजंतुजातानां, हिंसायां विहितादरः ॥३३॥ मुनिप्रभावात्स व्याधः, स्वकृत्ये निष्फलोऽजनि। ॥ ७ ॥ ह साधुर्जगाम ग्रामांत, - मिक्षायै पारणाहनि ॥३४॥ कृत्वा पारणकं साधु, - स्तत्रागत्य शुभाशयः । कायोत्सर्ग चकारोच्चैः, शत्रुमित्रसमानदृक्
॥३५॥ व्याधः क्रुधा ज्वलन् साधु, - सन्निधाविंधनोत्करे । चिक्षेप वहिं पापात्मा, किं ह्यकृत्यं दुरात्मनां ॥३६॥ व्यथां तपोद्भवां साधुः र सहमानः सुदुस्सहां । शुभध्यानवशात्प्राप्य, केवलं मुक्तिमासदत् ॥३७॥ व्याघोऽपि तेन पापेन, गलत्कुष्ठी बभूव सः । तापार्दितः क्रमान्मृत्वा, 88 EN सप्तमं नरकं ययौ ॥३८॥ ततो घूकस्ततश्चाये, नरके नारकस्ततः । सर्पः पंचमनरके, नारकः केसरी ततः ॥३९।। चतुर्थे नरके नैर, Ema - यिकस्ततश्च चित्रकः। ओतुर्द्वितीये नरके नारको घूकपक्ष्यपि ॥४०॥ ततश्चाद्ये हि नरके, नारको दुःखपीडितः । ततो दारिद्रगोपालः, me
सोऽभवत्कर्मयोगतः ॥४१॥ त्रिभिर्विशेषकं ॥ स गोपः काननेऽन्येद्यु, - देवदग्धो गतः पुरे । श्राद्धदत्तनमस्कारो, मृतिमाप समाधिमान् ॥४२॥ नमस्कारस्य माहा-त्म्यात्त्वमभूर्नृपनंदनः । शेषदुष्कर्मदोषेण, दुर्गंधश्च नरोत्तम ॥४३॥ श्रुत्वेत्यर्हद्वचस्तस्य, जातिस्मृतिरजायत । ततः सोऽवग् जिनं मां त्वं, निस्तारय दयांबुधे ॥४४॥ अर्हनुवाच भो भद्र ! कुरु त्वं रोहिणीतपः । सोऽपि प्रपद्याईद्वाक्यं, तचकार तपश्चिरं
॥४९॥ प्रभावात्तपसस्तस्य, दुर्गधत्वमगादलं । सुगंधत्वमभूदेहे, तपसा किं न सिध्यति ॥४६॥ सुगंध इति तस्यासी, - नामापि जगतीतले। RAS लोकैः सर्वैः श्लाघितस्य, यशः पुण्यैरवाप्यते ॥४७॥ तथा तपःप्रभावेण, सुगंधा त्वं भविष्यसि । श्रुत्वेति सा गुरोर्वाक्यं, तथेति प्रत्यपद्यत
Page #120
--------------------------------------------------------------------------
________________
रोहिणी - ६ अशोकचन्द्र
कथा
|| 2 11
॥४८॥ तत्तपो विधिना चक्रे, शर्मदं सा मनस्विनी । क्रमात्सुगंधा सुभगा जनमान्या च साभवत् ||४९|| मृत्वा समाधिना सांते, देवीभूता ततश्च्युता । चंपेशमघवपुत्री, संजाता तनयोत्तमा ॥५०॥ सुरूपा रोहिणी नाम्ना सदा शोकविवर्जिता । तव राज्ञी महीपाल बभूवेयं महासती
॥ ५१ ॥ पुनर्वभाण भूपालो, भगवन् ! कथ्यतां मम । अस्या मयि महान् स्नेहो, ममाप्यस्यां कुतो हि सः ॥ ५२ ॥ मुनिर्जगाद राजेंद्र, ॥ ८ ॥ तन्निदानं वदाम्यहं । सावधानं मनः कृत्वा, श्रृणु श्रावकपुंगव ॥ ५३|| सिंहसेनोऽथ नृपतिः, सुगंधात्र्यं स्वनंदनं । राज्येऽभिषिच्य सुगुरोः, पार्श्वे दीक्षां स्वयं ललौ ॥५४॥ सुगंधराजापि चिर - माराध्य जिनशासनं । प्रांते समाधिना मृत्वा देवभूयं समासदत् ॥ ५५ ॥ इत जंबूद्वीपस्थ - विदेहे सुखसद्मनि । विजये पुष्कलावत्यां, नगरी पुंडरीकिणी ॥५६॥ तत्रासीन्मेदिनीपालः प्रजापालनतत्परः । नाम्ना हि विमलकीर्ति, वारुकीर्तिर्महामतिः || ५७|| चारुभद्रा सुभद्रेति, नाम्ना तस्य सधर्मिणी । सुशीला मंजुवचना, लावण्यरसनिम्नगा ॥ ९८ ॥ स्वर्गात् सुंगधजीवो हि, च्युत्वा तत्कुक्षिकंदरे । चतुर्दशमहास्वप्न, सूचितोऽवातरन्निशि ।। ५९ ।। शुभेऽह्नि तनयं देवी, प्रासूत शुभलक्षणं । सहस्ररश्मेिं प्राचीव, जयदत्तं शची यथा ॥ ६०|| अर्ककीर्तिरिति ख्यातं पित्रा नाम विनिर्ममे । सुतस्य प्रेमपात्रस्य, चारुगात्रस्य संमदात् ॥६१॥ धात्रीभिर्लाल्यमानोऽसौ, वृद्धिं प्राप दिने दिने । व्याधात्कलानां शौर्यादि - गुणानां च स संग्रहं ॥ ६२॥ क्रमाच्चक्रिपदं प्राप्य, मुक्त्वा राज्यं परं चिरं । जितशत्रुगुरोः पार्श्वे, प्रवब्राज सुधीनिधिः ॥६३॥ सुदुष्करं तपस्तप्त्वा शुद्धां दीक्षां प्रपाल्य सः । कालं कृत्वाच्युतेंद्रोऽभूद्, द्वादशे त्रिदशालये ।। ६४ ।। ततश्च्युत्वा महीनाथ, त्वमशोकाभिधोऽभवः । करणादेकतपसः, स्नेहोऽस्ति युवयोर्मिथः || ६५ || स्वसुतानां सुंदरत्वे, कारणं श्रृणु भूपते । वदामि मथुरापुर्या-मग्निशर्मा द्विजोऽभवत् ॥ ६६ ॥ बभ्रुवुनंदनास्तस्य, सप्त दारिग्रभाजनं । भिक्षायै लोकगेहेषु, भ्रमंति स्म निरंतरं ||६७ || अन्यदा पाटलीपुत्रे, पुरे भिक्षाकृते ययुः । ते सप्त नगरोयाने, तस्थुर्विश्रामहेतवे ॥ ६८ ।। तेऽपश्यन् भूपतेः पुत्रा, नानाभरणभूषितान् । क्रीडतः क्रीडया कामं, सुरूपान् देवसन्निभान् ।। ६९ ।। दृष्ट्वा हि क्रीडनं तेषा, मचिंति द्विजनंदनैः । अहो पुण्यफलं चित्त, चमत्कारकरं महत् ॥ ७० ॥ नूनमेभिस्तपस्तप्तं परं प्राचीनजन्मनि । यस्माद्राजकुले जन्म, लब्दं रूपमनुत्तरं ॥ ७१ ॥
-
Page #121
--------------------------------------------------------------------------
________________
YS
अकारि दुष्कृतं पूर्वे भवेऽस्माभिर्य-तोऽधुना । लेभे हीऩकुले जन्म, दारिद्रोपद्रवः पुनः ।। ७२ ।। इति चिंताजुषां तेषां मुनिर्दृग्गोचरं गतः । शुभोदयेन सद्भक्त्या, स तैरागत्य वंदितः ||७३|| योग्यान् विज्ञाय विनया, - वनतांस्तान् दयापरः । धर्मोपदेशं प्रददौ, स वाचंयमपुंगवः रोहिणी - ६ ॥७४॥ धर्मः कल्पद्रुमः पुंसां, धर्मश्चिंतामणिः परः । धर्म एवापवर्गस्य, पारंपर्येण साधकः ॥७५ || धर्मस्य जननी, जीव, दयैव गदिता ॥ ९ ॥ अशोकचन्द्र जिनैः । सौभाग्यारोग्यदीर्घायुः, श्लाघादाने पटीयसी ॥ ७६ ॥ इति साधुमुखात् श्रुत्वा, श्रद्धाभावितचेतसः । ते प्रपयाईतं धर्म, माराध्य कथा ॐ च दिवं गताः ॥७७॥ ततश्युत्वा बभूवुस्ते, गुणपालादयस्तव । सप्तापि भूपते पुत्रा. रूपेण सुरसन्निभाः ॥७८॥ अथाष्टमसुतस्याहं, बच्मि ॥ ९ ॥ पूर्वभवं नृप । वैताढ्यशैले भिल्लांक, पुरमासीत्पदं श्रियः ॥ ७९ ॥ तत्र विद्याधग नाम्ना, चारुकीर्तिरभूत्पुरा । अर्हदर्चावंदनादि, - कृत्यं चक्रे चिरं सुधी ||८०|| सोते समाधिना मृत्वा, स्वर्गं सौधर्ममासदत् । ततश्च्युतोऽभवल्लोक, -पालाख्यस्ते सुतोऽष्टमः ||८१|| सान्निध्यं देवता तस्य चकार पतनक्षणे । प्राक् शुभाचीर्णतः सोऽयं, सुतोऽजायत ते नृप ||८२ ॥ पुत्रीणामथ भूपाल, प्राचीनसुकृतं श्रृणु । वैताद्ये श्रीपुरे चित्र - गतिर्विधाधरोऽभवत् ॥ ८३॥ पुत्र्यश्वतम्रस्तस्यासन्, रूपलावण्यराजिताः । जग्मुरन्येयुरुद्यानं, क्रीडां ताः कर्तुमुद्यताः ॥८४॥ ज्ञानिनं च मुनिं तत्रा, पश्यंस्तां सुकृतोदयात् । साधुरप्यवदद्भद्रा, धर्मं वित्थ विधत्थ च ।।। ८५ ।। उचुस्ता न वयं विद्मः सुकृतं कुर्महे न च । मुमुक्षुरवदत्स्तोक, - मायुर्वो वर्तते खलु ||८६ | जगुस्ताः कियदस्माक, मायुरस्ति प्रभो वद । अवक् साधुर्वासरेऽस्मिन् पंचत्वं वो भविष्यति ॥८७॥ ताभिः सर्वाभिरप्युक्तं मुमुक्षो स्तोकवेलया । क्रियते धर्मकृत्यं किं, परलोकसुखावहं ।। ८८ ।। वाचंयमोऽप्युवाचेवं, वचनं श्रृणुतानघाः । विद्यतेऽद्य दिनं शुक्ल, पंचम्या अतिशोभनं ॥ ८९ ॥ ज्ञानस्याराधनं भक्त्या, क्रियतेऽयतने दिने । उपवासस्य च प्रत्याख्यानं सुगुरुसन्निधौ ॥ ९० ॥ अतो यूयं हि कुरुतो, पवासं श्रद्धयान्विताः । सुखिन्यस्तपसानेन, भविष्यथ भवांतरे ||९१ || साधूदितं वचः श्रुत्वा, तत्तपः प्रतिपद्य ताः । अभिवंद्य गुरुं जग्मुः, स्वगृहं गतकभ्मषाः । ९२ ।। ऊचुर्व्यतिकरं सर्वं तं पितुः पुरतो हि ताः । तेनापि श्लाघिताः सत्यो, धन्यंमन्या मुदं दधुः || ९३ || स्थितास्ताः शुभभावेन, प्रपूज्य परमेश्वरं । विद्युत्पातेन तावच्च, मृत्वा जग्मुः सुरालयं ॥ ९४ ॥ ततश्च्युताः
-
-
Page #122
--------------------------------------------------------------------------
________________
६ सुता आसन्, सुखिन्यस्तव भुपते । शुक्लैकपंचमीघस्त्र, - तपःप्राज्यप्रभावतः ॥९५॥ आसां मोक्षसुखं भावि, भवेऽस्मिन्नृशिरोमणे । किमिष्टं हर
घ देहिनां न स्या,-त्तपसः श्रीजिनोदितात् ॥९६॥ निशम्येति वचः साधोः, प्रपद्य रोहिणीतपः । गुरुं प्रणम्य स्वगृहं, राजा राज्ञी च जग्मतुः । रोहिणी- ९७॥ तपश्चिरं समाराध्य, भुक्त्वा सौख्यं च दंपती । राज्यमुत्सृज्य सुगुरोः, पार्थे जगृहतुव॑तं ॥९८॥ कृत्वात्युग्रं तपः कर्म, -6॥ १० ॥ अशोकचन्द्र क्षयात्केवलमुज्वलं । प्राप्य तौ दंपती मुक्तिं, जग्मतुर्दु:खवार्जितां ॥९९॥ रोहिण्यशोकयोवृत्तं, निशम्येति गुरूदितं । सततं क्रियतां भव्याः,
कथा प्रयत्नो रोहिणीतपे ॥१०॥ श्रीमत्तपगणगगनां, - गणदिनमणि विजयसेनसूरीणां । शिष्याणुना कथेयं, विनिर्मिता कनककुशलेन ॥१॥ ॥ १० ॥ श्रीशांतिचंद्रवाचक, - विद्यागुरुमादरात्प्रणम्य मया । हयभूतरसेंदुमिते (१६९७), वर्षे दीपोत्सवे लिलिखे ॥१॥ युग्मं।।
॥ इति श्री रोहिणीतपोमाहात्म्यविषये रोहिण्यशोकचंद्रकथा संपूर्णा ॥
Page #123
--------------------------------------------------------------------------
________________
॥9॥
॥ॐ नमः॥ ॥ अथ श्री शीलकुलके नर्मदासुन्दरी कथा । नर्मदासुन्दरी कथा
नंदउ नमयसुंदरी सा सुचिरं जीए पालिअंसील। ॥१॥
गीहत्थणं पि काउ सिहिया य विडंबणा विविहा ॥१॥ ___व्याख्या सा नर्मदासुन्दरी चिरकालं यावन्नन्दतु यया कुत्रिमं ग्रैथिल्यं कृत्वा विविधा नानाप्रकारा विडम्बना:-कदर्थनाः सहिताः, निर्मलं शीलं च पालितं, ॥८॥ तस्याः कथा चेत्थम् - वर्द्धमानाभिधनगरे सम्प्रतिनामा राजा, ऋषभसेनाभिधश्च सार्थवाहः परिवसति तस्य । भार्या वीरमती, तस्याः सहदेव - वीरदासाख्यौ द्वौ पुत्रौ, ऋषिदत्ताभिधाना च पुत्री, क्रमेण सा युवजनस्पृहणीययौवनावस्थां प्राप्ता,
बहुर्भिर्व्यापारिधनिकपुत्रैर्मार्गिताऽपि मिथ्यात्वतिमिरान्धभूतेभ्यस्तेभ्यः सा तत्पितृभ्यां न ददे । SR अन्यदा चन्द्रपुरनगराद् रुद्रदत्ताभिधः कश्चित् श्रेष्ठी तन्नगरे समाययौ. अन्यदा रुद्रदत्तेन सत्यमपि प्रमाणविदां दययेव व्योमाम्बुजोदाहरणं 30निजवदनाम्भोजेन सत्यीकुर्वन्ती निजप्रासादगवाक्षस्था सा ऋषिदत्ता दृष्टा, तां दृष्ट्वा मन्यथशरविद्धो रुद्रदत्तो गतचैतन्य इव बभूव । ततस्तेन
स्वकीयमित्राय कुबेरदत्ताय स्वकीयाभिप्रायं निवेद्य पृष्टं भो मित्र ! रुपनिर्जितनिर्जराङ्गनेयं कस्य पुत्री ? तेनोक्तं - मित्र ! इयं जिनधर्मैकतत्परस्य ऋषभसेनसार्थवाहस्याङ्गजाऽस्ति, किञ्च जैनं विना सोऽन्यस्मै कस्मैचिदपि निजांगजां नैव दास्यति, तत् श्रुत्वा स कपटश्रावकीभूय नित्यं जिनपूजा-साधुवन्दना-ऽऽवश्यकादिक्रियापरः समजनि ।अथ ऋषभसेनस्तं जिनधर्मपरायणं निजसाधीर्मिणं ज्ञात्वा तस्मै निजतनयां ददौ, अथायं
Page #124
--------------------------------------------------------------------------
________________
॥२॥
E रुद्रदत्तः श्वसुरमापृच्छ्य ऋषिदत्तामादाय चन्द्रपुरनगरे समायातः, त्यक्तश्च तेन तत्र जिनधर्मः, क्रमेण ऋषिदत्ताऽपि भर्तृस्नेहतः संसर्गदोषेण X जिनधर्मे शिथिला जाता. क्रमेणैषा गर्भिणी जाता, सम्पूर्णसमये तस्या महेश्वरनामा पुत्रो जातः, क्रमेण सकलविद्याभ्यासं कृत्वा स यौवनवयः
सम्प्राप्तः, इतश्च ऋषिदत्ताया वृद्धभ्राता सहदेवाभिध आसीत् । तस्य सुन्दर्या ख्या भार्या बभूव, तस्या कदा नर्मदायां स्नानकरणार्थे दोहदः । नर्मदा- समुत्पन्नः, ततः सहदेवसार्थवाहः क्रयाणकानि समादाय सुन्दरीसहितो नर्मदोपकण्ठे समागत्य तस्या दोहदं पूरयामास । तत्र च व्यापारे बहुलाभं सुन्दरी org विज्ञाय तेन नर्मदापुरीत्यभिधानं नगरं संस्थाप्यकं जैनमन्दिरमपि निर्मापितं, क्रमेण सम्पूर्णसमये तयैका पुत्री जनिता, श्रेष्ठिना पुत्रवत्तस्या र कथा
He जन्ममहोत्सवं कृत्वा नर्मदासुन्दरी ति नाम दत्तं, अथ क्रमेण शशिलेखेव वर्द्धमाना सकलकलाकलापबन्धुरा सा यौवनं प्राप्ता ॥ // રા
अथैकदा ऋषिदत्तया तस्या अवर्णनीयरुपलवणिमादिगुणान् श्रुत्वा चिन्तितं चेदेषा मम पुत्रस्य महेश्वरस्य पाणिग्रहणं कुर्यात् तदा मे Re मनोऽभिलाषः सफलीभवेत्, परं मां जिनधर्मपराङ्मुखीं विज्ञाय मम भ्राता तां निजतनयां मम पुत्राय नैव दास्यतीति चिन्तयन्ती सा विलापं 7
कत्तुं लग्ना, तावद्रुद्रदत्तेन तत्कारणं पृष्ठा सा निजहृदयगताभिलाषं कथयामास । तत् श्रुत्वा सोऽपि चिन्ताध्वान्तचित्तः समभवत्, । अथ पार्श्वस्थेन महेश्वरेण तवृत्तान्तं कर्णगोचरीकृत्योक्तं, ते पितरौ, युवां विषादं मा कुरुतं, अहमेव तत्र गत्वा केनाप्युपायेन तां परिणीय समागमिष्यामीत्युक्त्वा सशीघ्रमेव तत्रागत्य मातु लाय मिलितः, ततः क्रमेण तेन विनयादिगुणगणैर्मा तुलादीनां देवगुरुवन्दनावश्यकदिक्रियाभिर्जिनधर्माराधकः समभूत्, अथ तं तथाविधं जिनधर्मपरायणं विज्ञाय मातुलेन तस्मै नर्मदासुन्दरी परिणायिता । कियत्कालं तत्र स्थित्वा स श्वसुराज्ञया तामादाय निजनगरे समायातः, वधूसहितं निजतनयं समागतं दृष्ट्वा पितरावत्यन्तं प्रमुदं प्राप्तौ, क्रमेण नर्मदासुन्दर्या श्वसुरादीन् प्रतिबोध्य मिथ्यात्वघोरसागरे निमज्जतः समुद्धृत्य सर्वेपि ते जिनधर्मेकयानपात्रे समारोपिताः । अथैकदा सा नर्मदासुन्दरी
गवाक्षस्था निजवदनतो दिवाऽपि नगरजनानां चन्द्रोदयभ्रमं कारयन्ती ताम्बूलं चर्वन्ती निष्ठीवनं चकार । अकस्माच्च तनिष्ठीवनं पथि गच्छतो * जैनमुनेरेकस्य मस्तकोपरि पतितं, मुनिनोक्तं-यद्येवं त्वं मुनीनामाशातनां करोषि, तेन तव भर्तुर्वियोगो भविष्यतीति श्रुत्वा भयसहितं विषादं ।
Page #125
--------------------------------------------------------------------------
________________
नर्मदा
सुन्दरी
कथा
॥३॥
