________________
अथ श्रीदामनककथा
***
॥६॥
सुभूम
चक्रवर्ति
कथा ॥६॥
******
गाथा - मारेइ जो न जीवे । दयावरी अभयदाणसंतुठो ॥
दीहाऊ सो पुरिसो। गोयम ! भणिओ न संदेहो ॥१॥ यो जीवान मारयति, यश्च दयावान् भवति, पुनर्योऽभयदानं दत्त्वा संतुष्टो भवति स जीवो मृत्वा परभवे संपूर्णायुर्भवेत्. हे गौतम ! तद्विषये - * त्वं संदेहं मा कृथाः ॥ १॥ एवंविधः पुरुषो दामनकवदीर्घायुर्भवति, तद्यथा -
राजगृहनगरे जितशत्रुनामा राजा राजते, तस्य जयश्रीनाम्नी राज्ञी विद्यते, तत्र मणिकारः श्रेष्ठी तस्य च सुयशानाम्नी पत्नी, तयोः पुत्रो दामनकाख्योऽभूत्. स यदाष्टवार्षिको जातस्तदा तस्य पितरौ मृतौ, दारिग्रभावात्स दामनको नगरमध्ये धनिनां गृहेषु भिक्षावृत्तिं करोति, ** * अथैकदा द्वौ मुनी सागरपोताख्यवृद्धश्रेष्टिनो गृहे आहारार्थ प्रविष्टौ. आहारं च गृहीत्वा यदा तौ बहिः समागतौ तदा ताभ्यां स भिक्षाचरो * बालकस्तस्य द्वारि स्थितो दृष्टः, तं दृष्ट्वैकेन मुनिनोक्तं द्वितीयं मुनिं प्रति, भो मुने ! नूनमयं बालोऽस्य गृहस्य स्वामी भविष्यति. अथ #
गवाक्षस्थितेन गृहस्वामिना श्रेष्ठिना तत्सर्वमाकर्णितं, तेन च स वज्राहत इव संजातः, चिंतितं च तेन, अहो मयाऽनेकैः कष्टैर्मायावीभूयाऽयं । विभव उपार्जितोऽस्ति, तस्य विभवस्य चायं रंकः स्वामी भविष्यति, गुरुवचनमप्यन्यथा नैव भवेत्, अत एनं शिशु केनाप्युपायेनाहं मारयामि तदा वरं इति विचार्य स सागरपोतः श्रेष्ठी तं मुग्धं बालकं मोदकादिभिः प्रलोभ्य चांडालपाटके पिंगलाख्यचांडालस्य गृहे मुक्त्तवान्, पश्चात्स