ॐ दधाना सा तूर्णमेव गवाक्षादुत्तीर्यं मुनेश्चरणयोर्नमस्कृत्यानुपयोगतो विहितं निजापराधं क्षमयामास । मुनिनोक्तं- भो महानुभावे ! मम हृदये * मनागपि क्रोधो नास्ति, मन्मुखादेतद्वाक्य वृथैव निर्गतं, तेन त्वं खेदं मा कुरु, अथ नर्मदासुन्दरी स्वकर्मणामेव दोषं ददती गृहे समागता । अथैकदा महेश्वरदत्तो व्यापारार्थं द्वीपान्तरं प्रति प्रस्थितः, तदा मोहाकुलमानसया स्त्रिया भणितम्, स्वामिन्नहमपि भवता सार्धमेव समागमिष्यामि . यतो भवद्वियोगं सोढुमहमशक्तैव, तस्या अत्याग्रहं विज्ञाय सोऽपि तया सह प्रबहणारूढो द्वीपान्तरं प्रति चलितोऽवगाहितश्च तेन भूयान् पन्थाः । अथैकदा रात्रौ प्रवहणमध्ये केनचित्पुरुषेण गायनं कर्त्तुं प्रारब्धं तत् श्रुत्वा नर्मदया भर्तृरग्रे कथितं, हे स्वामिन् ! योऽयं, पुरुषो गायति, तस्य के शब्दानुसारेणाहं जानामि, यदयं पुरुषो श्यामवर्णः स्थूलहस्तपादौ दुर्बलदेहो मषांकितगुह्यस्थानो द्वाविंशतिवर्षप्रमाणो विशालहृदयश्चास्ति, तत् श्रुत्वा भर्त्रा चिन्तितं, नूनमियमसती वर्त्तते, नोचेदियमेताद्दशी वार्त्ता कथं जानीयात्, अथ प्रभाते तेन स पुरुषो दृष्टः पृष्टश्च तदा तत्सर्वमपि यथोक्तं मिलितं । अथ श्रेष्ठिना निजहृदयोद्भूतक्रोधानलमवसरे क्षणभस्मनाच्छाद्य स्थितं, इतः कतिचिट्टिवसानन्तरं राक्षसद्वीपमासाय नाविकैः कथितं भो लोका ! अहमत्र प्रवहणं स्थिरङ्करोमि, अयं राक्षसद्वीपः समायातः, यः कोऽपि जलेन्धनादिग्रहणेच्छुर्भवेत् तेन तत् शीघ्रमेव ग्राह्यमित्युक्त्वा तेन प्रवहणं स्थिरीकृतं सर्वेऽपि लोकास्तत्र शनैः शनैरुत्तीर्य जलेन्धनादिसञ्चयं चक्रुः । अथ महेश्वरेणापि तया सहोत्तीर्य चिन्तितम्, किमहमेतां दुःशीलां जलधी निधानीकरोमि वा विषं दत्वा यमकिंकरित्वं प्रापयामीति विचारयन् स तया सह क्रीडामिषेण कदलीकानने समागतः । सुप्तश्च क्षणं कदलीदलकोमलशय्यायां, अथ तत्र नर्मदासुन्दरी आन्दोलितकदलीदलालिभिः सुरभिवनवातैस्तुर्ण निद्रां प्राप्ता, एवं ॐ सुखसुप्तां तां तत्रैव विमुच्य महेश्वरदत्तस्तूर्णं ततः समुत्थाय रत्नाकरतटमागत्य प्रवहणोपरि समारूढः, कथितं च तेन कपटकुटिलिचेतसा ॐ नाविकादिलोकानां पुरो यन्मम महिला राक्षसैर्भक्षिता । अहं च कथमपि प्रपलाप्यागतोऽस्मि । निशाचरप्रकराश्च पृष्ठे समागच्छन्ति, तत इतस्तुर्णं ॐ प्रवहणं सज्जीकृत्य वाहयत इति श्रुत्वा भयाकुलचेतसो नाविका द्रुतं ततः पोतं बाह्यामासुः । अथ पोतस्थितेन महेश्वरेण चिन्तितं सम्यग्जातं ॐ यद्वयपगतलोकापवादं मयैषा दुःशीला त्यक्ता । अथ पवनप्रेरितः पोतोऽयं यवनद्वीपे प्राप्तः ।
॥३॥
Page #126
--------------------------------------------------------------------------
________________
नर्मदासुन्दरी
कथा 118 11
कियत्कालानन्तरं स श्रेष्ठी ततो बहुधनमुपार्ज्य निजगृहे समायातः । कथितं च तेन निजपरिवाराय राक्षसभक्षणादिनिजभार्यास्वरूपं, शुभ्रं प्राप्तेन परिवारेण च तस्याः प्रेतकार्यादि कृतं महेश्वरश्वान्यां भार्यां परिणीतवान् ।
_ अथ तत्र सुप्तोत्थिता नर्मदासुन्दरी तत्र निजभर्त्तारमदृष्ट्वा हृदयास्फोटं पूत्कारं कुर्वन्ती विविधविलापैर्वनवासिजन्तूनपि रोदयन्ती हा नाथ ! XXX मामिहैकाकिनीं ॐ मुक्त्वा त्वं कथमव्रज इति पुनः पुनः प्रजल्पन्ती नयनाश्रुजलैर्वनवृक्षसञ्चयान् सिञ्चयन्ती वदनतो दीर्घोष्णनिःश्वासान्निष्कास- ॥४॥ यन्तीतस्ततोsटन्ती तटिनीपतेस्तटमागता परं तत्रापि प्रवहणमनालोक्य हृदयोद्भूतातीव दुःखतो मूच्छ प्राप्ताः सुरभिशीतलानिलतः पुनः सचेतनीभूय नानाविलापमुखरीकृतकाननैषा चिन्तयामासाथानन्यशरणाया ममात्मघात एव शरणं, पुनस्तया चिन्तितं संसारसागरतरणैकयानपात्रनिभ-जिनागमे प्रतिषिद्ध बालमरणकरणतो न ममात्मनः कापि श्रेयोऽर्थप्राप्तिः, किञ्च न जानेऽहमत्र भर्त्रा कथमेकाकिनी त्यक्ता, नूनं मया तदा या जैनमुनेराशातना कृता तन्मे दुष्कर्म उदयमागतमेव इति विचार्य सा मृत्तिकात एकां श्रीजिनप्रतिमां कृत्वा सर्वदा तत्र पूजयति, वनफलादि च भक्षयति, इत्थं सा नमस्कारध्यानपरायणा स्वकर्मनिन्दनतत्परा धर्मप्रभावतो वनवासिक्रूरप्राणिभिरनुपद्रुता निजसमयं गमयांचकार । अथैकदा तस्याः वीरदासाभिधानो बब्बरकुलं प्रति गच्छन् जलेन्धनाद्यर्थै प्रवहणस्थस्तत्र समागतः तेन रत्नाकरोपकण्ठे भ्रमन्ती नर्मदासुन्दरी दृष्टोपलक्षिता च । विस्मयमापन्नेन तेन पृष्टं हे पुत्रि ! त्वमत्रैकाकिनी कथं समागतासि, इत्युक्ता सा नयनाभ्यामश्रूणि मुञ्चन्ती सकलमपि निजवृत्तान्तमादितः कथयामास । अथ वीरदासस्तामाश्वास्य निजप्रवहणमध्ये समारोप्याग्रे चलितः । क्रमेण बब्बरकुले समागत्य राज्ञश्च प्राभृतं दत्त्वा ससुखेन तत्र व्यापारे समुद्यतोऽभवत् । नर्मदासुन्दर्यपि तत्र सुखेन तिष्ठति, अथ तस्यां नगर्यामेका हरिण्याभिधाना रूपजित - ' निर्जराङ्गनावाराङ्गना वसति । तस्यै सन्तुष्टेन राज्ञैवं वरो दत्तोऽस्ति, ययः कोऽपि नूतनव्यापारी अत्र समागच्छेत् स तस्यै वारांगनायै ॐ दीनारसहस्त्रमर्पयेत् । अथ वीरदासं तत्रायातं श्रुत्वा तस्या वारांगनाया दासी तद्दीनारसहस्त्रं गृहीतुं तत्पार्श्वे समायाता । तत्र ** रुपलवणिमादिभिर्निखिलनगरनारीगर्वतिरस्कारिणीं नर्मदासुन्दरीं विलोक्य विस्मयमापन्ना, गृहे समागत्य सा हरिणीं प्रति कथयामास, हे
XXXXXXXXXXXXXXXXXXXXX
Page #127
--------------------------------------------------------------------------
________________
१॥
स्वामिनि ! मयाऽद्य वीरदासगृहे निखिलनागरपुरुषवशीकरणैकलवणिमायका प्रमदा विलोकिता । सा चेदस्मद्गृहे भवेत् तदा नूनं कल्पवल्ल्येव eg Kगृहांगणे प्रफुल्लिता ज्ञातव्या, इतो वीरदासो हरिण्यै दीनारसहस्रं समर्पयितु तद्गृहे समागतः । हरिण्या च दीनारसहस्रं गृहीत्वा
Beeg मिष्टवचनसत्कारादिभिस्तस्य मनो वशीकृत्य तत्पार्धात्तन्नामांकिता मुद्रिकाऽधिंगता । अथ वीरदासस्ततो निःसृत्य व्यापारार्थमन्येषां व्यापारिणां नर्मदा- गृहे गतः, तदवसरं प्राप्य कपटपेटया हरिण्या दास्यै कथितं, त्वमेतन्मुद्रिकाभिज्ञानं दर्शयित्वा तत्पितृव्याकारणछद्मना तां युवती द्रुतमत्रानय । सुन्दरी अथ सैषा कपटपाटवोपेता चेट्यपि तथैव कृत्वा नर्मदासुन्दरीं तत्रानयामास । वेश्यया'च सा भूमिगृहे गुप्तीकृता । अथ निजस्थानं समागतेन कथा वीरदासेन नर्मदामनालोक्य व्याकुलीभूय नगरमध्ये सा गवेषिता। परं तां निर्भाग्यो लक्ष्मीमिव कुत्राप्यलब्ध्वा स हरिणीगृहे समागतः, तेन तस्यै ॥॥
बहुधा पृष्टं, परमनृतैकखान्या तया सत्यं न जल्पितं, भूरि दिवसानन्तरं नर्मदागवेषणश्रान्तः शोकाकुलमानसः ततो निःसृत्य भृगुकच्छपुरे समायातः, अथ तत्रैको जिनदासाभिधानः परोपकारैकदक्षः श्राद्धवर्यो वसति, तत्पुरतो दुःखितेन वीरदासेन निजसकलोऽपि वृत्तान्तः कथितः, तदा तेनोक्तं-हे बन्धो ! त्वं खेदं मा कुरु, अहं बुद्धिप्रयोगेण निश्चितं नर्मदा समानयिष्यामीत्युक्त्वा दयान्तिःकरणेन तेन क्रयाणकैः प्रवहणानि पूरितानि, प्रस्थितश्च स बब्बरकुलं प्रति, इतो वीरदासगमनानन्तरं वारांगनया सा नर्मदा भूमिगृहाद् बहिनिष्कासिता । कथितं च तस्यै त्वमथ वारांगनाचारमङ्गीकुरु, मुंश्व च । वियोगरहितानि विषयसुखानि नर्मदया तु तत्कथमपि नाङ्गीकृतम्, वेश्यया पञ्चशतकशाप्रहारैस्ताडितापि सा स्वकीयशीलभंगं कर्तुं मनसाऽपि नेच्छेत् इति दैवयोगेन नर्मदाशीलमाहात्म्यतस्तद्दिने एव हरिणी मृता । तदा भीताभिरन्याभिस्तत्परिवारवेश्याभिः सा नर्मदा गृहानिष्कासिता । इतश्च राज्ञा तद्रुपादि श्रुत्वा तदानयनाथ निजप्रधानपुरुषप्रेषणपूर्वकं सुखासनिका मुक्ता । अथ नर्मदा स्वशीलरक्षणार्थं बुद्धिमुपाय॑ कुत्रिमाथिलत्वमङ्गीकृत्य सुखासनिकामवगणय्य तैः सार्द्ध चलिता । मार्गे च ग्रथिलेवानेकविधानि कुतूहलानि
कुर्वन्ती पंकिलमेकं पल्वलं दृष्ट्वा तत्र पतित्वा शरीरे च कर्दमलेपं कृत्वा लोकानां पुरः कथयति, भो लोका ! यूयं पश्यताहं मम शरीरे X कस्तुरिकालेपं करोमि, किं च यः कोऽपि जनः समीपे समायाति तं प्रति सा कईममुच्छालयति हस्ताभ्यां च धूलिमृत्पाट्य स्वशिरसि निःक्षिपति,
Page #128
--------------------------------------------------------------------------
________________
नर्मदा
सुन्दरी
कथा
॥६॥
* लोकाचैवं धूलिधूसरान् विदधाति, ततः प्रधानपुरुषैः राज्ञोऽग्रे तस्या ग्रथिलत्वं ज्ञापितं राज्ञा मान्त्रिकानाहूय नानाप्रकारमन्त्रतन्त्रादिप्रयोगः कारित:, तेन त्वेषा सविशेषं स्वकीयग्रथिलतां प्रकटीकृत्य धूलिपाषाणादीनक्षिपत् । अथ तां ग्रथिलां ज्ञात्वा राज्ञाऽपि सा त्यक्ता, अथ सा नागरडिम्भादिभिरुपद्रुता निजग्रथिलतां प्रकटयन्ती नगरमध्ये परिभ्रमति, इतोऽसौ जिनदासश्रेष्ठी प्रवहणयुतो बब्बरयुतो बब्बरकुले समागत एव डिम्भगणेः परिवेष्टितां जिनस्तवनान्युच्चारयन्तीं इतस्ततः परिभ्रमन्तीं ग्रथिलां विलोक्यामास, श्रेष्ठिना चिन्तितम्, नुनमेषा ग्रथिला नास्ति, श्रेष्ठिना तस्यै प्रोक्तं, हे पुत्रि ! त्वं मा भयं कुरु, इति श्रुत्वा नर्मदया शिशवो भापयित्वा दूरं निष्कासिताः, तदा श्रेष्ठिना पृष्टं, हे पुत्रि ! केयं तेऽवस्था, तब पितृव्यवीरदासकथनतोऽहं भृगुकच्छनगरवास्तव्यो जिनदासनामा श्रेष्ठी ते शुद्धयर्थमेवात्रायातोऽस्मि, तत् श्रुत्वा हृष्टा नर्मदा निजोदन्तकथनपूर्वकं बभाण, हे तात ! मामस्मात् संकटान्निष्कासय, जिनदासेनोक्तम्, अथ त्वया राजमार्गे नगरनारीपानीयघटाः कर्करादिप्रयोगेण भञ्जनीयाः, अथ तत्संकेतपुरस्सरं तौ द्वावपि नगरमध्ये समागतौ, तत्र नर्मदा हास्यादिविविधकुतूहलानि कुर्वन्ती नगरनारीशिरः स्थान् कूपोध्धृतजलभृतघटान् कर्ककरादिभिर्बभञ्ज, गतश्च राज्ञोऽग्रे नागरजन, कृतस्तत्पूत्कार:, राज्ञोक्तमस्ति कोऽपीद्दशो नरो य एतां पुरमध्याद् बहिर्निष्कासयेत्, वेश्यामरणतो भीतानां नागराणां मध्ये केनापि तत्कार्यं नाङ्गीकृतम्, तदा जिनदासेनागत्योक्तम्-स्वामिवेत्तेवाज्ञा तर्हि द्वीपान्तरगमनोत्सुकोऽहमेनां प्रवहणे समारोप्य द्वीपान्तरे नयामि, राज्ञा तु हर्षेण नगरजनप्रिय तत्कार्यं तस्मै समर्पितम् ।
****** XXXXXXXXXXXXXXX
अथ जिनदासेन नृपाज्ञाया लोकानां दर्शनाय बलात्कारेण तस्याश्वरणौ निगडितौ बद्ध्वा च तस्या हस्तौ सा प्रवहणमध्ये मुक्ता. वाहितानि च प्रवहणानि, पथि तया सर्वग्रथिलतां त्यक्त्वा स्नानं कृत्वा जिनदासदत्तवस्त्राभूषणानि परिहितानि क्रमेण प्रवहणानि भृगुकच्छे प्राप्तानि मीलिता च नर्मदा निजपितृव्याय. पितृव्योऽपि हृष्टः सन् जिनदासस्य महोपकारं मन्यमानस्तया सह नर्मदापुर्यां समागतः, तां दृष्ट्वा सर्वमपि कुटुम्बं प्रमुदितम्, तयाऽपि सर्वं निजविडम्बनं कुटुम्बाग्रे प्रकटीकृतम् ।
XXXXXXXXXXXXXXXXXXXXXXXX
॥६॥
Page #129
--------------------------------------------------------------------------
________________
नर्मदासुन्दरी
कथा
1119 11
- अथैकदा ज्ञानी मुनिरेकस्तत्र समायातः, तं प्रति बन्दनार्थं सर्वे गताः, देशनान्ते नर्मदापित्रा पृष्टम्, हे भगवन् ! केन कर्मणा नर्मदा दुःखिनी जाता, मुनिनोक्तं-सा पूर्वभवे नर्मदा नद्यधिष्ठायिका देव्यासीत्. एकदा शीतादिपरिषहसहनार्थं साधुरेकस्तत्र समायातः, तं द्दष्ट्वा मिथ्यात्वभावेन तया तस्योपसर्गाः कृताः परं साधुं निश्चलं ज्ञात्वा तं क्षामयित्वा सम्यक्त्वमङ्गीकृतम् । ततश्च्युत्वेयं तव तनया नर्मदासुन्द ॐ जाता, भवान्तराभ्यासतस्तद्गर्भोत्पत्तिसमये तस्या मातुर्नर्मदानदीस्नानदोहदो जात:, साधूपर्सगकरणतस्तया च दुःखं प्राप्तम्, इति श्रुत्वा ' 11 19 11 नर्मदया जातिस्मरणं प्राप्य दीक्षा गृहीता, एकादशाङ्गानि अधीत्य विविधतापसा शरीरशोषं विधायैक्रदा सा परिवारयुता चन्द्रपुरीं समागता, XXX महेश्वरदत्तोपाश्रये च स्थिता, श्वश्रूश्वसुरभर्त्रादीनुपलक्ष्य धर्मं श्रावयति, परं ते तां नोपलक्षयन्ति, अथैकदा तया महासत्या स्वलक्षण * व्याख्यातानि, यत्स्वरश्रवणैनैवेत्थं पुरुषादीनां वर्णाकारतिलमषवर्षादीनि ज्ञायन्ते, तत् श्रुत्वा महेश्वरेण चिन्तितम्, यद्येवंविधं वर्णनं शास्त्रमध्ये वर्त्तते, तदा नूनं मया सा निरपराधा प्रिया परित्यक्ता, इति चिन्ताकुलहृदयेन तेन पृष्टं. हे महासति ! उक्तज्ञानयुक्ता मयैका निर्दोषा मम स्त्री परित्यक्ता, साऽथ कीहशी भविष्यति. साध्व्योक्तं खेदं मा कुरु, सैवैषाहं नर्मदासुन्दर्यस्मीत्युक्त्वा प्रतीत्यर्थं तया सर्वोऽपि संकेतितवृत्तान्तः कथितः, अथ तामुपलक्ष्य महेश्वरेण क्षमा याचिता, साध्व्योक्तं- नैष तव दोषः, मम कर्मणामेवायं दोषः, ततो महेश्वरऋषिदत्ते वैराग्यतो दीक्षां जगृहतु, क्रमेण ते त्रयोऽप्यनशनं कृत्वा देवलाके गताः, भवैकेन च मोक्षं गमिष्यन्ति ।
॥ इति श्री शीलकुलके नर्मदासुन्दरी कथा संपूर्णा ॥
XXXXXXXXXXXXXXXXXXXXXXXXX
Page #130
--------------------------------------------------------------------------
Page #131
--------------------------------------------------------------------------
________________
i"प्रथ चुल्हकोपरिचंद्रोदयविषये मगसुन्दरीकथानकम"
ANN
॥9॥
मृगसुन्दरी प्रणम्य प्रथमं देवं, श्रीनाभिकुलभूषणम् । भव्यपद्मदिवानाथं, मारुदेवं जगद्गुरूम् ॥१॥ जन्तुरक्षामहाहेतुं, विवेकाम्बुसरोवरम् । वक्ष्येऽहं कथा
ए विश्वबोधाय, धर्म चन्द्रोदयोद्भवम् ॥२॥ जम्बुद्वीपाभिधे द्वीपे, क्षेत्रे दक्षिणभारते । देवलोकसमानर्द्धि, राजते श्रीपुरंपुरम् ॥३॥ तत्रास्ति ॥9॥
पृथिवीपालः प्रतापतपनोपमः । कोशसम्पूर्णसम्पत्तिः श्रीषेणो नाम भूपतिः ॥४॥ तं वरीतुं समायान्ति, दिग्भ्यः सर्वाऽपि सम्पदः । गुणमाणिक्यसम्पूर्ण, नद्यो रत्नाकरं यथा ॥५॥ कृतान्त इव शत्रूणामसह्यश्चण्डविक्रमः । सौम्यमूर्तिश्च सुहृदां, सज्जनानन्ददायकः ॥६॥ शीलशृङ्गारा, विमला, कमला नामतः प्रिया । बभूव भूपतेर्मूर्तिमतीव कमलापरा ॥७॥ पिकीव मधुरालापा, रम्भेव रूपसम्पदा । रराज राजहंसीव, या मत्या गुणशालिनी ॥८॥ भोगानभुङ्क्त सा दिव्यान्, समं भ; समन्विता । प्राक्पुण्योदयसम्प्राप्तान्, देवी देवयुता यथा ॥९॥ कियत्यपि गते काले, साऽन्यदा स्वप्नमैक्षत । निशाशेषे वृतं देवैः सुरनाथं सभास्थितम् ॥१०॥ प्रातर्भर्तुः समाचख्यौ, स्वप्नं मुदितमानसा । राजाऽपि कथयानास, फलं स्वप्नोपलम्भजम् ॥१। सर्वोत्तमगुणाधारो, बुद्धिनिर्जितवाक्पतिः। राजमण्डलसंसेव्यो, भावी ते देवी ! नन्दनः
॥१२॥ श्रुत्वा तद्वचनं देवी, बभूवोत्थितरोमका । दध्रे गर्भ च सानय, निधानमिव भुमिका ॥१३॥ समये सुषुवे पुत्रं, देवी देवोपमयुतिः । IS प्राचीवाकै यथा मेरुमेदिनी सुरपादपम् ॥१४॥ पुत्रजन्मोत्सवं राज्ञा, बन्दिमोचनपूर्वकं । चक्रेऽनेकप्रमोदेन महादानपुरस्सरम् ॥१५॥ नाम
स्वप्नानुसारेण, देवराज इति स्फुटं । स्थापितं दिवसे पुण्ये, बन्धुभोजनपूर्वकम् ॥१६॥ धात्रीभिः पाल्यमानोऽसौ, बवृधे च दिने दिने । मातापित्रोः प्रमोदेन, श्वेतपक्षे यथा विधुः ॥१७॥ अष्टवर्षप्रमाणोऽयं, जग्राह सकलाः कलाः । क्रमेण यौवनं प्राप, कामक्रीडावनोपमम् ।।१८।। आकस्मिको महाव्याधिरुत्पेदे तच्छरीरके । प्राग्दुष्कर्मत्वदोषेण, कुष्टिनामाऽतिदुःखदः ॥१९॥ तद्व्यथापीडितोऽत्यर्थं, कुमारः क्लान्तविग्रहः ।
Page #132
--------------------------------------------------------------------------
________________
॥२॥
हरतिं न प्राप कुत्रापि, मीनः स्तोकजले यथा ॥२०॥ वैद्यैश्चिकित्स्यमानोऽपि, नाभून्मनाग्निराकुलः । तक्रिया विफला जाता, बीजारोपो यथोषरे ।
॥२१॥ यदुक्तं - औषधं शकुनं मंत्रं, नक्षत्रं गृहदेवता। भाग्यकाले प्रसीदन्ते, त्वभाग्ये यान्ति विक्रियाम् ॥२२॥ एवं रोगाभिभूतस्य, तस्य च
दुष्कर्मयोगतः । भिषग्भिः परित्यक्तस्य, सप्त वर्षाणि जज्ञिरे ॥२३॥ अथान्यदा पुरीमध्ये, पटहोद्घोषपूर्वकं । ज्ञापितं तेन राज्ञेति, मृगसुन्दरी
श्रीपथत्रिकचत्वरे ॥२४॥ मत्पुत्रं यो हि नीरोगं, करिष्यति महामतिः । राज्याधं तस्य दास्यामि, संशयो नाऽत्र कर्मणि ॥२५॥ इतश्च नगरे तत्र, कथा
EE यशोदत्ताभिधः सुधीः । जीवाजीवादितत्त्वज्ञः, श्रावकोऽस्ति धनेश्वरः ॥२६॥ तस्य लक्ष्मीवती नाम, गेहिनी गृहमण्डनं । तयोः पुत्री चय ॥२॥
सोमश्रीः, सर्वनारी शिरोमणी ॥२७॥ आजन्मशीलशृंगारा, जयंतीवागता भुवम् । कलाकलापकलिता, प्रत्यक्षेव सरस्वती ॥२८॥ पटहोऽथ तथा 8 स्पृष्टो, राज्ञाहूता ययौ ततः। दृष्ट्वा कुमाररूपं सा, जातरोमाञ्चकञ्चका ॥२९॥ पस्पर्श निजहस्तेन, सिषेचे चरणाम्बुना । तत्कालं तं पटूचक्रे, सा विशल्येव लक्ष्मणम् ॥३०॥ प्रार्थिता सा महीशेन, कृतवर्द्धापनेन च । दत्ता पित्रा प्रमोदेन, विवाहश्चानयोरभूत् ॥३१॥ अत्यद्भुतं तदाश्चर्य, दृष्ट्वा प्रोचुर्जना इति । अहो शीलस्य महात्म्यं, वचनानामगोचरम् ॥३२॥ यस्या दक्षिणहस्तेन, कुमारोऽभूनिरामयः । सिक्तश्चरणनीरेण, मकरध्वजरूपभाग ॥३३॥ यतः - यस्य स्मरणमात्रेण, सर्वे संसारजा रूजः । शरीरिणो विर्शीयन्ते, सोऽयं शीलभिषग्नवः ॥३४।। देवदाणवगंधब्वा, जक्खरक्खस किन्नरा । बंभयारिं नमसंति, दुकरं जे करंति ते ॥३५॥ सोमश्रिया समं देवराजो रत्या यथा स्मरः । भुञ्जानो विषयसुखं, नयन् कालं किमप्ययम् ॥३६॥ अथ श्रीदेवराजस्य, दत्त्वा राज्यं पिता स्वयं । भार्यया सह सूरिणां, पार्श्वे दिक्षामुपाददे ॥३७॥ चिरं तप्त्वा तपस्तीनं, कर्मेन्धनहुताशनं । विधायानशनं प्रान्ते, परलोकमसाधयत् ॥३८॥ तत्र श्रीपाटलाचार्याः, पावयन्तो महीतलं । विहरन्तः समाजग्मुः, सूरयो गुणभूरयः ॥३९॥ श्रुत्वा चागमनं सूरेर्देवराजो महीपतिः । जहर्ष सह देवीभिः, केकीव घनगर्जितम् ॥४०॥ सोमश्रिया समं राजा, नागरैश्च समन्वितः । जगाम वन्दनाहेतोभक्तिप्रीणितमानसः ॥४१॥ पञ्चाभिगमनं कृत्वा, ववन्दे मुनिपुङ्गवम् । यथास्थानमुपाविश्य, । शुश्राव धर्मदेशनाम् ॥४२॥ जैनो धर्मो दयामूलो, जन्म सुश्रावके कुले । गुरूणां पदभक्तिश्च, विना पुण्यं न प्राप्यते ॥४३॥
Page #133
--------------------------------------------------------------------------
________________
॥३॥
दानशीलतपःकर्मभावनादिश्चतुर्विधः । धर्मः प्रोक्तो महाराज ! तीर्थकृद्गणनायकैः ॥४४॥ तत्रापि प्रवरं शीलं, प्रवदन्ति मनीषिणः । यथा मेरुमहीन्द्रेषु, चिन्तामणिर्मणिष्वपि ॥४५॥ मन्त्रेषु श्रीनमस्कारो, देचेषु श्रीजिनेश्वरः । तथा सर्वेषु धर्मेषु, शीलं सर्वगुणोत्तमम् ॥४६॥ विषं
पीयूषतां याति, दुर्दैवं किंकरायते । शुद्धशीलप्रभावेण, सतीनां किमु दुष्करम् ? ॥४७॥ यथास्यात्तव गेहिन्याः, शीलनिर्मलचेतसः । मृगसुन्दरी करसंस्पर्शमात्रेण, नीरोगस्त्वं क्षणादभूः ॥४८॥ इत्यादिदेशनां श्रुत्वा, मोहध्वान्तविनाशिनीं । जाताश्चर्यो नरेन्द्रोऽपि, पप्रच्छेति मुनीश्वरं ॥४९॥ कथा
छह सप्तवर्षावधी रोगो, मम देहेऽतिदारूणः । भेषजानामसाध्योऽयं, संजातः केन कर्मणा ? ॥५०॥ मुनिः स्माह महाराज ! यत्कृतं पूर्वजन्मनि । ॥३॥
तत्सर्वं कथयिष्यामि, सावधानमनाः शृणु ॥५१॥ तथापिः - भरतावन्यां, बसन्तपूरपत्तने । देवदत्ताहयः श्रेष्ठी, देवसेना च तत्प्रिया ॥५२॥ तयोश्च तनया जाताश्चत्वारः क्रमयोगतः । धनदेवो धनदत्तो, धनमित्रो धनेश्वरः ॥५३॥ मिथ्यात्वमोहिताः सर्वे, जैनधर्मपराङ्मुखाः । कदाग्रहग्रहग्रस्ताः, सन्ति सत्कर्मवर्जिताः ॥५४॥ इतव क्षितिशृङ्गारे, पुरे मृगपुराभिधे । जिनशासनभक्तोऽभूत्, जिनदत्ताभिधो धनी ॥५५॥ सुब्रता गेहिनी तस्य, जन्मपालितसुव्रता । तयोरुपरि पुत्राणां, सुताऽभून्मृगसुन्दरी ॥५६॥ मृगेक्षणा मृगांकाभवक्त्रा मत्तेभगामिनी । कलया वयसा साऽपि, ववृधे च दिने दिने ॥५७॥ क्रमेण यौवनं प्राप, मदनस्यानुशासनं । सा चेति गुरूणीपार्श्वे, जग्राहाभिग्रहत्रयं ॥५८॥ दत्त्वा दानं हि साधूनां, पूजयित्वा जिनेश्वरम् । भोक्ष्येऽहं न निशायां च, यावज्जीवावधिं प्रति ॥५९॥ अत्रान्तरे मृगपुरे, जगाम स धनेश्वरः । गृहित्वानेकक्रेयाणि, धनोपार्जनहेतवे ॥६०॥ व्यापारं कुर्वतस्तस्य, ववृधे च धनं बहु । वाणिज्यं विबुधैः प्रोक्तं, श्रीमूलं वणिजां यतः ॥६।। क्षत्रियाणां कृपाणे श्रीः, वाणिज्ये वणिजां भवेत् । ब्राह्मणानां मुखे नित्यं, कारूणां शिल्पकर्मणि ॥६२॥ साऽन्यदा कृतशृङ्गरा, गच्छन्ती श्रीजिनालयम् । धनेश्वरेण ददशे, कामोद्योतनदीपिका ॥६३॥ तां दृष्ट्वा स समीपस्थं, पप्रच्छ वणिजं तदा । कन्येयं वणिजः कस्य ? 5 नेत्रसारङ्गवागुरा ॥६४॥ तेनापि कथितं तस्यानेकश्राद्धशिरोमणेः । पुत्रीयं जिनदत्तस्य, नाम्ना हि मृगसुन्दरी ॥६५॥ मिथ्यात्विजनसंसर्ग, न as करोति कदाप्ययम् । वरधर्मविचारत्वाद्, गवेषयति श्रावकम् ॥६६॥ इत्यादि वचनं श्रुत्वा, तत्पाणिग्रहणोत्सुकः । धनेश्वरो महाधूर्तो, जगाम
Page #134
--------------------------------------------------------------------------
________________
मा श्रापकीय नोपयेमे मृगमनार्जने ॥६९ मताच साधूनां, लोक
गुरुसन्निधौ ॥६७।। चन्दनं गुरुपादानां, शिक्षयामास मायया। ददौ दानं च साधूनां, लोकप्रत्ययकारकं ॥६८॥ सोऽन्यदा जिनदत्तं तं, ययाचे मृगसुन्दरीं । सोऽपि तं श्रावकं मत्वा, कुशलं च धनार्जने ॥६९॥ सुतायाश्वानुरूपं तं, रूपेण वयसा पुनः । इति ज्ञात्वा ददौ तस्मै, स्वसुतां
सरलाशयः ॥७०॥ समागतकुटुम्बेनोपयेमे मृगसुन्दरी । धनेश्वरेण तेनापि, महोत्सवपुरस्सरम् ॥७॥ के केऽपिनात्र वञ्च्यन्ते, सुधियो मृगसुन्दरी धर्मछद्मना। बेश्यया श्रावकीभूय, बुद्धिमानभयो यथा ॥७२॥ जिनदत्तं समापृच्छ्य, स्थित्वा कानपि वासरान् । देवदत्तादयो जग्मुरादाय हर कथा
मृगसुन्दरीं ॥७३॥ क्रमेण स्वपुरं प्रापुरखण्डितप्रयाणकैः । कृतोत्सवप्रवेशास्ते, विविशुः स्वगृहं प्रति ॥७॥ धनेन्वरोऽपि स्वां भेजे, प्रकृति ॥४॥
स्वकुलोचितां । स्नापितोऽपि जलेऽगाधे, जलोत्तीर्णगजो यथा ॥७५॥ जिनधर्मरतां नक्तमभुञ्जानां महासतीं । उपहसन्ति तां सर्वे, ग्रामस्था 58 5 इव नागरीम् ॥७६॥ देयं दानं न साधूनां, न पूज्या हि जिनेश्वराः । रात्रौ च भोजनं कार्य, तां भर्तेति शशास सः ॥७७॥ तयापि
मनसाऽचिन्ति, किमत्र खलु युज्यते ? न पालितं व्रतं पूर्व, तेनायं सङ्गमोऽजनि ॥७८॥ अथवा श्वसुरादीनां, चित्तमा मनाक् तदा । नाभूयथा हि कारुण्यं, कुतश्चण्डालपाटके ? ॥७९।। अधुनापि मया सम्यक्, पालनीयं निजं व्रतं । इति मत्वा तया चित्ते, विहितं क्षपणत्रयम् ॥८०॥ चतुर्थे दिवसे सापि, प्रच्छन्नं गुरुसन्निधौ । जगाम जनितानन्दा, पप्रच्छ रचिताजालिः ॥८॥ इयत्कालं मया सम्यक्, पालितं नियमत्रयं । साम्प्रतं शैवसंसान जाने किं भविष्यति ? ॥८२॥ किमप्युपायमत्रार्थे, सुकरं कथय प्रभो ! । लाभालाभं हि जानन्ति, गुरवः शास्त्रपारगाः ॥८॥ गुणागुणं समालोक्य, गुरुणा शास्त्रसम्मतं । इति तस्याः पुरः प्रोक्तं, शृणु भद्रेऽनघं वचः ॥८॥ जीवदयामहाहेतुं, केतुं धर्मस्य मंदिरे । चन्द्रोदयं हि बध्नीयाद्यः सदा चुल्हकोपरि ॥८५।। दानेन पञ्चसाधूनां, पञ्चतीर्थे नमस्कृते । याद्दशं जायते पुण्यं, तादृशं तस्य जायते ॥८६॥ एतदेव त्वया कार्य, न कार्य निशिभोजनं । स्मरणीया निजे चित्ते, श्रीजिना गुरवः पुनः ॥८७॥ श्रुत्वा गुरूपदेशं तं, समागता निजौकसि।
चुल्हकोपरि सद्यस्कं, चन्द्रोदयं बबन्ध सा ॥८८॥ विधाय पारणं सापि, चक्रे कार्य वधूचितं । दृष्ट्वा श्वश्रुननन्दाभिः, बद्धं चन्द्रोदयं तथा ॥८॥ Rs जीवरक्षा विमुढाभिस्ताभिः प्रोक्तमितीjया। विहितं कार्मणं वध्वाऽनया धनेश्वरांय तत् ॥९०॥ तेनापि जातरोषेण, दग्धश्चन्द्रोदयस्तथा। तया
Page #135
--------------------------------------------------------------------------
________________
॥६
॥
बद्धो द्वितीयोऽथ, सोऽपि प्रज्वालितः पुनः ॥९॥ एवं रीत्याऽनयाऽनेन, बद्धा दग्धाश्च सप्त ते । अबन्धि निबिडं कर्म, धर्मभ्रंशविधायिना ॥९॥ श्वशुरेण पुनः प्रोक्तं, किं वधु ! क्रियते त्वया ? बध्नासि बालवद्वाले, ! चन्द्रोदयं मुहुर्मुहुः ? ॥९॥ न करोषि निशाभोज्यमस्माकं वचनैरपि।
तु बध्नामि तात ! जन्तूनां, रक्षार्थ वसनं तदा ॥९४॥ संपातिमग्निसंघातान करोमि निशाशनं । निशाभोज्ये महादोषो, यदुक्तो भवदागमे ॥९॥ मृगसुन्दरी यो रात्रौ सर्वदाहारं, वर्जयंति सुमेधसः । तेषां पक्षोपवासस्य, फलं मासेन जायते ॥९६॥ नीरं रुधिरतां याति, धान्यं मांससमं निशि । मार्कण्डेन हद कथा
समाख्यातं, कः श्रयेत्तादृशं सुधीः ? ॥९७॥ श्रुत्वा तद्वचनं सर्वे, रोषाकुलितमानसाः । तामिति तर्जेयामासुरसभ्यैर्वचनैस्तदा ॥९८॥ निर्लज्जे ! 88 EE निर्गुणे ! दुष्टे, ! भर्तुः कुलकलादिनि ! । गन्तव्यं हि पितुर्गेहे, कलहैकधिया त्वया ॥९९॥ वधू स्माह वरं तात, ! यथानीता भवद् गृहे। SNE सर्वकुटुम्बसंयुक्ता, तथा मोच्या पितुर्गृहे ॥१००। तेनापि वचसाऽऽहूता, स्वान्तः स्वजनसंयुतः । चचाल श्वशुरः सोऽपि, तामादाय कुलप्रियं
॥१०॥ ग्रामैकस्मिन्ततः सन्ध्यासमये स्वजनोऽमिलत् । तेनापि परया भक्त्या, भोजनार्थ निमन्त्रितः ॥१०२॥ निशायां पच्यमाने हि, लपनश्रीकटाहके । पपात पचने तस्य, सर्पो धूम्रभराकुलः ॥१०३।। धूम्रातिव्यग्रचित्तत्वान ज्ञातः पाचकैस्तदा । अन्नं क्रमेण सञ्जातं, आहूता भोजनाय ते ॥१०॥ धनेश्वरवधूटीयं, भोजनं चेत्करिष्यति । तदा वयं करिष्यामः प्रोचिरे श्वशुरादयः ॥१०५॥ स्वजनोऽपि वधू प्रोचे, भोजनं ७ कुरु मानिनि । अस्माकमनुमन्यस्व, मान्तरायीभवाधुना ॥१०६।। वाचा मधुरया प्रोक्तं, तया वात्सल्यकारया । अनेकदोषदुष्टत्वान्नकरोमि 3 निशाशनम् ॥१०७॥ पुनरुक्तं यदास्माकं, करोषि परिवेषणं । त्वं हि स्वकीयहस्तेन, वयं भोक्ष्यामहे तदा ॥१०८।। मुक्त्वा पूर्वा कदाप्यर्क, उदयत्यस्तकाचलं । तथाप्यहं निशाभोज्यं, न कुर्वे कारयामि नो ॥१०९॥ अध्वश्रान्तैः क्षुधाक्रान्तैरेभिरोषसमाकुलैः । भोजनं न कृतं किन्तु, जनापवादलज्जया ॥११०॥ ततः पश्चाद् गृहस्वामी, सञ्जाते त्वर्धरात्रिके । स्वकुटुम्बसमायुक्तो, भोजनं हि चकार सः ॥११॥ दत्त्वा र प्राघूर्णकादीनां, वरपल्ल्यंकतल्पकान् । ते सर्वेऽपि यथास्थानं, सुषुवुः स्वापहेतवे ॥११२॥ अथ गृहकुटुम्बस्य, जाते निद्राभरे तदा । प्रससृषुः विषवेगास्तरंगा इव नीरघेः ॥११३॥ विषघर्मितसर्वाङ्ग, विमुक्तकर्मचेष्टकं । मूर्च्छया छन्नजीवं तद्, बभूव मृतसोदरम् ॥११४॥ प्रभातसमये जाते, 88
Page #136
--------------------------------------------------------------------------
________________
अहो कान्तान् दृष्ट्वा र
समाख्याय यात्सर्ग का
॥६॥
ताः पीयूषचा
सर्वे प्रापूर्णिकाः पुनः । चलनोपक्रमं कर्तुं समाजग्मुस्तदन्तिकम् ॥१९५॥ विसंस्थुलशरीरान्तान् दृष्ट्वा मृतकसन्निभान् । हाहाकार्यमकार्य किं,
संजातं सुहृदां निशि ॥११६॥ इत्यादि वचनं श्रुत्वा, दध्यौ सा मृगसुन्दरी । अहो कलङ्कश्चास्माकमागतानामभूच्चिरम् ॥११७॥ जिनो देवो हरु
SMS गुरुः साधु नो धर्मो भवत्वलं । शरणं मेऽत्र कृत्वेति कायोत्सर्ग चकार सा ॥११८॥ शुद्धशीलप्रभावेण, तुष्टा शासनदेव्यभूत् । प्रत्यक्षीभूय हा मृगसुन्दरी तामूचे, किं करोमि तव प्रियम् ? ॥११९।। समाख्याय निजं धर्म, देवीमुचे कृताञ्जलिः । एषां जीवितदानेन, प्रसादं कुरु साम्प्रतम् ॥१२०॥
कथा देव्या दिव्यानुभावेन, सिक्ताः पीयूषवारिणा । सज्जागास्ते समुत्तस्थुः सुखसुप्तनरा यथा ॥१२१॥ देवी स्माह महासत्याः प्रभावादहमागताः। ॥६ ॥
एतेषां हि मया जहे, सर्व कोष्ठगतं विषम् ॥१२२॥ इत्युक्त्वाऽगानिजं स्थानं, तैः सर्वैः प्राप्तविस्मयैः । इष्टं तत्र कटाहानपक्वसर्पशरीरकम् ॥१२३॥ वधूः प्रोवाच ताताऽहं, हेतुना तेन सर्वदा । चन्द्रोदयं हि बध्नामि, न कुर्वे निशिभोजनम् ॥१२४॥ तत्कुटुम्बं गुणक्रीतं, सदाजीवितमानसं । तां प्रणम्यानुजग्राह, नियमं निशि भोजने ॥१२५॥ श्वशुरेण पुनः प्रोक्तं, क्षन्तव्यं कुलदीपिके ! । इयत्कालावधियावदस्माकं १ दुष्टचेष्टितं ॥१२६॥ सत्कृत्य कुलदेवीव, सम्मानीता निजे गृहे । धनेश्वरेण भापि, क्षामिता पुनरेव सा ॥१२७।। सर्वे ते श्रावका जातास्तस्या ७ वचनयोगतः । साऽपि गुरुं नमस्कृत्य, विदधे धर्ममादरात् ॥१२८॥ गुरुणोक्तं श्रुणु वत्से, ! प्रमादेन तनूमतां । निरर्थं जायते पापं, यदुक्तं शास्त्रसम्मतैः ॥१२९॥ पञ्च व्याधाः प्रकुर्वन्ति, याद्दशं पातकं दिने । चन्द्रोदये त्वनाबद्धे, चुल्हकोपरि तादृशं ॥१३०॥ नवस्थानेषु श्राद्धानां,
चन्द्रोदया भवन्त्वमी । देवार्चने जलस्थाने, भोजने शयने तथा ॥१३१॥ यन्त्रोदूखलयोः स्थाने, स्थाने संझेरणास्पदे । एतेषु गृहिणा धार्या, पर 8 नवमञ्चुल्हकोपरि ॥१३२॥ एवं पुण्यं प्रकुर्वन्त्यास्तस्याः कालः कियानगात् । धनेश्वरस्तया सार्द्ध, मुंजे वैषयिकं सुखम् ॥१३३॥ धन्यंमन्यो र
धनस्यार्थी, व्यापारानकरोच्च सः । सुखेनागमयत्कालं, किमप्येकमुहुर्त्तवत् ॥१३४॥ अनालोचितदुःकर्मा, क्रमेणासन्नमृत्युकः । आर्तध्यानेन स मृत्वा, प्रथमं नरकं ययौ ॥१३५॥ उद्धृत्य नरकात्सोऽपि म्लेच्छेषु समजायत । उत्पद्य नरकेष्वेवं, सप्तवारान्पुनः पुनः ॥१३६॥ अकामनिर्जरायोगात् बहुकर्माप्यघातयत् । पश्चात्पुण्यानुभावेन, त्वमभूःराजनन्दन ! ॥१३७॥ प्राग्दुःकाशयोगेन, रोगोऽयं सप्तवार्षिकः ।
Page #137
--------------------------------------------------------------------------
________________
अतीवदुःसहो जज्ञे, महाराज ! तवान्तिके ॥१३८॥ धर्मकर्मरता शुद्धशीला हि मृगसुन्दरी । अन्ते समाधिना मृत्वा, देवलोकं जगाम साह ॥१३९॥ पुण्यानुबन्धिपुण्यत्वात्, सप्तवारान्गता दिवि । तत्रापि तीर्थयात्रां सा, कृत्वाभूच्छ्राद्धनन्दिनी ॥१४०॥ तस्याः पूर्वभवाभ्यासाद्धर्मे शीले प्रह
र इदं मनः । अतोऽस्याः करसंस्पर्शात्त्वमभूःरोगवर्जितः ॥१४१॥ गुरूपदेशमाकर्ण्य, कर्णपीयूषसन्निभं । ध्वस्तसर्वभवभ्रान्तिः, जातिस्मृतिरभूत्तयोः मृगसुन्दरी ॥१४२॥ स्वं स्वं पूर्वभवं दृष्ट्वा, चानुभूतं भवे भवे । वैराग्यासक्तचेतस्की, राजारायौ बभूवतुः ॥१४३॥ प्राग्भवस्नेहसम्बन्धात्, सेयं जज्ञे तव.
प्रिया । अतीव प्रेमपात्रत्वात्, हृदयानन्ददायिनी ॥१४४॥ ततो राज्ये सुतं न्यस्य, दम्पती तौ शुभाशयौ । तस्यैव सुगुरोः पार्थे, समादत्तां व्रतं ॥७॥
स्वयम् ॥१४५॥ चिरं तप्त्वा तपस्तीनं, क्षिप्त्वा कर्मकदम्बकम् । केवलज्ञानमासाद्य, प्रोपतुः पदमव्ययम् ॥१४६॥ इत्थं चन्द्रोदयश्रेयःसम्बद्धां हि कथामिमाम् । शृण्वन्ति हि सदा भव्यास्तेषां स्युः सुखसम्पदः ॥१४७॥ ॥
कथा
इति श्रीचुल्हकोपरि चन्द्रोदयविषये मृगसुन्दरीकथा सम्पूर्णा॥)
19540000RRENESEREST
Page #138
--------------------------------------------------------------------------
________________
॥८॥
प्रथ अर्हवाम प्रथमस्थानककथा. मृगसुन्दरी
दानानि शीलानि तपांसि पूजा सत्तीर्थयात्रा प्रवरा दया च । सुश्रावकत्वं व्रतधारकत्वं सम्यक्त्वमूलानि महाफलानि ॥१२॥ कथा ॥८॥
तत्र सर्वेष्वपि स्थानकेषु श्री सम्यग्दर्शननैर्मल्यकारिणी श्रीजिनपूजा त्रिकालं विधेयाः यत:
जो पूएइ तिसंझं जिणंदरायं तहा विगयदोस । सो तइयभवे सिज्झइ अहवा सत्तमे जम्मे ॥२॥ जिणपूअणं तिसंझं कुणमाणो सोहए प्रय सम्मत्तं । तित्थयरनामगुत्तं पावइ सेणीयनरिंदब्व ॥३॥
तद्यथा-एक शोऽष्ट प्रकारा विधेया जिनार्चा, पञ्चशक्र स्तवैश्व देवा वंदनीयाः तत्र द्रव्यभावाभ्यां द्विविधा जिनपूजा, सयस्कसुरभिपुष्पादिभिर्यदुत्तमद्रव्यैर्जिनार्चा सा द्रव्यपूजा, सम्यगाज्ञापालनं भावपूजा यत:
दुविहा जिणंदपूआ दब्वे भावे य तत्थ दब्बंमि । दब्वेहिं जिणपूआ जिणआणापालणं भावे ॥४॥ अहवा उ भावपूआ ठाउं चिय वंदणोचिएठाणे EE । जहसत्ति चित्तथुइबुत्तमाइणा देववंदणयं ॥५॥ उकोसं दब्बथयं आराहिय जाइ अच्चुअं जाव । भावत्थेयह पावइ अंतमुहुत्तेण निव्वाणं ॥६॥ र अथवा त्रिविधा पञ्चविधाऽष्टविधा वा जिनपूजा, यतःa विग्योवसामि एगा अच्चन्भुअसाहिणी भवे बीआ। निब्बुइकरणी तइया अंगग्गयभावओ तिहा पूआ ॥७॥ पंचोवयारजुत्ता पूआ अट्ठोवयारकलिया य । रिद्धिविसेसेण पुणो नेया सब्बोवयारावा ॥८॥ वरकुसुमावलिअक्खयचंदणदवधूवपयरदीवेहिं । पंचोक्यार पूआ कायचा बीयरागाणं ॥९॥ सुमक्खयगंधपईवधूवनेवज्जफलजलेहिं पुणो । अठ्ठविहकम्ममहणी जिणपूआ अट्टहा भणिआ ॥१०॥ सब्बोवयारपूआ
Page #139
--------------------------------------------------------------------------
________________
EF न्हवणचणवत्यभूसणाइहिं । फलबलिदीवाइ नट्टगीयआरत्तियाइहिं ॥११॥ निच्चं चिय संपुना जइविहु एसा न तीरएकाउं । तहवि अणुचिठ्ठिअन्वा
अक्खयदीवायदाणेणं ॥१२॥ श्रीहरिभद्रसूरिकृतपंचवस्तुके स्नानं विलेपनविभूषणपुष्पवास, धूपप्रदीपफलतंदुलपत्रपूर्गः । नैवेद्यवारिवसनं
चमरातपत्रवादित्रगीतनटनस्तुतिकोषवृद्धिः ॥१३॥ इत्येकविंशतिविधा जिनराजपूजा, ख्याता सुरासुरगणेन कृता सदैव । खंडीकृता कुमतिभिः मृगसुन्दरी कलिकालयोगाद्, यद्यप्रियं तदिह भाववशेन योज्यम् ॥१४॥ अथ पूजाविधिः- विमुच्य निद्रां चरमे त्रियामायामार्धभागे शुचिमानसेन । किया दुष्कर्मरक्षोदलनैकदक्षो, ध्येयस्त्रिधा श्रीपरमेष्ठिमंत्रः ॥१५॥ ततो विशुद्धो विधिवद्गृहीतसामायिकः साम्यसुधाप्रशांतः । निशातमश्छेदनिशातशस्त्रं, go Il en
ब कुयात् प्रतिक्रान्तिविधिं विधिज्ञः ॥१६॥ विलोक्य वामेतरपाणिरेखां, संयोज्य हस्तौ रचयन् स्वभाले । वदन्नदम्भामिति गां जिनाय, नमोऽस्तु बह
सर्वत्र सुखीजनोऽस्तु ॥१७॥ विज्ञातनिर्दोषतरोरदीर्धतुच्छानतिस्थूलकृशेन मौनी। शुद्धाभिरद्भिजिशोधनेन, कुर्याद्रसज्ञादशनादिशुद्धिम् ॥१८॥ स्नानीयपानीयमथापनीय, निवेदितः कालविदा जनेन । स्नानार्ह वासो विशदं वसीत, निःशीतवातातपसाददेशे ॥१९॥ नीरंध्रनिर्जंतुविशुद्धभूमिविभूषणोच्चासनसंनिविष्टः । जातोद्यमोऽभ्यंगनमर्दनाभ्यां, स्नायादनायासमना हि मौनी ॥२०॥ अखंडदुग्धोदकधौतवस्त्रयुग्मं पवित्रं सुद्दढं वसीत । श्रीचंदनालंकृतभालपाणिः, शुचिः सुधीरर्चति वीतरागम् ॥२॥ तथा- विशुद्धिं वपुषः कृत्वा, यथायोग्यं सुबारिभिः । धौतवस्त्रे वसीत द्वे, विशुद्धे धूपधूपिते ॥२२॥ मनोवाकायवस्त्रोर्वीपूजोपकरणस्थितेः । शुद्धिः सप्तविधा कार्या, श्रीअर्हत्पूजनक्षणे ॥२३॥ यतः - काऊण विहिणा ण्हाणं, सेयवत्थनिअंसणो । मुहकोसं तु काऊण, गिहि बिंबाणि पमज्जए ॥२४॥ गंधोदएण पहावित्ता, जिणे तेलुक्कबंधवे गोसीसचंदणाईहिं, विलेपित्ता य पूअए ॥२५॥ त्यक्तक्रोधादिविकृतिः, पापव्यापारवर्जितः । एकाग्रहृदयो भूत्वा, जिनेन्द्रं पूजयेच्छुचिः ॥२६॥ पत्रपूगफलवारिमञ्जुलाऽखण्डतंदुलनिवेद्यढौकनम् । धूपधूपनमवामचालनाऽऽरात्रिकस्य सह मंगलार्चिषा ॥२७॥ एष पूजनविधिक्रमो जिने, तेन पूण्यमनसा विधीयते । विस्तरेण पुनरस्ति यो विधिर्जायते च स विशेषपर्वसु ॥२८॥ तथा-भास्वत्प्रकाशिते वस्तुजाते जंतुकृपाकृते । अर्हतं.
Page #140
--------------------------------------------------------------------------
________________
मृगसुन्दरी
कथा
11 90 11
पूजयेत्प्रातः, शुचिर्द्विघटिकावधि ||२९|| तथा प्रातः शुचीभूय सुधौतवासा, निर्माल्यमुत्तार्य विशुद्धभूमौ । संस्थाप्य तन्निर्मलपादपीठे, विधाय - बिम्बं विधिना जिनस्य ||३०|| पुष्पगंधविशुद्धाम्बुपूरैः पुण्यतरैः पुरः । अभिषिञ्चति पूतात्मा, सूत्रपाठपुरस्सरम् ||३१|| युग्मम् || पाठश्वायंहु बालत्तणंमि सामी सुमेरुसिहरंमि कणयकलसेहिं । तियसासुरेहिं ण्हविओ ते धन्ना जेहिं दिट्ठोसि ॥ ३२॥ तथा च - चक्रे देवेन्द्रराजैः सुरगिरिशिखरे योऽभिषेकः पयोभिर्नृत्यन्तीभिः सुरीभिर्ललितपदगतैस्तूर्यनादैस्तु दीप्तैः ॥ कर्तुं तस्यानुकारं शिवसुखजनकं मंत्रपूतैः सुकुंभैर्विवं जैनं प्रशांतं विधिवचनपरः स्नापयाम्यत्र काले ||३३|| युक्तिशक्त्यादिसद्भावे, दुग्धदध्यादिभिः सुधीः । अभिषेकं जगद्भर्त्तुः कुर्यात् सर्वार्त्तिशांतये ॥३४॥ यतः- खीरेण जोऽभिसेअं, कुणइ जिनिंदस्स भत्तिराएण । गोखीरधवलविमले, रमइ विमाणे चिरं कालं ।। ३५ ।। दहिकुंभेहिं जिणंदं, जो सिंचइ होइ सुरविमाणेसु । उपज्जइ लच्छीधरो देवो दिव्वेण रूवेणं ॥ ३६ ॥ इत्तो घयाभिसेअं, जो कुणइ जिणेसरस्स पययमणो सो होइ सुरहिदेहो, सुरपवरो वरविमाणंमि ।। ३७।। वस्त्रेणातिपवित्रेण, मृदुना च सुंगधिना । साबधानतया जैनं, बिंबं कुर्याद्गतोदकम् ।। ३८।। कर्पूरकेसरोन्मिश्रश्रीखंडेन ततोऽर्चनाम् । कुर्वन् जिनेशितुर्भाले, कुर्वीत तिलकं धुरि ||३९|| नवाङ्गतिलकैः कार्या, ततः पूजा जगत्पतेः । अंह्निजानुकरांसेषु, शीर्षे श्रीखण्डयोगतः ||४०|| पश्चात्तदालिपेदंगं, घुसृणैर्मसृणैर्विभोः । कंठे हृदि न्यसेच्छीर्षे, ततः स कुसुमग्रजः ||४१ || मुकुलैः कुसुमैः सद्यो विस्फुरद्भूरिसौरभैः । वस्त्रावृतमुखाम्भोजः, पूजयेच्छ्रीजिनं ततः ॥४२ || पञ्चवर्णैस्ततः पुष्पैर्यथास्थानं नियोजितैः । अर्चनां रचनायोगाद्रचयेद्रुचिदां नृणाम् ||४३|| यतः - न शुष्कैः पूजयेद्देवं, कुसुमैर्न महीगतैः । न विशीर्णदलैः स्पृष्टैर्नाशुभैर्नाविकाशिभिः ॥४४॥ कीटके नापविद्धानि, शीर्णपर्युषितानि च । वर्जयेदूर्णनाभेन, वासितं यदशोभनम् ॥ ४५ ॥ पूतिगंधीन्यगंधीनि, आम्लगंधीनि वर्जयेत् । मलमूत्रादिनिर्माणादुत्सृष्टानि कृतानि च ।। ४६ ।। ग्रंथिमादिचतुर्भेदैः, पुष्पैः सद्यस्कसौरभैः । निजान्यहृदयानन्ददायिनीं कुरुतेऽर्चनाम् ||४७॥ ततोऽर्चयेज्जिनाधीशं नालिकेरादिभिः फलैः । प्रियंकरैरशीणाँगैर्नागवल्लीदलैस्तथा ||४८ || अक्षतै रक्षितुर्विश्वं पुरः पुंजत्रयं सृजेत् ।
11 90 11
Page #141
--------------------------------------------------------------------------
________________
199॥
1991123
ज्ञानदर्शनचारित्रशुद्धये शशिनिर्मलैः॥४९॥ राजतैस्तंडुलैरने, रचयेदष्टमंगलीम् । दर्पणादिसदाकारैमंगलार्थ दिने दिने ॥५०॥ यतः- दप्पण भद्दासण र बद्धमाण सिरिवच्छ मच्छ वरकलसा । सत्थिय नंदावत्ता लिहिआ अट्ठमंगलया ॥५१॥ वासधूपप्रदीपादिपूजां कृत्वा ततः पुरः । नैवेद्यं दर्शयेत्पूतं,
वारिपात्रपुरस्सरम् ॥५२॥ यतः- इह होइ असणपूआ वरखज्जगमोअगाइभक्खेहिं । दुद्धदहिषयाईणं भायणेहिं तह ओअणाईहिं ॥५३॥ साइमपूआ मृगसुन्दरीय पुणो नेया पुगफलपत्तपमुहेहि । पंचंगुलिलिहणाइपुप्फप्पगराइदीवेहिं ॥५४॥ गंधब्बनट्टवाइयलवणजलारत्तिआइदीवहिं । जं किज्जइ तं सव्वं कथा SE अवयरइ अग्गपूआए ॥५५॥ ततः सुश्रावकः कुर्वन् लवणाम्बुविधिक्रमं । कुर्वीताऽऽसत्रिकं पूजापूर्व मंगलदीपकम् ॥५६॥ नैषेधिकीविधानेन,
भावपूजाविधित्सया। प्रमाज्योवी प्रतिक्रम्येर्यापथिकी समाधिमान् ॥५७॥ मुद्रात्रिकादिविधिना, द्वादशाधिकृतिस्थितः । पञ्चाङ्गप्रणिपातेन, वन्दित्वा SE
वंदनेऽर्हतः ॥५८॥ प्रत्यहं समनुष्ठेयो, देवपूजाविधिः सता । स्नात्रोत्सवविधिः किञ्चित् संक्षेपादुच्यतेऽधुना ॥५९॥ तत्र-धौतवासाः सदाचारः 8 सालंकारः सुधीः शुचिः । पुरो विधाय बिम्बस्य, कलशं जलसंभृतम् ॥६०॥ निर्माल्यकरणं सूत्रपाठपूर्व जगद्गुरोः । कुरुते श्रावकः शुद्धो, com
धूपोत्क्षेपपुरस्सरम् ॥६१॥ युग्मम् ॥ किं लोकनाथ ! भवतोऽतिमहार्घतैषा किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतं सुमनसां गुण एष कश्चिदुष्णीषदेशमधिरुह्य विभाति येन ॥६२॥ प्रतिमोष्णीषभागे तु, कुसुमारोपणं व्यधुः । पद्येनानेन वंदारुलोकानां श्रेयसे किल ॥६॥ ततः पुष्पाञ्जलिः पंच सप्त वा श्रीजिनेशितुः । विधिनाऽग्रे विधायौच्चैस्तूर्यध्वानमनोहरम् ॥६४॥ जन्माभिषेकं जैनेन्द्रं, गंधर्वश्रुतिबंधुरम् । पठति श्रावकः श्रीमान्, सुधासोदरया गिरा ॥६५॥ युग्मम् ॥ स्वर्ण रूप्यकलशांकितहस्ता, हस्तिराजपतिसनिभशोभाः । श्रावकाः सकललोकविलोक्याऽस्तोकभूषणभृतो गुणवंतः ॥६६॥ आनन्दमेदुरहृदः कलशादिपाठं, सद्भूपधूमलहरिसुरभिकृताशाः। मिथ्यादृशामपि सृजंति जिनेन्द्रधर्मस्थैर्य गभीरवचसा रचयंत ऊर्ध्याम् ॥६७।। नृत्यनारीसहस्रं चलचमरयुगं वादितानेकवायं, व्याक्षिप्ताशेषलोकं सकलसुरगणं कुर्वदानन्दपात्रम्। स्नात्रं त्रैलोक्यनेतुर्दुरितशतहतिं श्राद्धलोकः क्रमेण, कुर्याद्देवेन्द्ररीत्या जिनमतगुरुतां दर्शयन् वारिपूरैः ॥६८॥ अभिषेकतोयधारा
Page #142
--------------------------------------------------------------------------
________________
मृगसुन्दरी
कथा 11 92 11
MMMME
पारेव ध्यानमण्डलाग्रस्य । भवभवनभित्तिभागान् भूयोऽपि भिनन्तु भागवती ॥ ६९ ॥ एतद्वृत्तं पठतोऽथ, श्रावकाः शुद्धवारिणा । संतापशांतये धारां, जैनबिंबोपरि व्यधुः ॥ ७० ॥ गंधकाषायकाख्येन, सिचयेन जिनेश्वरम् । रत्नादर्शमिवोन्मृज्य, व्यधुरुज्ज्वलमार्हताः ॥ ७१ ॥ ततः पूजां यथोद्दिष्टां श्रीखंडकुसुमादिभिः । रचयंत्यद्भुतां भक्त्या, यथायोगं जिनेशितुः ॥ ७२ ॥ विधिं विधाय निःशेषं, सम्यक्लवणवारिभिः । चंदनस्वस्तिकं कृत्वा, रत्नस्थालोपरिस्थितम् ||७३ || अभ्यर्च्य चंदनैः पुष्पैः प्रणम्य च जगत्पतिं । विधिनोत्तारयत्युच्चै : दीप्रमारात्रिकं सुधीः ||७४ || मंगलोपपदं दीप्रं, गजेन्द्रारूढमुज्ज्वलं । विधत्ते विधिना धीमान्, चर्चितं चंदनादिभिः ॥ ७५ ॥ यतः त्रिषष्ठीयश्री आदिचरित्रे- प्रमोदतः सुरगणैः प्रकीर्णं कुसुमोत्करं । भर्त्तुरुत्तारयामास ततस्त्रिदशपुङ्गवः ॥७६॥ श्रेयोदीपं प्रदीपं तं निवेश्य श्रीजिनाग्रतः । भावपूजाकृते श्राद्धः कुरुते चैत्यवंदनाम् ॥७७॥ इतिस्नात्रम् ।। अथाऽऽयस्थानकं कुर्वन्नर्हद्भक्तिचिकीर्षया । विशेषात् कुरुते सम्यग्द्दष्टिः पूजां द्विधाऽर्हताम् ॥ ७८ ॥ पदस्थध्यानशुद्धात्मा, परमेष्ठिनमस्कृतेः । अष्टोत्तरसहस्रं तु, जपेदायपदं सुधीः ।। ७९ ।। यद्वा पठन् शुचिमनाः परमेष्ठिमंत्रं संपत्पदाक्षरलयोत्तम साम्यशीतः । श्रीखंडपुष्पवरतंडुलपूजनेन, भक्तिं महोदयपदं कुरुते जिनस्य ॥८०॥ इत्यर्हत्प्रतिमाया यः, षण्मासीं भक्तिमद्भुतां । वितनोति शुचिं तस्य, संपदः स्युर्मनीषिताः ॥ ८१ ॥ ऐहिकाशुफलप्राप्त्यै, फलेनाभ्यर्च्य भक्तितः । श्रीखण्डाक्षतसत्पुष्पैर्मन्त्रजापपुरस्सरम् ||८२|| शुभाज्यदीपमुद्योत्य, पूजयेज्जगतः पतिं । मुद्रादिविधिना सम्यक्, वंदते स्तौति वा ततः ॥८३॥ तथा पुष्पप्रदीपाक्षतधूपपूगीफलैर्जिनेन्द्रप्रतिमां प्रपूज्य । ये लक्षशः श्रीपरमेष्ठिमन्त्रं, जपन्ति ते तीर्थकृतो भवन्ति ॥ ८४॥ तथा शाश्वताऽशाश्वतान्यर्हद्विम्बानि त्रिजगत्यपि । प्रणिधाय नमस्कुर्याच्चैत्यवंदनपूर्वकम् ।। ८५ ।। चंद्रप्रभपुष्पदन्तौ शुक्लध्यानसमाधिमान् । ध्यायेदर्हद्गुणस्मृत्त्या, श्वेतद्युतिसमन्वितौ ॥८६॥ जंतूंश्चतुर्गतिक्लेशावेशास्त्रांतुमिवोत्थितान् । नामाकृतिद्रव्यभावैश्वतुर्द्धा श्रीमदईतः || ८७|| यो नमस्कुरुते भक्त्या, त्रिसन्ध्यं पूजयत्यंपि । उपास्ते ध्यायति स्तौति, सद्भूतगुणकीर्त्तनैः ॥८८॥ स्नानं विलेपनं पूजामष्टधा दिव्यवस्तुभिः । कुर्यात्तेषां महर्ध्यालंकारैर्वस्त्रैश्च पूजनम् ||८९|| आगमोक्तेन विधिना, निर्मिमीते नमस्क्रियाम् ।
1192 11
Page #143
--------------------------------------------------------------------------
________________
XX 11931
तत्कचैत्यानि नव्यानि, नव्या मूर्तीश्च कारयेत् ॥९०॥ इक्षोः खंडं रसं पाकं, गुडं खंडां सितोपलां । यथा स्वादयतः पुंसः, सुखं स्यादधिकाधिकम् ॥११॥ तथा श्रद्धादिरूपेण, स्वांतानंदेन भावितः । नमस्करोति यो जैनमूर्ति शक्रस्तबादिभिः ॥९२॥ देवपाल इवासाय, सुराज्यं स्वः छह
सुखान्वितं । तीर्थकृत्पदवी प्राप्तो, मोदते मुक्तिसंपदा ॥९३॥ पञ्चभिः कुलकम् । तथाहि - अत्रैव भरतक्षेत्रे, खंडेत्राकारधारिणि । मृगसुन्दरी
पखंडवसुधाधीशकीर्तिकर्पूरवासिते ॥९४॥ सनंदकश्रियोपेतं, कमलापतिपाणिवत् । अस्ति स्म स्वस्तिकाकारं, भुवोऽचलपुरं पुरम् ॥९५॥ राजा कथा
सिंहरथो नाम, धाम तत्राद्भुतश्रियः । आसीहासीकृतारातिरनतिक्रमविक्रमः ॥९६॥ प्रिया कनकमालेति ख्याताभूच्छीललीलया । तस्य हर EE विश्वत्रयस्त्रैणगुणसौन्दर्यजित्वरी ॥९७।। दिव्योपयाचितशतैरासीद् विश्वकविश्रुता । मनोरमा रमाकारा, तयोः पुत्री पवित्रधीः ॥९८॥ अथात्रैव
पुरे श्रेष्ठी, जिनदत्तः सतां मतः । राजमान्योऽभवद्भूयो, धनेन धनदोपमः ॥९९॥ सम्यग्दृष्टिशिरोरत्नमुपकारपरंपरां । यः कुर्वन् पौरवर्गस्य, विरराम न हि क्वचित् ॥१००॥ तद्गृहे देवपालोऽभूद्भूपालान्वयसंभवः । कृपालुः सर्वजीवेषु, धर्मपुत्रोऽप्यतिप्रियः ॥१०१॥ विज्ञातजिनधर्मोऽसौ, सुसाधुगुरुसंगमात्। गोकुलं श्रेष्ठिनस्तस्य, पालयत्यनुवासरम् ॥१०२॥ वर्षाकालेऽन्यदा वारिप्लाविते सरितस्तटे । स युगादिजिनाधीशमूर्तिमैक्षिष्ट निर्मलाम् ॥१०३॥ चिन्तामणिमिवालोक्य, तामसी मुदिताशयः सुकृती कृतवानेवं, विमर्श निजमानसे ॥१०॥ अहो पुण्योदयः कोऽपि, प्रादुरासीन् ममाधुना । यदीयं त्रिजगद्भर्तुर्मूर्तिईग्पथमागमत् ॥१०५॥ भंगुरेतरभाग्यानि, न विना दर्शनं निजं । देवो दत्ते परोऽप्येष, विशेषस्त्रिजगत्पतिः ॥१०६॥ पवित्रे तदसौ स्थाने, क्वाऽपि स्थाप्या मयाऽधुना । स्थापयन्नहतो मूर्ति, जगत्पूज्यो भवेद्यतः॥१०७॥ ततस्तृणमयं वेश्म, निवेशमिव संपदः । कृत्वा तत्र सरित्तीरे, स तां पीठोपरि न्यघात् ॥१०८॥ यावज्जीवमिमां मूर्तिमहतो गर्हितापदां । पूजयित्वा नमस्कृत्य, मया भोक्तव्यमन्वहम् ॥१०९॥ सर्वेषु सविशेषं तु, चतुर्दश्यादिपर्वसु । इत्युग्रभाववान् देवपालोऽभिग्रहमग्रहीत् ॥११०॥ युग्मम् ॥ ततोऽसौ चारयनित्यं, सुरभीः सुरतिस्थितिः । अर्चत्यादिजिनाधीशप्रतिमा कुसुमादिभिः ॥१११॥ पयसैकार्णवीभावं, लम्भिते मण्डले भुवः ।
Page #144
--------------------------------------------------------------------------
________________
198॥
निरन्तरमहावृष्ट्या, सप्तरात्रं पयोमुचः ॥११२॥ तदर्चनकृते गन्तुं, तेनाऽशक्नुवता बहिः । अभिग्रहवता सप्तोपवासाः खलु निर्मिताः ॥११३॥ युग्मम् ।। सप्ताहं सततं जैनपूजाध्यानवशाशयः । क्षपणै:-क्षपयामास, क्लिष्टकर्मावलीमसौ ॥११४॥ निवृत्तायां ततो वृष्टौ, कृशीभूते पयःप्लवे।
अष्टमेऽह्नि जिनेद्रस्य, पूजार्थं स ययौ प्रगे ॥११५॥ तां मूर्ति भक्तितोऽभ्यर्च्य, देवपालो जिनेशितुः। भक्तिमुग्धो विशुद्धात्मा, कृतांजलिर्व्यजिज्ञपत् मृगसुन्दरा ॥११६॥ क्षमस्व त्वं क्षमाधार ! कृपागार ! जगत्प्रभो ! । सप्ताहं यदपूज्योऽभूर्मन्दभाग्यतया मम ॥११७॥ कथा
ह त्वद्दर्शनं विना स्वामिन् ! ममाभूत्सप्तवासरी । अकृतार्था यथारण्यभूमिरुहफलावलिः ॥११८॥ श्लाध्योऽयं दिवसो नेतः ! शस्योऽयं समयस्तथा। 1980
इयत्त्वं नेत्रातिथिर्जातो ममाद्य जगदीश्वर! ॥११९॥ तद्भाग्यमपि भूयोभिर्भाग्यरेवोपलभ्यते । येन त्वं दृश्यसे देव ! सेवधिः शिवशर्मणः ॥१२॥ वह इत्यर्हद्भक्तिविज्ञप्तिरसावेशवशंवदं । तमवग् देवता काचित्, प्रीता प्रत्यक्षतां गता ॥१२॥ बिंबाधिष्ठायिका देवी, त्वदीयाद्भुतभक्तितः। संतुष्टाऽहं 8
महाभाग ! मनोऽभीष्टं वरं वृणु ॥१२२॥ तेनापि तत्पुरैश्वर्यसंपदो मुग्धचेतसा । प्रार्थिता यज्जनः प्रायः ऐहिकं फलमीहते ॥१२३॥ दिनैः SE कतिपयैर्वत्स! राज्यं तव भविष्यति । भावपूजा जिनेंद्रस्य, भक्तकामगवी यतः ॥१२४॥ इत्युदीर्य तिरोजज्ञे, तत्क्षणाद्देवता पुनः । आससाद
मुदं देवपालोऽपि जगदद्भुताम् ॥१२५।। तत्पश्चागप्रणामेन, रजस्तिलकितां निजां । भालस्थलीमसौ तन्वन्, भोजनायागमद् गृहं ॥१२६॥ ततोऽसौ परमानेन, श्रेष्ठिनिर्मितगौरवम् । पारणं निर्ममे पात्रदानं निर्माय निर्निभम् ॥१२७॥ तस्मिन्नवसरे तत्र, दमसारमहामुनेः । उत्पन्नं केवलज्ञानं, शुक्लध्यानानुभावतः ॥१२८। आसन्नत्रिदशैश्चक्रे, ततस्तन्महिमा महान् । तत्कृतं कनकांभोजमलंचक्रे स सर्ववित् ॥१२९॥ नृपः सिंहरथः सांतःपुरपौरपरिवृतः । केवलज्ञानिनं नंतुं, तत्रागान्मुदितस्तदा ॥१३०॥ उपाविशद्विशामीशस्तस्याग्रे नतिपूर्वकम् । विदधे च तदा धर्मदेशनां के वली मुनिः ॥१३॥ शिवपदसुखाभिलाषो निर्वेदो भवसुखेषु धीमैत्र्यां । जगदुपकारे चित्तं लक्षणमासन्नमोक्षस्य ॥१३२॥ येन प्रभुस्वजनवैभवदेहगेहे, चिंतातुरेण सुकृतं न कृतं कदाचित् । वैवाहिकव्यतिकराकुलितस्य तस्य, नो पाणिपीडनविधिः स्मृतिमाजगाम ॥१३३॥
Page #145
--------------------------------------------------------------------------
________________
॥११॥
1990
. यतः - आयुर्वर्षशतं नृणां परिमितं रात्रौ तदद्ध गतं, तस्यार्धस्य कदाचिदर्धमधिकं बालत्ववृद्धत्वयोः शेषं व्याधिजरावियोगविवशैः सेवादिभिर्नीयते, मानुष्ये चपले चलाचलतमे सौख्यं कुतः प्राणिनाम् ? ॥१३४॥ एकजन्मसुखस्यार्थे, कल्पान्तं नरकायुषः । अचिराय शरीराय,
किमर्थ पापमाचरेत् ? ॥१३५।। इत्याकर्ण्य गुरोर्वाचं, प्रबुद्धः स्माह भूपतिः। कियदायुर्विभो ! मेऽस्ति, स जगौ दिवसत्रयम् ॥१३६॥ श्रुत्वैतद्विदधे पर मृगसुन्दरी भूमान्, पश्चात्तापं निजे हृदि। अहो मया महैश्वर्यप्रमादविवशात्मना ॥१३७॥ सुकृतं न कृतं किञ्चिद्भवांतरसुखावहं । वृथैव हारितं जन्म, कथा
पापकर्मैककारिणा ॥१३८॥ युग्मम् ॥ भुवनं जिनस्य न कृतं न च बिम्बं नैव पूजिता गुरवः । दुस्तपतपो न तप्तं जन्म मुधा हारितं मूढैः ॥१३९।। कुर्वननुशयं भूमानेवं सर्वागिसाक्षिकं । आश्वासितो मुनीन्द्रेण, सुधामधुरया गिरा ॥१४०॥ वर्षकोटितपोभिर्यत्, पुण्यमन्यैरुपाय॑ते । अंतर्मुहूर्त्तमात्रेण, 88 तदन्येन महात्मना ॥१४१।। तथापि साम्प्रतं राजन् ! शुद्धसम्यक्त्वपूर्वकं । भजस्व देशतो धर्म, द्वादशब्रतभूषितम् ॥१४२।। सम्यग्दृष्टेरनुष्ठानं, यतः स्तोकमपि धुव्र । निर्जरायै भवेद्राजन् ! भूयः क्लिष्टाष्टकर्मणाम् ॥१४३॥ ततो गृहीत्वा साकारं, धर्म सद्दर्शनोज्ज्वलं । राजा केवलिनं भक्त्या, प्रणम्यागानिजं गृहं ॥१४४॥ अथ दध्यौ धराधीशश्चंगसंवेगपूरितः। निराधारं धरैश्वर्य मोक्तुं युक्तं कथं मम ? ॥१४५॥ आयुस्तु सुतरां स्तोकं, राज्यभारधुरंधरः। कोऽप्यस्ति नात्मजो गेहे, ततोऽहं करवाणि किं ? ॥१४६॥ इति चिंतातुरे राज्ञि, राज्याधिष्ठायिकावदत् । पंचाधिवास्य दिव्यानि, मुच्यतां परितः पुरः॥१४७॥ अमीभिरभिषिक्तस्य, स्वकन्योद्वाहपूर्वकं । राज्यं पुसंस्त्वया देयं, ततो वृद्धिर्भविष्यति ॥१४८॥ ततस्तथाकृते राज्ञा, सचिवादिविचारतः । देवपालोऽभवद्राजा, जिनपूजानुभावतः ॥१४९॥ सुतां मनोरमां तस्मै, प्रदाय समहोत्सवम् । ततः केवलिनः पार्थे
तपस्यामाददे नृपः ॥१५०॥ चारित्रं निरतीचारमाराध्य द्विदिनं सुधीः । देवोऽभूत्प्रथमे कल्पे, राजा सिंहरथाभिधः ॥१५॥ दिनमात्रं वरं सम्यक्, as तपस्या समतान्विता । न पुनर्ममतायुक्ता वर्षकोटिं निषेविता ॥१५२॥ एकाहमपि निर्मोहं, प्रव्रज्यापालकः शमी । न चेन्मोक्षमवाप्नोति तथापि २ स्वर्गभाग्भवेत् ॥१५३॥ यतः-प्रणिहंति क्षणार्द्धन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यानरस्तीव्रतपसा जन्मकोटिभिः ॥१५॥ अपि प्राप्तवतः
Page #146
--------------------------------------------------------------------------
________________
मृगसुन्दरी
कथा ॥१६॥
प्रोच्चैः, संपदं पूर्वभूभुजः । अज्ञातकुलजात्यादिस्वरूपत्वात्पुनस्तदा ॥१५५॥ भृभूतो देवपालस्य, श्रेष्ठिसामन्तमन्त्रिणः। आज्ञा न केऽपि मन्यन्ते, स्वजातिबलगर्विताः ॥१५६॥ युग्मम् ॥ ततोऽसौ चिन्तयामास, प्रज्ञाविक्रमसंपदा । लीलावेश्म पुरा मेऽस्ति, प्रभुः श्रेष्ठी पुराग्रणीः ॥१५॥ समाहूय महामात्यपदे स्थाप्यः स गौरवात् । तन्महिम्ना ममाप्यस्मिन्नावृत्ति विनी पुरे ॥१५८।। आहूतोऽपि ततः श्रेष्ठी, प्रतीहारेण भूभुजा । नायाति जातिप्रभुतामदोन्मत्ततया परम् ॥१५९॥ ततो दूनमना भूमान्, गत्वा सांतःपुरो बहिः । प्रणम्य श्रीजिनाधीशं, कुटीरस्थं व्यजिज्ञपत् १ ॥ ६ ॥ ||१६०॥ निराज्यभोज्यवद्राज्यं, प्राज्ञैश्वर्यप्रभोज्झितं । किमर्थ भवतादायि प्रसन्नेन मम प्रभो ! ॥१६॥ आविर्भूय तदावादि, राज्ञो देवतया छह तया। मा खेदं कुरु वत्स ! त्वं, शृणु बाता मदीरिताम् ॥१६२॥ मृन्मयं गजमारुह्य, राजकेलिस्त्वया पुरः । परितोऽस्या विधातव्या, विस्मयं 8 कुर्वतांगिनाम् ॥१६३॥ दिव्यानुभावतो हस्ती, सजीवोऽसौ भविष्यति । तवाज्ञा पौरलोकेषु, भाविन्यस्खलिता ततः ॥१६४॥ परं जैनेंद्रपूजायां, सावधानो भृशं भव । यदसौ कामधुक् सर्व, प्रसूतेऽभीप्सितं फलम् ॥१६५॥ इत्याकर्ण्य गिरं देव्या, मुदितो मेदिनीपतिः । तद् बिम्बं भक्तितोभ्यर्च्य, गृहं प्राप्य च विस्मितः॥१६६।। कुम्भकारैर्विनिर्माप्य, गजेन्द्र तादृशं जवात् । ऐरावतमितोत्तुङ्गं, हैमालङ्कृतिमण्डितम् ॥१६७।। आरुरोह स्वयं यावत्तावहिव्यानुभावतः । स गजो गर्जितं चक्रे, सजीवीभ्य तत्क्षणात् ॥१६८॥ त्रिभिर्विशेषकम् ॥ तमारूढस्ततो राजा, देवराज इव ब्रजन्। आजगाम युगाधीशं नंतुं भक्तितरंगितः ॥१६९॥ तं नमस्कृत्य पञ्चाङ्गैः प्रणम्य पृथिवीपतिः । लीलया कलयन् केलिं, करोति स्म सविस्मयम् ॥१७०॥ तं तादृशं गजारूढं, प्ररूढामूंढविक्रमं । सामन्तश्रेष्ठिमुख्यास्ते, नमन्ति स्म सविस्मयाः ॥१७॥ देवपालस्ततो भूमीपालस्तं श्रेष्ठिपुङ्गवम् । अस्थापयन् महामात्यपदे पुण्यनयास्पदे ॥१७२।। ततः सुकृतसम्भार, सम्भावितमनाकुलम् । मन्त्रिन्यस्तधराभारं, स राज्यं बुभुजे चिरम् ।।१७३॥ स श्रेष्ठी जिनदत्तोऽपि, प्राप्य मन्त्रिपदं वरम् । विदधे पौरलोकानामुपकारपरम्पराम् ॥१७॥ अन्यदा तत्पुरोद्याने, दमसारमहामुनिः । सर्ववित्समवासार्षीद, गीर्वाणश्रेणिसेवितः ॥१७५॥ आयासीन्नृपतिर्नन्तुं, तं तदा मुनिपुङ्गवम् । सामन्तामात्यसंयुक्तः, समं दयितया तया
Page #147
--------------------------------------------------------------------------
________________
॥१७॥
॥१७६॥ त्रिःपरीयपरीवारसहितं महितं सुरैः । महीस्वामी प्रणम्यामु, यथोचितमुपाविशत् ॥१७७॥ हैमारविन्दमासीनो, नवीनोदितभानुवत् । वाचो विस्तरयामास, सम्यग्मार्गप्रकाशिनीः ॥१७८॥ आधारो यस्त्रिलोक्या जलधिजलधरार्केन्दवो यनियोज्या। भुज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः ।
संपदोऽपि ॥ आदेश्या यस्य चिन्तामणिसुरसुरभीकल्पवृक्षादयस्ते । श्रीमान् जैनेन्द्रधर्मः किसलयतु स वः शाश्वतानन्दलक्ष्मीः ॥१७९॥ शुक्लपक्षे. मुगसुन्दा यथा चंद्रः, कलया कलयाधिकम् । वर्द्धते धर्मवान् प्राणी, संपदाऽपि तथाऽनिशत् ॥१८०॥ साधुश्रावकभेदाभ्यां, स धर्मो द्विविधो मतः। विशुद्धं कथा
तस्य सम्यक्त्वं मूलमाहुमहर्षयः ॥१८१॥ अर्हतां त्रिजगजंतुजातजीवातुसंपदा । सम्यग्ज्ञानैकपूर्वाया, भक्त्यास्तच्छुद्धिरुल्लसेत् ॥१८॥ ॥१७॥
अ द्रव्यभावप्रकाराभ्यामहद्भक्तिर्द्विधा स्मृता । तत्राऽऽयानेकथा पूजा, तदाज्ञाऽऽराधनात्परा ॥१८३॥ आद्योत्कृष्टफलं तत्र, कल्पावधिः सुखोदयः।
भावभक्तिफलं सम्यग्, महोदयपदस्थितिः ॥१८४॥ यतः - उक्कोसं दब्बपूअमाराहिअ जाइ अच्चुअं जाव । भावपूरण पावइ, अंतमुहुत्तेण निव्वाणं ॥१८५।। मेरुस्स सरिसवस्स य, जत्तिअमित्तं तु अंतरं होइ । दब्वपूअभावपूआण, अंतरं तत्तियं जाण ॥१८६॥ सात्त्विकी राजसी भक्तिस्तामसीति त्रिघाऽथवा । जन्तोस्तत्तदभिप्रायविशेषादहतो भवेत् ॥१८७॥ अर्हसम्यग्गुणश्रेणिपरिज्ञानैकपूर्वकम् । अमुञ्च मनोरङ्गमुपसर्गेऽपि भूयति ॥१८८।। अर्हत्सम्बन्धीकार्याथै, सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात्, क्रियते या निरन्तरम् ।।१८९॥ भक्तिः शक्त्यानुसारेण, निःस्पृहाशयवृत्तिना । सा सात्त्विकी भवेद्भक्तिः लोकद्वयफलावहा ॥१९०॥ यदैहिकफलप्राप्तिहेतवे कृतनिश्चया । लोकरञ्जनवृत्त्यर्थं, राजसी भक्तिरुच्यते ॥१९१॥
द्विषदापत्प्रतीकारकृते या कृतमत्सरं । द्रढाशयाद्विधीयेत, सा भक्तिस्तामसी भवेत् ॥१९२॥ रजस्तमोमयी भक्तिः सुप्रापा सर्वदेहिनाम् । दुर्लभा as सात्त्विकी भक्तिः, शिवावधि सुखावहा ॥१९३।। उत्तमा सात्त्विकी भक्तिर्मध्यमा राजसी पुनः । जघन्या तामसी ज्ञेयाऽनाहता तत्त्ववेदिभिः
॥१९४॥ अथवा पञ्चधा भक्तिर्भेदैः पुष्पार्चनादिभिः । विधिवद्विहिता दत्ते, सुखानि निखिलान्यपि ॥१९५।। यतः - पुष्पायर्चा तदाज्ञा च, तद्र्व्यपरिरक्षणं । उत्सवास्तीर्थयात्रा च भक्तिः पञ्चविधाऽऽहती ॥१९६।। स्यादाभोगादनाभोगाद्, द्विधा वा भक्तिराईती । आद्या सर्वोत्तमा
Page #148
--------------------------------------------------------------------------
________________
मृगसुन्दरी
कथा 1196 11
ज्ञेया, द्वितीयाऽपि गुणावहा ।। १९७ ।। यतः - देवगुरुपरिन्नाणाओ तन्भावाणुशयमुत्तमं विहिणा । आयारसारं जिणपूअणेण आभोगदव्वपूओ ६६ ॥ १९८॥ इतो चरित्तलाभो होइ लहु सयलकम्मनिद्दलणो । ता इत्थ सम्ममेव हि पयट्टियव्वं सुदिट्टिहिं ॥ १९९॥ अनाभोगमाह- पूआविहिविरहाओ अपरित्राणाओ जिणगयगुणाणं । सुहपरिणामकयत्ता एसौसोणा भोगदव्बपूओ ॥ २००॥ गुणट्ठाणठाणगुत्ता, एसो एवं पि गुणकरो चेव । सुहयरभावविसुद्धिहेउओ बोहिलाभाओ || २०१|| असुहखएण धणियं, धन्नाणं आगमेसिभद्दाणं । अमूणियगुणेवि नूणं, बिसए पीइ समुल्लसर हु ॥ २०२॥ होइ पओसो विसए, गुरूकम्माणं भवाभिनंदीणं । पच्छंमि आउराण वाओ ट्ठिए नित्थिए मरणे ॥ २०३ ॥ इत्तो चियत्तं नूणं, जिणबिंबे जिणवरिंदधम्मे वा । असुहन्भासभयाओ पओस-लेसंपि वज्जंति || २०४ || तृणगोर्मयकाष्ठाग्निप्रमुखैरष्टधाथवा । भेदैर्जिनेश्वरे भक्तिर्गदिता योगदष्टिभिः || २०५ || यतः तृणगोमकायष्ठदीपकानलरत्नोडुरवींदुभा निभां । जिनभक्तिरिहार्द्धपुद्गलात्तनुते मुक्तिसुखानि तद्भवे ॥। २०६ || सम्यग्जिनेन्द्रसद्भक्तिवृद्धये शुद्धचेतसा । विधेयं प्रथमं स्थानं, निदानं तीर्थकृत्पदम् ॥ २०७ ॥ निशम्य देशनामेवं, स राजा गुरुसन्निधौ । प्रतिपाद्यार्हतं धर्मं, सम्यग्दर्शनवासितः || २०८ || जिनेन्द्रमन्दिरें हैमं, निकषा राजमन्दिरम् । निर्माय नगरस्यांत, प्रतिमां तामतिष्ठिपत् ॥ २०९॥ युग्मम् ॥ पात्रेऽर्हति धनं न्यस्तं, रत्नपात्र इवामृतम् । प्रकल्प्यते नृणां भक्तिर्मुक्तिसौख्योपपत्तये || २१०|| इति ध्यात्वा स्वयं भूमानाद्यं स्थानं सृजन् सुधीः । महति स्म जिनेन्द्रं विर्निश्छद्मांतरभक्तिभृत् ॥ २११|| कैलाससद्दशान्युर्व्यामर्हचैत्यान्यचीकरत् । यच्चैत्यनिर्मितेरर्हत्पदवी प्राप्यते नृणा ॥२१२॥ केवलिना प्रतिष्ठाप्य, महोत्सवपुरस्सरं । अतिष्ठिपज्जिनाधीशप्रतिमास्तेषु काश्चन ॥२१३॥ रत्नमाणिक्यगाङ्गेयालङ्कारैस्ता अभूषयत्। तासां स्नात्रोत्सवं भक्त्या, विदधे सर्वपर्वसु ॥ २१४॥ तदाज्ञां पालयामास, पञ्चाश्रवनिरोधत: । वृद्धिं निनाय तहव्यं दानादानविधानतः ॥ २१५।। साधर्मिकेषु वात्सल्यं, तन्वन् दीनदयामयम् । निर्ममे विधिना तीर्थयात्रा: पावित्र्यकारिणीः || २१६ ॥ षड्भिः कुलकम् ॥ एवमाराराधयन्नाद्यस्थानकं जिनभक्तिभृत् । बबन्धे तीर्थकृत्कर्म, देवपालो नरेश्वरः || २१७ || मनोरमाऽन्यदा देवी, नरेन्द्रेण समं बहिः । व्रजन्ती कञ्चनाऽलोक्यं नरं
11 96 11
Page #149
--------------------------------------------------------------------------
________________
काहभरोद्वहम् ॥२१८॥ मूळमाप्य क्षणं शीतोपचारैतिचेतना । कुर्वन्ती नृपतेर्हर्षमस्मार्षीत् प्राग्भवं निजम् ॥२१९॥ युग्मम् ॥ ततः सा नृपति स्माह, स्वामिनेष पतिर्मम । आसीद् दरिद्रीदुष्कर्मा, प्राग्भवे काष्ठहारकः ॥२२०॥ अन्येयुरमुना साकं, गतया काष्ठहेतवे। मयादी जिनाधीशविम्बर
गिरितटीतटे ॥२२॥ प्रक्षाल्य पयसा पूर्व, पूजयित्वा सुमादिभिः । नमश्चके मया भक्त्या, प्रभूतप्रीतचेतसा ॥२२२॥ अयमेव मया प्रोचे, गिरा र मृगसुन्दरामधुरया तदा । नत्वाऽहत्प्रतिमामेतां, स्वं जन्म त्वं कृतार्थय ।।२२३॥ अस्य देवाधिदेवस्य, जगदानन्ददायिनः । भवकोटिकृतं पापं, विनाशं याति पर कथा
वन्दनात् ॥२२४॥ असावभव्यजीवत्वान परं श्रद्दधे कुधीः । हास्यमेव तदा कुर्वन ननाम मनागपि ॥२२५॥ प्राणनाथ ! तथैवायं, ॥१९॥
दुःखान्यनुभवंस्ततः। दुष्कर्मणा करोत्यत्र दुर्भरोदरपूरणम् ॥२२६॥ ततोऽहं परमैश्वर्य, प्राप तत्सुकृतोदयात् । उच्चैः कुलं परं प्राप्ता, हर
दुःप्रापमकृतात्मभिः ॥२२७॥ नृपोऽपि तगिरं श्रुत्वा, श्रुतिपीयूषवर्षिणीम् । विस्मितस्तं तदाहूय, देवलं काष्ठहारकम् ॥२२८॥ तस्याः SE समक्षमप्राक्षीत्स्वरूपं प्राग्भवोद्भवं । न्यक्षतः सोऽपि नम्रास्यस्ततः तथैव न्यवेदयत् ॥२२९॥ परं नरेश्वरादिष्टं, जिनधर्म जगद्धितं । श्रेयोऽनर्हतया ह
नैव, पापात्मा प्रत्यपद्यत ॥२३०॥ अभव्यः सर्वथा धर्म, न श्रद्धत्ते मनागपि । दूरभव्योऽपि नो कश्चित् श्रद्दधाति च कश्चन ॥२३१॥ श्रद्धत्ते भव्य SE
एवांगी, धर्म निश्छद्मचेतसा । आसनसिद्धिकः सम्यक्, श्रद्दधाति करोति च ॥२३२॥ अयोग्यं धर्मरत्नस्य, तं विज्ञाय विशांपतिः । ANS स्फुरत्संवेगरङ्गात्मा, निजावासमशिश्रियत् ॥२३३॥ देवसेनाभिधं श्रेष्ठपुत्रं सद्वृत्तंसपदं । मनोरमामहादेवी, कुक्षिमुक्तामणिं ततः ॥२३४॥ निवेश्य
सोत्सवं राजा, राज्ये शिवाय संयमम् । चन्द्रप्रभगुरोः पार्थे, समं देव्या तया क्रमात् ॥२३५॥ ततस्तपस्यामासाद्य, स राजा रजसोज्झितां । अध्यैष्टैकादशाङ्गानि, नवपूर्वाणि चात्मवित् ।।२३६॥ तत्राऽपि प्रथमं स्थानमाईती भक्तिमुद्बहन् । विधिना विदधे धीमान्, राजर्षिर्गुरुणोदितः ॥२३७॥ चतुस्त्रिंशदतिशयैर्विश्वानन्दविधायिनाम् । अर्हतां निर्ममे ध्यानं, धृतिमानेष नित्यशः ॥२३८॥ विश्वत्रितयचैत्यस्थाः, प्रतिमाः शाश्वता निजे । अशाश्वता अपि स्वान्ते, विधाय प्रणनाम सः ॥२३९॥ आशातनापरित्यागं, त्रिधा शुद्ध्यायहंदादिषु । कुर्वन् चकार सर्वत्र, तेषांक
Page #150
--------------------------------------------------------------------------
________________
॥२०॥
सद्गुणकीर्तनम् ॥२४०।। अर्हतां जन्मदीक्षादिभूमीस्तीर्थतया स्मृताः । ववन्दे विधिना गत्वा, तत्र सूत्रार्थतत्त्ववित् ।।२४१॥ इत्याराध्य पदं पूर्व, निश्छद्मजिनभक्तिमान् । षष्ठाष्टमादिमासांततपोभिर्दुस्तपैः परैः ॥२४२॥ निरतिचारचारित्राराधनात् क्रमतोऽभवत् । स मुनिः प्राणते स्वर्गे,
स्वर्गी स्वर्गेश्वरः प्रभुः ॥२४३॥ विधिनाऽऽराध्य चारित्रं, श्रमण्यपि मनोरमा। विधूय युवतीवेदं, लेभे तत्रेव देवताम् ।।२४४॥ तत च्युतो विदेहेषु, हर मृगसुन्दरी भावी तीर्थकरो नृपः । राज्ञी मनोरमा तस्य, गणभृच्च भविष्यति ॥२४५॥ एवं यः प्रथमस्थानं, विधिनाऽऽराधयेत्सुधीः । आसादयत्यसौ सार्व, gs कथा
पदं सर्वश्रियां पदं ॥२४६।। श्रीमज्जिनेन्द्रोज्ज्वलभक्तियुक्तं, श्रीदेवपालक्षितिपालवृत्तं । श्रुत्वाऽऽद्यमानन्दपदप्रदायि, सृजन्तु सम्यक् पदमद्भुतथि ॥२०॥
॥२४७॥ E इति श्री विंशतिस्थानकाधिकारे तपागच्छाधिराजश्रीसोमसुन्दरसूरिशिष्यपण्डितश्री जयचन्द्रसूरिशिष्यश्रीजिनहर्षगणिविरचितप्रथमस्थानके 5 8 देवपालकथानकं संपूर्णम् ॥श्रीरस्तु।। ॥ समाप्तं ॥
Page #151
--------------------------------------------------------------------------
________________
श्रीसुपात्रदानविषयोपरि मेघनादराजमदनमअरीकथा
॥
१
॥
सुपात्रदान मेघनादराज मदन० कथा
॥१॥
अयं चतुर्धाऽभिदधे बुधेश्वरैर्दानं च शीलं च तपोऽथ भावना। तत्राऽपि दानं खलु मुख्यमिष्यते, शेषत्रयस्यापि हि तत्कृता स्थितिः॥१॥ यो वर्द्धमानाध्यवसायशुद्धिः शुद्धंत्रिधाऽराध्यति दानमेवम् ।
सर्वाः समृद्धीर्लभते शिवं च, क्रमात् स भूमानिव मेघनादः ॥२॥ सुपात्रदाने रंगावती नगरी, लक्ष्मीपतिर्नृपः, कमला राज्ञी, तयोः पुत्रः षट्त्रिंशद्दण्डायुधश्रमवेदिता शब्दवेधी धनुर्वेदपारगः सर्वविद्याप्रवीणः । सर्वभाषानिपुणः सर्वविज्ञानविद् द्वासप्ततिकलाकुशलो मेघनादनामास्ति। स चान्यदा सवयोभिरुद्यानभुवं प्राप्तः पान्थं कमपि दृष्ट्वा प्राह, भोः! कुत आयातः क्व याताऽसि कामप्यपूर्वा वार्ता कथय।
पान्थ उवाच-चम्पापुरीवास्तव्योऽहम् श्रीशत्रुञ्जययात्रायै याताऽस्मि चम्पायांमदनसुन्दरोराजाऽस्ति, तस्य प्रियङ्गमञ्जरी सर्वरूपलावण्यसंयुक्ता राज्ञी, पुत्री मदनमञ्जरी सा अद्भुतरूपलावण्या यौवनं प्राप्ता । यः कोऽप्यारम्भनिर्वाहेणान्यूनामष्टाङ्गनिमित्तविद्यां सर्वशिल्पकलां सर्वजीवभाषां ६ ज्ञानवियां धनुर्विद्यां च सम्यग्जानाति स मे पतिः इति तस्याः पणः।।
इति गदित्वा गते पान्थे कुमारस्तदनुरक्तचित्तः स्वगृहं प्राप्तः । कस्याप्यकथयित्वा सत्त्ववानेकाक्येव रात्रौ चम्पां प्रति प्रतस्थे, देशाद्देशं पुरात्पुरं ग्रामाद्यामं ब्रजनन्यदा निर्मानुषे वने कापि सुप्तः, मध्यरात्रे तत्र राक्षसः समायातः, रे मनुष्य ! स्वाभीष्टदेवतां स्मर, अहं बुभुक्षाक्षामः खादयिष्यामि
a
Page #152
--------------------------------------------------------------------------
________________
सुपात्रदान
॥२
॥
३ त्वामिति स जगौ। कुमारः प्राह हो रक्षःपते ! साधु कुलोचितमाचरति भवान्, परमहं मदनमञ्जर्याः पाणिग्रहणाय यातोऽस्मि पणपूरणपूर्वकमस्याः ।
करग्रहं कर्तुं, तेन साम्प्रतं मां मुञ्च, कृतार्थोऽप्यकृतार्थोऽप्यनेनैव पथा समेष्यामि, तव समीहितं च करिष्यामि तत्समये सत्यप्रतिज्ञोऽहं । इत्युक्ते
राक्षसोऽवादीत्-सत्पुरुषः चेत्तर्हि याहिसाधय स्वीयकार्य, इतश्चपश्चिमदिशिममायतनमस्तितत्राऽऽगच्छेः। इत्युक्त्वागतोराक्षसः कुमारोऽपि कियता मेघनादराज कालेन चम्पापुरी प्राप्तः, शुश्राव वीरः पटहं वाद्यमानं पस्पर्श च । ततो नीतो राजसभामारक्षकैः। मदन कथा इतश्च राज्ञा कारिते स्वयंवरमण्डप आगता दूताहूताः सहस्रशो राजानः, अत्रान्तरे च केनाप्यपहृता कन्या, तारंतारं रुरोद स्वजनवर्गः, जातः
चिन्तापरो राजा। मन्त्री प्राह-राजन् ! केनापि व्यन्तरेण विद्याधरेण वा भारण्डादिपक्षिणा वाऽपहृता कन्या, ततः सर्वेऽप्येते भूपालाः पृच्छ्यन्ते,a योऽष्टाङ्गनिमित्तबलेन कन्यायाः शुद्धिं ज्ञात्वा, तत्र च स्वविज्ञानविरचितगगनगामिकाष्ठगरुडेन गत्वा, धनुर्वेदकलया जित्वा च कन्यापहारिणं, यदि ३६ चापहर्ता भारण्डादिः पक्षी स्यात्तदा सर्वजीवभाषाज्ञानकलया तं प्रज्ञाप्य च तामत्रानयेत् तस्मै दीयते कन्या इति हि तस्याः पणः। ततो राज्ञा पुष्टाः ३ सर्वेऽपि प्रत्येकं नृपाः परं न कोऽपि विवेद कन्याशुद्धिं, नापि तत्र गमने कस्यापि शक्तिः गताः सर्वेऽपि च स्वस्वस्थानं । ततो राज्ञा कुमारः पृष्टः, स
प्राह-राजन् ! श्रृणु, हेमाङ्गदविद्याधरेण कन्याऽपहृत्य योजनसहनंदूरवर्तिनि रत्नसानुगिरौ मुक्ताऽस्ति, तस्यारक्षार्थं मायाविद्या गृध्रपक्षिणीरूपा
स्थापिताऽस्ति, सा च विविधान् स्वरान् कुर्वाणाऽस्ति, यदा च सा विद्यापक्षिणी 'आगच्छ भो ! कुशलं युष्माक' मिति' वक्ति तदा सुन्दरा, यदा च ३६ र यूयं पलायध्वम् पलायध्वम्' इति वक्ति तदा ये तं शब्दं श्रृण्वन्ति ते नरा रुधिरं वमन्तो भूमौ पतन्ति म्रियन्तेऽपि च, तदा च शब्दवेधी यदि कोऽपि तस्या मुखं बाणैर्बिभर्ति तर्हि सा विद्यापक्षिणी पलाय्य याति, ततो गगनगामिनो गरुडानारुह्य तत्र गम्यते एवं कृत्वा कन्या प्रत्यानीयते.
इत्युक्त्वा झटिति कुमारेणस्वकलयागगनगामिनः काष्ठगरुडाः कृताः आरूढास्तेषु सुभटाः, कुमारोऽपि चारुह्य गतस्तत्र शैले, दृष्टा कन्या 3 पक्षिणीच। ज्ञाता सर्वजीवभाषाऽवगमाद्विरूपशब्दं कुर्वाणा, जाताश्चमनाक् तच्छब्दाकर्णनान्मूर्छिता इव सुभटाः ततः कुमारः शब्दवेधिकलया तस्या 20 3 मुखंबाणैःप्रपूर्य कन्यांचादायायातःसततं शब्दाऽऽकर्णनाऽभावात्क्षणाल्लब्धचैतन्यैः सुभटैः सह, जातश्च पाणिग्रहणमहःप्रौढोत्सवेन।प्रस्थितश्चान्यदा ३६
Page #153
--------------------------------------------------------------------------
________________
सुपात्रदान मेघनादराज
मदन० कथा
ई
३६ श्वशुरमापृच्छ्य स्वनगरी प्रति, आयातश्चक्रमेण तस्यामटयां यत्र स राक्षसो वसति। स्थितश्च सैन्यमावास्य, जातः सन्ध्यासमयः, तदनुश्रान्तत्वेन सुप्तेषु । सर्वसैनिकेषु स्मृत्वा राक्षसकारितां प्रतिज्ञा हा ? मया विमुक्ताया अस्याः कन्याया नवोढायाःका गतिर्भविष्यतीति चिन्तापरो बभूव कुमारः दध्यौ च यद्भवति तद्भवतु परमहं स्वप्रतिज्ञां पूरयिष्यामि, यतः
दिग्गजकूर्मकुलाचलफणिपतिविधृताऽपि चलति वसुधाऽसौ । प्रतिपन्नममलमनसा, न चलति पुंसा युगान्तेऽपि ॥१॥ अलसायंतेण वि सज्जणेण, जे अक्खरा समुच्चरिआ । ते पत्थरटंकुकीलियं, न हु अन्नहा हुंति ॥२॥ राज्यं यातु श्रियो यान्तु, यान्तु प्राणा विनश्वराः। या मया स्वयमेवोक्ता, सा वाग् मा यातु जातुचित्॥३॥
इति विमृश्य केनाऽप्यज्ञातः शनैः शनैः राक्षसभवनं प्रति प्रतस्थे, प्राप्तश्च तद् भवनं । कन्याऽपि रहोवृत्त्या तदनुगामिनी जाता। प्राह कुमारः - भो राक्षस ! स एवाहं प्रतिज्ञापाशबद्धः समायातोऽस्मि, यथाभिलाषं प्रवर्तस्वेत्यभिधाय तस्थौ तस्य पुरः। राक्षसोऽपि तं निरीक्ष्यं यावत्तं भक्षणाय 1 १६ कर्तिकया विनाशयति, तावता तस्य पृष्ठिलग्ना तत्रायाता मदनमञ्जरी मा मेति जल्पन्ती अन्तरा तस्थौ । राक्षसो जगौ-भद्रे ! का त्वं केन वा हेतुना मद्भक्ष्यभूतं एनं पुरुषं रक्षसि, साऽभाषिष्ट-हे राक्षसेश्वर ! मम प्राणेशोऽयमिति मां भक्षय मुश्चैनं राजाधिराजं, ततो राक्षसोऽवोचत्-भद्रे ! याहि दूरं, स्त्रीणां
वधो अस्माकमपि न युक्त इति । मदनमञ्जरी जगाद-सत्यं परमहमस्मिन् हते क्व यामि, किं वा करवाणि, दुर्जनस्योभयलोकविनाशवत् पितृकुले ३६ श्वशुरकुलेऽपि मम न स्थितिः, तथासौ राक्षसी पतिरनया भक्षितः इति कलङ्कश्च मे स्यात् अतो मामेव भक्षय,
यत:
3g
भत्ता महिलाण गइ भत्ता सरणं च जीवियं भत्ता। भत्ताविरहा य दुक्खा विसणसहस्साई पावेई॥१॥ is तथा जीवन्त्या मम भर्तारं विना योगक्षेमयुक्तिरपि दुर्घटा, हंत ! का गतिरिदानीं ममेति तारंतारं रुरोद मदनमञ्जरी। तच्छ्रुत्वा भवनमध्ये गत्वा ६ मणिमयकच्चोलकमेकं समानीय तस्या आयद्राक्षस:जगाद च भद्रे ! महामांसं एकं विना सर्व मनसा वाञ्छितं धनधान्यमणिकनकनानाविधांशुक-३६
Page #154
--------------------------------------------------------------------------
________________
सुपात्रदान
मेघनादराज
मदन० कथा
॥ ४ ॥
雏
韓
॥ ४ ॥
96
36
ॐ कर्पूरकस्तूरीप्रभृतिवस्तुजातमिदं देवताधिष्ठितत्वेन दत्ते, मया तु द्वादशवार्षिकं मन्त्रजापसन्तुष्टान्नागेन्द्राल्लब्धं । अस्मात् सर्ववस्तुसम्पन्नावपि जन्मान्तराऽभाग्यवशेन महामांसाशने एव व्यसनं जातं, ततः सम्प्रति मासषट्कादारभ्याप्राप्तमहामांसो भृशं तद्व्यसनार्दित: सुकुमाराङ्गमेनं पुरुषं प्राप्तवान्, भवती चान्तरायं कुरुते स्वयोगक्षेममपश्यन्ती । ततोऽहं महामांसाशनव्यसनाभिभूतया तव कृपया च कपर्दिकाग्र हैण चिन्तामणीरत्नहारणवत् महामांसलोभेन भवत्या निर्वाहार्थमेतत्कच्चोलकरत्नं समर्पितवान्, यातु भवती निजस्थानं, नागेन्द्रप्रसादादेतत्तव सर्वमभीप्सितं पूरयिष्यति, अहमप्येनमास्वाद्य सुहितो भविष्यामि इत्युक्त्वा विरते क्रव्यादे जगाद मदनमञ्जरी-राक्षसपते ! भव्यं कृतं त्वया भविष्यति अतो मम वाच्छितसिद्धिः, अ ॐ परं परीक्ष्य वस्तु ग्राह्यं, काऽत्र लज्जा, यावत्कच्चोलकस्य परीक्षां तव समक्षं किञ्चियाचित्वा करोमि तावत्प्रतीक्षस्व, मा पुरुषमेनं विनाशयेति । ततः 韓 हृष्टः सन् राक्षसोऽप्याह-भद्रे ! कुरु परीक्षां, नहि मदुक्तमन्यथा स्यात् । तदनु मदनमञ्जरी सहर्षं कच्चोलकं करे गृहीत्वा हंहो कच्चोलकाधिष्ठायक! ॐ नागेन्द्रदेव ! देहि मे पतिभिक्षां क्षिप्रमित्यवादीत्, ततश्च रे काञ्जिकविप्रतारितवृद्धमार्जारवत् त्वमनया विचक्षणया छलितोऽसीत्यभिदधता नागेन्द्रेण तद्दम्पतीपुण्यानुभावात् तपोजापादि विनापि प्रत्यक्षीभूतेन कुमारभक्षणाय सज्जीभूतं क्रव्यादं चपेटया हतः पञ्चत्वमापत्पापः । अथ मेघनादकुमारं मदनमञ्जरीं च सन्तुष्टमना नागेद्रोन्यगदत्-भद्रौ ! रौद्रोपसर्गसहनेऽपि द्वादशवार्षिकतपोजापब्रह्मचर्यवनफलाहारप्रभृतिकरणेऽपि 韓 कस्याऽपि पुरुषस्य सर्वकामदं कच्चोलकरत्नमहमर्पयामि, न सर्वेषाम् । तच्च युवयोः पूर्वपुण्यानुभावादयत्नत एव हस्ते प्राप्तं यावज्जीवं ॐ सर्वमनोवाञ्छितप्राप्तिर्भवति, मानुष्येऽपि दिव्यभोगप्राप्तिश्चेत्यभिधाय तिरोधत्त नागराजः । कुमारोऽपि सप्रियः तत्र कच्चोलकमादाय प्राप्तो यत्र ॐॐ निजसैन्यं निद्रामकरोत् । 韓
韓
韓
韓
雏 अथ प्रभाते स तत्कच्चोलकं देवताकरण्डके निधाय प्रतस्थे स्वपुरीं प्रति, प्राप्तश्च कस्मिंश्रिद् ग्रामे, दत्ता आवासा सैनिकैः । यदा मध्याह्नसमये भोजनाय मेघनादः स्वरसवतीगृहासने भोजनमण्डपे याति तदा मदनमञ्जरीद्वयं ददर्श । समानाकाररूपलावण्यवेषक्रियाभाषं तं दृष्ट्वा विस्मितो मेघनादः, ६ हा ! किमेतदिति खिन्नश्च चित्ते, यां यां क्रियां स्वकुलोचितां क्रमाऽऽयातां त्रिर्देवार्चनाद्विरावश्यककरणादिकं सत्या कुरुते स्म, तां तामसत्याऽपि चक्रे,
韓
雏
Page #155
--------------------------------------------------------------------------
________________
॥५॥
* ततो मेघनादेन पटहो वाद्यते स्म- 'योऽनयोर्विवेकं कुरुते तस्मै कोटिसुवर्ण दीयते' ततः स्वं बुद्धिमर्यादागृहं मन्यमानास्सहस्रशो नराः तत्राऽऽगच्छन्ति,
रचयन्ति स्म च नानाविधानुपायान् परं न जातस्तयोविवेकः कस्यापि बुद्धया। ततो मेघनादेन द्वे अपि क्षिप्ते मजुषामध्ये लघु छिद्रं कृतं प्रोक्तं च,
M सुपात्रदानाननाछद्रणमा
याऽनेनछिद्रेण बहिः समेष्यति सा सत्याऽन्याऽसत्या। ततो यथा प्रियतमाऽनेन लघुछिद्रेण कथमहं बहिरूपैमीति सत्या मानवीत्वेन वहिरागन्तुमशक्ता मेघनादराज वदति स्म तथाऽसत्याऽपि मायाविनी प्रोवाच । ततो मेघनादेन मा मे परनारी सङ्गपातकं भूयादिति यतःमदन कथा 2 चत्वारो नरकद्वाराः, प्रथमं रात्रिभोजनम् । परस्त्रीगमं चैव, सन्धानाऽनन्तकायिकम् ॥१॥
द्वे अपिदुःखातुरे भृशं रुरुदतुः, एवं षण्मासाव्यतिक्रान्ताः। ततोऽन्यदा समुत्पन्नबुद्ध्या सत्यया तदेव कच्चोलकं करे लात्वा याचितं, हे नागेन्द्र ! मे मायाविनीतो विवेकं कुरु, इति वचनासमकालमेव प्रत्यक्षीभूतो नागेन्द्रः, हक्किता तेन मायाविनी। ततो मदनमञ्जरीरूपं त्यक्त्वा स्वाभाविकी जाता जगौ च हे नागेन्द्र ! अहं भ्रमरशीला नाम विद्याधरी तस्य राक्षसस्य भगिनी, स्वभ्रातुमृत्युना सञ्जाता कोपा मेघनादं विनाशयितुमत्रागाम्, अस्य रूपं सौभाग्यातिशयं दृष्ट्वाऽत्रानुरक्ता जाता, परमेनं परनारीपरामुखं मत्वा मदनञ्जरीरूपमकार्षम् । मदनमञ्जर्याः सत्याया देशान्तरमोचनाय बहुपक्रान्तं,
परमियं सती शीलमहिम्ना सम्यक्त्वदृढतामहिम्ना च मया अपहर्तुं नाऽऽशक्यते। मेघनादश्च मया सविशेष हावभावविभ्रमकटाक्षविक्षेपभूभङ्गादिभिः । । मेघावसरे विद्युत्क्षोभितः परं न क्षुब्धम् वज्रपरमाणुभिर्घाटतमस्य मनः इत्युत्तवा स्वापराधान् नागेन्द्रं मेघनादं तद्भार्यां च क्षमयित्वा त्रैलोक्यविजयकारक कुमाराय हारं दत्त्वा तिरोधत्त। अदृशीभूता राक्षसी। उपसर्गे निवृत्ते नागेन्द्रोऽपि जगाम निजंधाम। ततः सातप्रमोदः कुमारोऽपिप्राप निजपुरोद्यानं। लक्ष्मीपतिनृपोऽपिपूर्वसमायातपुरुषमुखाच्छ्रुत्वा कुमारावृत्तान्तं प्रमोदभरमेदुरः सर्वसैन्यैः सह सम्मुखमागतः सविनयं प्रणतश्चकुमारेण। ततो जायमाने । प्रवेशमहोत्सवोपक्रमे बहुपौरवर्ग स्वस्वपरिवारयुतं कापि वनान्तरेऽन्यत्र यान्तं वीक्ष्य कुमारो नृपंप्राह-तात ! एते पौराः कयान्ति, राजाऽवादीत्-वत्सोऽद्य
धर्मघोषाभिधो ज्ञानीजैनमुनिरत्राऽऽगतोऽस्ति तद्वन्दनार्थमेते सर्वे जना वज्रन्ति, मयाऽपिसम्प्रति तव सवधूकस्य प्रवेशमहो विधास्यते, कल्येऽपरेयुर्वाऽस्य १६ वन्दनार्थ यास्यते, त्वयाप्यागन्तव्यं तदा । ततो जगाद मेघनादः पायसे शर्करा प्रक्षेपवत् महोत्सवे महोत्सवान्तरागमनवदद्य प्रवेशोत्सवदिने ?
Page #156
--------------------------------------------------------------------------
________________
॥६॥
A मुनिवन्दनमतीव वरमिति सम्प्रत्येव वन्दनार्थं गम्यता, धर्मकर्मणि को विलम्ब इति।
यत:-धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे । शत्रुपाताग्निरोगेषु, कालक्षेपं न कारयेत् ॥१॥ ततः प्राप्तो राजा मेघनादश्च मुनिपार्श्वे सुपात्रदान सपरिवारोऽपि च, कृता धर्मदेशना गुरुणा यथा यत्सन्तोषसुखं यदिन्द्रियजयो यच्चेतसः शान्तता, यहीनेषु दयालुता यदपि गी: सत्यामृतस्यन्दिनी। मेघनादराज
शौर्यं धैर्यमनार्यसङ्गविरतिर्या सङ्गगतिः सज्जनरेते ते परिणामसुन्दरतराः सर्वे विवेकाङ्कराः॥१॥ मदन कथा
निवृत्त्यायां धनेच्छायां, पार्श्वस्था एव सम्पदः । अङ्गुल्या पिहिते कर्णे, शब्दाद्वैतं विजृम्भते ॥२॥ सन्तोषसिद्धिसंसिद्धा, प्रतिवस्तुविरक्तयः । अक्षौ पिधानेऽपि हितं, न तु विश्वचराचरं ॥३॥ एकामिषाभिलाषेण, सारमेया इव द्रुतं । सोदर्या अपि युध्यन्ते, धनलेशं जिघृक्षया ॥४॥ ये विदधत्युपतापं, परस्वलुब्धा धने कृताऽन्याया। जीवितयौवनविभवास्तेषामपि शाश्वता नैव ॥५॥ वहबंधणमारणसेहणाओ काओ परिग्गहे नत्थि ? । तं जइ परिग्गहुच्चिय, जइ धम्मो तो नणु पवंचो॥६॥
अर्थानामर्जने दुःखमर्जितानां च रक्षणे। आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः॥७॥ as अत्रार्थे दृष्टान्तः श्रूयताम्-वसन्तपुरे पुरे एको भूपस्यान्यो मन्त्रिणः परो महेभ्यस्य चतुर्थ आरक्षकस्य क्रमेण चत्वार एते पुत्रा एकस्यां लेखशालायाम् 3
पठिताः। आबाल्यादपि मिथः प्रीतिभाजः कुशलाः सञ्जाताः। क्रमात्तारुण्यं प्राप्ता मिथो विमृश्य कौतुकाऽवलोकनाय देशान्तरं प्रस्थिताः। अपरे त्रयः । कुमारं प्रोचुः प्रभो ! वयं तव सेवकाः स्वस्वकलयार्जितैर्धनैर्वारकेण भोजनचिन्तां करिष्यामः, त्वया पुनश्चिन्ता न कार्या प्रभुत्वात्, यदुक्तंजेण कुलं आयत्तं, तं पुरिसं आयरेण रखिज्जा। नहि तुंबंमि विणठे, अरया य साहारया हुंति ॥
ततः प्रथमदिने कस्मिंश्चिद् ग्रामे सायं गताः। तत्र चौरघाटी समायाता, आरक्षकपुरुषेण शीघ्रं मुक्ते शरासरे पलाय्य गता, हृष्टो ग्रामलोकः ।
Page #157
--------------------------------------------------------------------------
________________
॥७॥
३ द्वितीयदिने तेन सगौरवं भोजिताः । तोऽग्रतः प्राप्ताः किमपि पुरं, व्यवहारिपुत्रस्तत्र गतः, स्वमुद्रिका न्यासीकृत्य गृहीतधनेन चतुष्पथे ३६
सर्ववस्तुपरीक्षाविचक्षणः क्रयाणकानां क्रयविक्रयं कृत्वा दीनारपञ्चशता लाभमवापन्, लाभद्रव्येण भोजिताः सर्वे वयस्याः, मूलधनेन च स्वमुद्रिका सुपात्रदान पुनर्गृहीता। अय मन्त्रिसुतवारके कस्मिन्नपि नगरे प्राप्ताः तत्र पटहं वाद्यमानं श्रुत्वा मन्त्रिसुतस्तत्र वास्तव्यं कमपि नरमप्राक्षीत्-किमेतदिति, सप्राहमेघनादराज ई अत्राऽधुना कोऽपिधूर्तः सार्थपतिनामानं व्यवहारिणं प्रोवाच, मया तव पार्श्वे द्रम्मलक्षमेकं मुक्तमस्ति स्थापनिकायां, सार्थपतिरभाणीत्-भो ! कोऽत्र मदन कथा साक्षी, धूर्तःप्राह-सार्थपते ! स्थापनिकायां परमेश्वर एव साक्षीक्रियते नान्यः, विवदमानौ तौ राजसभां प्राप्तौ, मन्त्रिभिरपि 'यत्र जलं तत्र कर्दमं' इति ।
न्यायात् को वेत्त्यनयोः सम्यग्स्वरूपं, एवं सति राज्ञा पटहोवादितः, यः कोऽपि विवादं भनक्ति तस्य सर्वे मदीया मन्त्रिणो मिलित्वा द्रम्मलक्षमर्पिष्यन्ति,, ततो मन्त्रिपुत्रेण स्पृष्टः पटहः, प्राप्तो भूपसभां, आकारितो धूर्तः, प्राह मन्त्रिपुत्रः-भद्र ! उपलक्षितोऽसि तव पार्श्वे मया द्रम्मलक्षचतुष्टयी स्थापनिकायां मुक्ताऽस्ति, तामर्पय अत्र परमेश्वर एव साक्षी, ततो जातो विलक्षो धूर्तः, राज्ञाऽऽदेशानिष्कासितः। ततो राजाज्ञया सर्वमन्त्रिसमुदायेनार्पितं द्रम्मलक्षं ३६ गृहीत्वा मन्त्रिपुत्रः सर्वान् वयस्यान् भोजयामास । गच्छन्तश्चान्यदा महाटवीमुल्लङ्थ्य प्रान्ते कस्यापि ग्रामस्य सीम्नि वटस्याधः सायं वासार्थे स्थिताः
श्रान्ताः सुप्ताश्च। प्रथमे यामे राजसूनुर्जागर्ति स्म, तदाऽदृष्टः कोऽपि सहसा पतामीति पुनः पुनरवादीत्, भूपः प्राह-पत यथेच्छं, पुनरप्यदृष्टः कोऽपि प्रालपत्-अथोऽस्ति महान्, परमनर्थोऽपि महान्।
यतः-लोभमूलानि पापानि, रसमूलानि व्याधयः । स्नेहमूलानि दुःखानि, तान् त्यक्त्वा सुखीभव ॥१॥
राजसुनुरभाणीत् अर्थेन चेदनर्थस्तर्हि सुधया मरणं, अथवा कपूरेण चेद्दन्तपातः स्यात्तदा भवत्विति। ततः पषात नभस्तः सुवर्णपुरुषः ततो हृष्टः मापालः समुत्थाय तमदृष्टं कापि न्यधात्। एवं त्रयाणामपि स्वस्वयामेषु सुवर्णपुरुषसिद्धिजार्ता। परस्परमविज्ञाताः प्रातश्चत्वारोऽपि अर्वाग् परिभ्रमन्तो देशान्तरं गमनचेष्टां कुर्वन्त इव राजतनुतलारक्षतनयौ शस्त्रधारकत्वाद्रहस्यं मिथः कथयित्वा मिलितो, एवं मन्त्रिमहेभ्यसुतावपि मेलमाश्रितौ।
ततश्चाद्यौ स्वभाग्यैरावयोरीदृशी सिद्धिर्जाता कथमेतयोर्वणिजो गंप्रदीयते ? ततः पञ्चत्वं प्राप्येते, इतरथ मैत्र्या भागं याच्यमानौ कलहायिष्येते
Page #158
--------------------------------------------------------------------------
________________
तद्विलम्ब न युक्तः । ततः च सम्प्रत्येवान्नपानाऽऽनयनाय समीपग्रामे प्रेष्येते, आयान्तौ वृक्षान्तरिताभ्यामावाभ्यां खङ्गप्रहारेण हन्येते, तदनु स्वर्णपुरुषावेतावादाय स्वग्रामं गताभ्यामेतत्पित्रोर्यथोत्तरं करिष्येते इति राजसुनुतलारक्षयोर्मन्त्रो बभूव । ततः प्रहितौ ताभ्यां तौ ग्राममध्ये भोजनमानयनाय । ताभ्यामपि चिन्तितं-आत्मीयौ सुवर्णपुरुषौ दृष्ट्वा क्षत्रियावेतावांच्छिय लास्यतः ततो भोज्यमध्ये विषं क्षिप्त्वा मायैते, इति विषमिश्रमन्नमानयन्तौ मेघनादराज ६ तौ वृक्षान्तरिताभ्यां खङ्गाभ्यां हतौ मृतौ तौ च विषमिश्रमन्नमजानन्तौ भुक्त्वा मृतौ ।
雏
सुपात्रदान
मदन० कथा 98
अत्रान्तरे च नन्दीश्वरयात्रां कृत्वा चारणश्रमणौ बलमानौ तत्राऽयातौ ततो गुरुमप्राक्षीत् शिष्यः - भगवन् ! द्वौ शस्त्रहतौ द्वौ च विषमूर्छिती चत्वारोऽप्येते कथं मृताः ! गुरुरुवाच - वत्स ! पुरा सुग्रामग्रामे चत्वारः क्षत्रिया भूपस्य सेवकाः, अन्यदा राज्ञा कश्चित् आज्ञालोपकं ग्रामं
95 韓
112 11
96
ॐ ज्वालयितुमिच्छता ते चत्वारोऽपि काऽपि ग्रामे ज्वालननरमारणायन्यायं कारयितुं प्रहिताः । चत्वारोऽपि सदया सायं तत्र गताः स्वस्वमनसि परामर्श ॐ चक्रुः । यदा अयं पशुस्त्रीबालभिक्षाचरादिभिः कलकलायमानो ग्रामो ज्वालयिष्यते तदा महापातकं भावि, हा ! धिक् ! सेवकाऽधमान् ये 韓 स्वोदरपूरणमात्रार्थं एवंविधानि पापानि कृत्वाऽऽत्मानं महान्धकारे नरके क्षिपन्ति, वर्षकोटाकोटीसङ्ख्यातास्तत्र वेदनास्सहन्ते, एवं विमृश्य सीनि 雏 कानि क्षेत्रे कणाम्बारपूलकराशिं प्रज्वालयामासुः, ग्रामद्वारे च बबन्धुः पत्रं, तत्र च कणाम्बारराशी घाटीभयेन हालिक एकः प्रविष्टोऽभूत् सोऽपि ॐ ज्वलितो मृत्वाऽटव्यां वटेऽस्मिन् व्यन्तरो जातः, ते चत्वारोऽपि दयापरिणामाद् भूपमहामात्यारक्षकमहेभ्यगृहेषु सुता जाताः । व्यन्तरोऽपि ॐ स्वपूर्वभववैरिणोऽत्र स्वस्थाने समायातान् दृष्टवा सर्वेषां मारणाय सुर्वणपुरुषो भूत्वा प्रति यामं पपातं, ततो लोभेन क्षत्रियाभ्यां द्वौ शस्त्रेण हतौ, द्वौ विषान्नं 韓
g भुक्त्वा मृतौ, व्यन्तरो जगर्ज मया मायां विधाय स्ववैरनिर्यातनं कृतमिति, ततो गतौ चरणश्रमणावग्रतः ।
एवं लोभान्धा जीवाः सन्तोषरहिताः संसारकष्टानि सहन्ते, एवं च येन केनापि सह वैरं कृतं भवान्तरे फलति, घोरं च दुःखं दत्ते तथा चकृतकर्मक्षयो नास्ति, कल्पकोटीशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥१॥
945
韓
雏
95
॥ ८ ॥
Page #159
--------------------------------------------------------------------------
________________
सुपात्रदान मेघनादराज मदन कथा
॥९
॥
वहमारणअन्भक्खाणदाणपरधणविलोवणाईणं । सञ्चजहन्नो उदओ दसगुणिओ इक्कसि कयाणं ॥२॥
तिव्वयरे उपओसे सयगुणिओसयसहस्सकोडिगुणो। कोडाकोडिगुणो वा हुज्ज विवागो बहुतरोवा॥३॥ इति. ततस्त्याज्या हिंसा वय॑मसत्यं परिहार्य परादत्तं न कामनीया परयोषित् न कार्या तृष्णा प्रतिपत्तव्यं परिग्रहपरिमाणं, इत्याकर्ण्य मेघनादः प्राह-'s ३६ भगवन् ! यदिराजादेशवशंवदत्वेनाऽज्ञातैरेकनरविनाशनात्तेषां चतुर्णा भवान्तरे इदृशो दुरन्तो विपाको जातस्तर्हि अस्माकं ज्ञात्वैवानेकान्जीवान्घ्ननां का गतिर्भवित्री, नरकेऽपि स्थानं न भावीति गुरुराह-कुमार ! सत्यमेतत् यदि परं संवृतात्मा द्वादशधा तपः कुर्यात्तदा कर्मणः क्षयः स्यात् यदुक्तं
दीप्यमाने तपोवह्नौ, बाह्ये चाऽभ्यन्तरेऽपि च । यमी जरति कर्माणि, दुर्जयान्यपि तत्क्षणात् ॥१॥ कुमारः कर्मविपाकाद्भीतस्ततोगुरोपाचे व्रतं ययाचे, गुरुराह-वत्स ! अद्यापितव पूर्वभवार्जितदानपुण्यस्य बहुभोगफलस्य निकाचितस्याऽनुभवान १६ चारित्रयोग्यता, ततोऽवश्यं भोक्तव्या एवं देवानामपि दुर्लभा भोगाः । कुमारो जगौ-भगवन् ! किं तैर्भोगसुखैः येषां विषानमिव दुरंतो विपाकः यतः
यद्वच्छाकाष्टादशमन्नं बहु भक्षपेयवत्स्वादु । विषसंयुक्तं भुक्तं, विपाककाले विनाशयति ॥१॥
तद्वदुपचारसम्भृतरम्यकरागससेविता विषयाः भवशतपरम्परास्वपि दुःखविपाकानुबन्धकराः॥२॥ गुरुर्जगाद-कुमार ! सत्यमेवेदं परं शुभाऽशुभकर्मभ्यो न मुक्तिः तेनैकशतसहस्रं वर्षानन्तरं तब दीक्षा भाविनी तावता श्रावकधर्ममाराधय। ततः कुमारः पल्या सह द्वादशव्रतविस्तीर्ण श्राद्धधर्म जग्राह.
जातः कुमारस्य महाप्रवेशमहोत्सवः। राज्ञा कुमाराय राज्यं दत्त्वा श्रीगुरुपाचे दीक्षा गृहीता। मेघनादराजा कच्चोलकरत्नप्रभावेण प्रत्यहं सम्पद्यते मनःकामितानिधनधान्यमणिकनकमुक्ताफलकर्पूरकस्तूरीचन्दनगरवाडवीचीनांशुकक्षीरोदकरत्नकम्बलहारार्द्धहारकटककेयूरकुण्डलग्रेवेयकमुद्रिकामुकु
Page #160
--------------------------------------------------------------------------
________________
॥१०॥
टायाभरणादीनि वस्तूनि, अनुभवति राजा पूर्वपुण्यानुभावेन मानुष्येऽपि दिव्यान् भोगान्, प्रति प्रातः प्रदत्ते स्म धनं दीनाय यतः
यथा धेनुसहस्त्रषु, वत्सो धावति मातरं । एवं कृताऽकृतं पुण्यं, कर्तारमनुगच्छति ॥१॥ सुपात्रदान
न कयं दीणुद्धरियं, न कयं साहम्मिआणं वच्छल्लं । हिययम्मि वीयराओ, न धारिओ हारिओ जम्मो ॥२॥ मेघनादराज
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं, दास्ये स्वामिभयं गुणे रिपुभयं वंशेषु योपिद्भयं । मदन० कथा १६
माने म्लानिभयं जये रिपुभयं काये कृतांताद्भयं, सर्व नामभयं भवेदिदमहो वैराग्यमेवाभयं ॥३॥ ___ समेघनादराजः दीनादिभ्यो दानं दिने दिने दशदशसुवर्णकोटी: ददते स्म सहस्त्रशो रौप्यादिमयान् जिनप्रासादान् स्थापयामास च, तेषु प्रासादेषु लक्षशतेन ख्यातां प्रतिमाप्रतिष्ठा महपुरस्सरं प्रावीवृतत् । प्रतिवर्ष तीर्थयात्रारथयात्राश्रीसङ्घसहिततीर्थयात्रादिमहोत्सवानचीकरच्च, सर्वप्रासादेषु समहोत्सवं स्नात्रविस्तरं चक्रे।कृताश्वतेनसाधर्मिकाः शुल्ककरमुक्ति मूलद्रव्यार्पणव्यवसायकारणादिकोटीश्वराः केचिल्लक्षपतयः, कुरुते स्मोभयकाल
मपि प्रतिक्रमणं, व्यरचयन्त्रिसन्ध्यं जिनार्चनं, अकरोत्प्रतिमासं लक्षभोज्यं साधर्मिकवात्सल्यं, प्रतिवर्ष कोटिवात्सल्यं चैकमकार्षीत् । समं A मदनमञ्जर्याऽयमदात्तेषांसाधर्मिकाणांक्षीरोदकचीनांशुकरत्नकम्बलप्रभृतिदेवदुष्यानुकारिवस्त्राणिसुवर्णमणिमयानिकटककेयूरादीनिसर्वाङ्गाभरणानि 35
च, पर्वसु चकार पौषधोपवासं सह त्रिभिर्भूपसहनै । पारणे तानभोजयच्च । दिने दिने वर्धते तस्य राज्यं, सहस्रं मूर्धाभिषिक्ताः नृपाः, पश्चाशत्कोटयो । ग्रामाःद्वात्रिंशत्सहस्राणिपुराणां, विंशतिविंशतिलक्षाः सामजानां तुरगाणांरथानांच, चत्वारिंशत्कोट्यः, पदातीनां, एवमेकं वर्षलक्षं राज्यमपालयत्।
__ अन्यदा श्रीपार्श्वदेवज्ञानीगुरुरागमत्तं स पप्रच्छ-भगवन् ! किं मया पूर्वभवे पुण्यं कृतं येनेद्दशी ऋद्धिः सिद्धिमात्राः प्राप्ताः कल्पवृक्षवत्, सर्वकामदं * कच्चोलकरत्नं प्राप्तं प्रवर्द्धमानराज्ययुक्तं गुरुराह-श्रृणु राजन् ! पूर्वभवसम्बन्धं, येन कृत्वा फलविशेषः स्यादिति । तथाहि :
Page #161
--------------------------------------------------------------------------
________________
॥११॥
36 . आसीत् श्रीसूर्यपुरे एको भारवाही भीमनामा वणिक् सौगन्धिकः, सदा पोट्टलकं वहन् स तैलक्षिप्रचटेन भोजनमेकवेलामेव कुर्वाणो धनसश्चयाय ३६
चैकेनैवस्थूलवस्त्रेण वर्षपञ्चकं निर्वाहमाणो वसति स्म, सधर्म स्वप्नेऽपि न विन्दते स्म। देवगुरूनपिनाश्रौषीच्च, पर्वदिनान्यपिनाऽज्ञासीत्। स्वजनवर्गेण । सुपात्रदान च सह कदापि व्ययभीरुतया नामिलत्, नागच्छद्देवताभवने केवलमर्थचिन्तापरो दैवगत्या द्रम्मलक्षमुपार्जयत् । तस्य चैकः पुत्रः सञ्जातः स्वसममेघनादराज ३६ प्रकृतित्वात्पूर्वजानेष उद्धरिष्यतीति मुमुदे । अथ चान्त्यसमये हे वत्स ! मया भारवाहिना एतावद्रव्यमर्जितं, प्रत्यासन्नमृत्युनोच्यते वत्स ! त्वमपि मदन० कथा मवृत्तिमाचरन् द्रम्मलक्षमेतद्वर्धनहेतोस्स्थापयित्वा स्वोपार्जितेन योगक्षेमं कुर्वीथाः। मृते पितरि तेनापि भारवाहिना द्रम्मलक्षमर्जितमत्यासन्नमृतिना " ॥११॥
च पुत्रस्य तथैव शिक्षा दत्ता । ततस्तत्राऽपि तथैव भारवाही पूर्वजेभ्योऽपि द्विगुणकार्पण्यस्तथैव लक्षमर्जयामास, लक्षत्रयमपि च निधानीचकार, पञ्चत्वमापच्च । तस्य पुत्रो धनराजनामा सर्वेभ्योऽप्यतिशयकार्पण्यनैपुण्यः सञ्जातस्तथैव कुरुते स्म तस्य भार्या धन्याऽभिधा स्वभावत उदारा धर्मशीला ६च आहः
अथैकदाऽजल्पदनल्पदक्षा, धन्या प्रिये साऽवसरं समीक्ष्य । भारं वहंस्त्वं दिवसं च रात्रिं, न वेत्सि लोभातिचित्तवृत्तिः॥१॥ गृहेऽस्ति नौ पूर्वजसञ्चितोऽर्थः, त्वयाऽपि भूयान् समुपार्जितं स्वम् । कष्टं किमर्थं क्रियते न कोऽपि भोगे च पुण्येऽपि च न प्रवृत्तिः ॥२॥ गताः सतृष्णा द्रविणं विमुच्य, त्वत्पूर्वजास्तैः किमसाधि कार्यम् । मार्ग तदीयं त्वमपीह याता, धिग्जीवितं धिग्विभवं तवामुं ॥३॥ किं श्यामता ते वदनेऽद्य बह्वी, श्वासान्प्रलम्बान् किमु मुश्चसे च।
Page #162
--------------------------------------------------------------------------
________________
ទំនុំ
सुपात्रदान मेघनादराज मदन कथा ॥१२॥
॥१२॥
निधानलक्ष्मीः किमु वा प्रनष्टा, हानिर्बभूव क्रयविक्रये वा॥४॥ अथ धनराजआहः-मुग्धे ! न जानासि विना धनानि, न कोऽपि मैत्री समुपैति लोके। प्रकाशयन् भाति वणिग्जनो हि, सामान्यवेषं न पुनर्विशेषम् ॥५॥ अद्य त्वया चीनकधान्यमुष्टिर्द्विजाय दत्ता सदनाऽऽगताय।
वज्राहतात्मेव ततोऽस्मि जातो, मुधाकृतेन द्रविणव्ययेन ॥६॥ इति श्रुत्वा दृढतमं कार्पण्यं ज्ञात्वा धन्या तच्चित्तानवृत्तिपरा तस्य हितार्थ पुनरभाणीद्वचनं-प्रियतम ! अतः परमहं पतिव्रता सती एवंविधमपि व्ययं न करिष्यामि, परं स्वामिन् ! यस्मिन्धर्मेऽर्थव्ययो न भवति ततः पुण्यं कस्मान क्रियते, कुरुष्व जिनदर्शनं, वन्दस्व जिनमुनीन्, श्रृणु धर्मकथां क्षणं। Sta धनराजः प्राह-प्रिये ! यदि जैनमुनीनेतान् वन्दे तदा मामेतैस्सह परिचयः स्यात्, तत एते मां विप्रतार्य मुष्णन्ति-यथा भद्र ! क्रियते द्रव्यव्ययेन A देवपूजा, कार्यन्ते देवप्रासादाःस्थाप्यन्ते तत्रप्रतिमाः, पूज्यन्ते सङ्घाः, दीयते दीनादिभ्यो दानं, प्रतिलाभ्यन्ते साधवः, क्रियते साधर्मिकाणां वात्सल्यं, अर्प्यते जिनगुणगायनेभ्यो द्रव्यं क्रियन्ते तीर्थयात्राः, मोच्यन्ते बन्दिपतिताजीवाः लेख्यन्ते श्रुतपुस्तका इति च कुर्वतःसतोऽचिरेणापिक्षीयते मम धनं, ततो प्रिये ! अहं तव वचसाऽत्राऽऽसन्नप्रासादे श्रीजिनं नत्वा भोक्ष्ये इति नियमं यावज्जीवम् प्रतिपन्नोऽस्मि, श्रीजिनो हि वन्द्यमानः कस्यापितृर्ति नकुरुते । न च तत्राऽर्थव्ययः । इति भर्तुंर्वचसा सहर्षाऽभवत्त्वयि एतावता जन्मसाफल्यमिति प्रत्यवादीच्च धन्या, एवं कालो गच्छति।।
- अन्यदा मध्याह्ने पोट्टलकमुत्तार्य क्षुधाक्रान्तश्चरणप्रक्षालने मुधा जलव्ययो भवति अधौतपाद एव भोजनायोपविष्टः, प्रियया परिवेषितं, सतैलक्षिप्रचटं परिमृद्य तद्रसलिप्तकरो यावता स कवलमादत्ते तावता नियममस्मार्षीद्धनराजः प्रियां प्रति प्रोवाच च
Page #163
--------------------------------------------------------------------------
________________
॥१३॥
सुपात्रदान मेघनादराज मदन कथा ॥१३॥
नमस्कृतो नाद्य मया जिनेशः, प्रयामि नूनं नियमोऽस्ति यस्मात् ।
करं समाच्छादय मे पटेन, प्रक्षालिते गच्छति यद्रसोऽयम् ॥१॥ तदनु धन्या दध्यौ-एकवारमपि देवतानां कृतः प्रणिपातो दिनकृतदुरितविध्वंसनाय भवति, नियमे गृहीते भवशतसहस्रपातकानि प्रलीयन्तेऽस्य. मद्भर्तुर्महती नियमदृढता तथा सहजकार्पण्येनान्नरसपरिहारे कातरोऽपि च, परमेवंविधोऽपियदिनियमबद्धोऽयजिनगृहे यास्यति तदा कदाचिदधिष्ठायकसुरः प्रत्यक्षोऽपिभावी, यदद्य मया स्वप्नेऽधिष्ठायकदेवप्रसन्नताभर्तुर्दृष्टेतिस्वान्ते विमृशन्तीपटेनतथा तंसमाच्छाद्यप्रोवाच-प्राणेश! देवप्रासादान्तः कोऽपि तव किमपि कथयति तदा मां पृच्छेरिति। ततस्तथाभूतकरः सः यावात्प्रासादे गत्वा जिनं नत्वा पश्चाद्वलितस्तावता तस्य नियमदायेण तुष्टोऽधिष्ठायकः । प्राह-भो भो ! तव नियमेन तुष्टोऽस्मि, याचस्व किश्चन स प्रोवाच-यावताऽहं भायाँ पृष्ट्वा समागच्छामि तावता प्रतीक्षस्व, देवोऽवादीत्भद्र ! याहि,
शीघ्रमागच्छे: तावताऽत्राहं स्थितोऽस्मि ! ततो धनराजःप्राप्तराज्य इव हृष्टः स्वगृहमागत्य प्रियां प्राह-तुष्टोऽद्य श्रीजिनदेवः कथय किं याचे, साजगाद१६ स्वामिन् ! सम्पन्नाः सर्वेऽपि नौ मनोरथाः प्राप्तं त्रिभुवनस्यापि साम्राज्यं, प्राणेश ! हस्तस्थैव शमैकराजधानी मुक्तिलक्ष्मीः तव, वशवर्त्तिन्यो ३९
भाविन्योऽतःपरमष्टौ महासिद्धयः ते, याहि, शीघ्रं प्रार्थय श्रीभगवन्तमहन्तं यथा हे जिनराज ! मम पापप्राहरिकान् सर्वान् दूरीकुर्विति । ततः प्रियादेशवशवर्ती जगाम जिनालयं पुनरपि तथैव धनराजः क्षिप्रखरटितकरः पुनः प्रणिपत्य ययाचे, भगवन् ! यदि प्रसन्नस्तर्हि मदीयान् पापप्राहरिकान् १६ दूरीकुरु कुरुच प्रसादं। ततः सन्तुष्टेन जिनाधिष्ठायकसुरेण प्रोक्तं-भद्रं ! तथा तव भविष्यतीति, संदेहं मा कार्षीः। तदनु धनराजः स्वगृहमागतः, भार्या 38 ३६ दध्यौ पापप्राहरिकाऽस्य गतास्तर्हि विलोकयामि किं कर्ता, एवमेवानं भोक्तुमुपविशति नवेति यावञ्चिन्तयति तावता धनराजः सञ्जातविवेकः ३६
कथयामास, प्रिये ! अन्नरसाशुचिर्मम हस्तस्तथा बहिरभ्यटितश्चगमनाऽऽगमनेन तेन समानय जलं यथा प्रक्षालयाम्येनं करं अशुचिमिति। धन्यया हृष्टया तथाकृतं ततः प्रक्षालितकरकमलः स भुक्तवान् । धन्या दध्यौ नूनं फलितं भाग्यं यदेतस्य पापप्राहरिकाः गताः, कियानपि विवेकः समायातः
Page #164
--------------------------------------------------------------------------
________________
ॐ यतोऽयाननरस लिप्तः करः क्षालितः, एतावान् जलव्ययस्तैलरसान्नव्ययश्च न गणितः, मन्येऽतः परं मद्भर्तुर्दानान्तरायभोगान्तरायरुपपापप्राहरिकगमनात् प्रियो दानी भोगी धर्मवाँश्च भावीति । 韓
सुपात्रदान ३६
ततो द्वितीयदिने धनराजस्य जाता धर्मे बुद्धिः आगत्य स्नानं विधाय धौतवस्त्राणि च परिधाय पुष्पैः धूपैः फलैर्नैवेद्यैर्दीपैरक्षतैश्च कृता श्रीजिनार्चना,
मेघनादराज
मनःप्रसत्तिपूर्वमतिथिसत्कारपूर्वकं च भोजनं विहितवान् । तेन रूप्यमयानि भाजनानि, पानीययोग्या अपि ताम्रकलशा मृत्तिकाकलशाश्च कारिताः ।
90
मदन० कथा
॥ १४ ॥
韓 ततः प्राचीनकार्पण्यावस्थायां यानि प्रौढानि स्वयं गृहे उत्पालाबुबल्लीजातानि महान्त्यलाभाजनानि कणप्रक्षेपयोग्यानि जलयोग्यानि तानि सर्वाण्यपि
韓
雏 शुद्धानि दोषरहितानि जातानि तत् श्रद्धया मुनिभ्यो दत्तानि । तत्पुण्यं धन्ययाऽनुमोदितं । ततो धर्ममाराध्य धंनराजजीवस्त्वं मेघनादो नाम राजा जातः, ६ धन्याजीवस्त्वसौ तव भार्या मदनमञ्जरी जाता, पात्रदानमहिम्ना तव कच्चोलकरत्नं सर्वकामितदायकं सञ्जातं, एवंविधा च साम्राज्यसम्पद्धर्षलक्षं यावत् मानुष्येऽपि दिव्यभोगानुभवाः तवाऽपूर्वाः सञ्जाताः ।
雏
韓 इति श्रीगुरुमुखात् स्वपूर्वभवं श्रुत्वा समुत्पन्नवैराग्यरङ्गः श्रीमेघनादो नरेन्द्रः स्वपुत्राय दत्त्वा श्रीजिनप्रासादेषु अष्टाह्निकामहोत्सवं साधर्मिकवात्सल्यं ॐ दीनादिदानं च विधाय मदनमञ्जरीयुतः प्रवव्राज, बहूनि वर्षाणि चारित्रमाराध्य श्रीकेवलज्ञानं च प्राप्य श्रीसुपात्रदानप्रभावत: द्वावप्यनन्तमव्ययं ६ मोक्षसुखमवापतुः 韓
韓
इत्यद्भुतं विशददानमयावदातैः, श्रीमेघनादनृपतेश्वरितं निशम्य ।
निछद्मदानविधये सुधियोऽवधत्त, येन स्वयं श्रयति वः शिवसौख्यलक्ष्मीः ॥ १॥
**************************
韓
韓
॥ १४ ॥
Page #165
--------------------------------------------------------------------------
________________
/ ਝਰਿ ਚੁਧ717ਗੇ ਸੋ
ਦਰਯਸਰਗਸਦੀ7 ਦਸBY ॥
सुपात्रदान मेघनादराज मदन कथा
॥੩
॥
(
ਰਿ 50 ਟਰਦਾਵ ਨਸn:
॥ ੩
॥
Page #166
--------------------------------------------------------------------------
_