SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ वंकचूल चरित्र *विसालस्यादपरित्यक्तपुंवेषैव भ्रातृजायया समं सुप्ता, एतद्वृत्तान्तं श्रुत्वा वचूलो गुरुप्रसादादात्मानं भगिन्यादिहत्यापापादलिप्तं विभावयन् * * विशेषतो गुरुवाण्याः प्रशंसां चकार ॥ * अथैकदा स चोर्यार्थमुज्जयिनी पुरीं ययौ, तत्र चार्धनिशायां कस्यापि धनिनो व्यवहारिणो गृहे प्रविष्टः, परं कपर्दिव्ययभ्रान्त्या पुत्रेण 8 8सह विवदमानं गृहपतिं विलोक्य धिगेतादृशां धनमिति विचिन्तयन् ततो निर्गतः, ततः स्तोकं स्तोकं जनाद्याचयित्वा सम्प्राप्तसम्पत्तिलवानां *" * द्विजानां धनेनाप्यलमिति विचिन्त्य तद् गृहाण्यपि मुक्तवान्, तदनन्तरं या इषद्धनलिप्सया रमणीयं स्वशरीरमनपेक्ष्य कुष्टिनमपि सेवन्ते * * तासां वेश्यानां धनेनापि मे न कार्यमिति विचारयन् तद्गृहाण्यपि विमुच्य नृपगृहसमीपमागत्य चिन्तयतिस्म, “चौर्यमाचर्यते चेत्तलुण्ट्यते खलु भूपतिः। फलिते धनमक्षीण-मन्यथापि चिरं यशः॥१॥" इति विचिन्त्य वनाद् गोधामादाय तत्पुच्छलग्नः सन् राज्ञः सौधाग्रमारुह्यावासभुवने र *प्रविष्टः, तत्र चाद्भुतरुपधारिणी राज्ञः पट्टदेवी दृग्गोचरमायाता, तया च कथितं ? कस्त्वं ? किमर्थमत्रायातोऽसीति प्रोक्तः सन् स * प्रोचे, अहं तस्करोऽस्मि, बहुतरं मणिरत्नादिद्रव्यं वाञ्छन् इहागतोऽस्मि, ततस्तद्रुपलुब्धया रा या मृदुवाण्या प्रोक्तं. हे सौम्य ! द्रव्यस्य का वार्ता ? एतत्सर्व तवैवास्ति. अथ किं कम्पसे, सुस्थो भव, तव कुलदेवता तुष्टा. यदहं राज्ञः पट्टदेवी तव वश्या जाताऽस्मि, मयाऽद्य सौभाग्यगर्वेण राजाऽपि रोपितोऽस्ति, तादृश्या मया सह त्वमात्मानं सफलय, मयि तुष्टायां प्राणिनामर्थकामौ सुलभी स्तः, मयि रुष्टायां तु सद्यो वधबन्धावेव स्याताम् इत्थं कामग्रहग्रस्तयो तया लोभितः क्षोभितश्चापि वङ्गचूलः स्वकृतं तृतीयं नियमं स्मरन् तां नत्वा जगाद्, हे मातः ! त्वं मम पूज्याऽसि, मयि वन्ये तस्करे राजवल्लभायास्तव का स्पृहा ? सा प्रोचे, अरे वाचाल बाल ! मयि कामुक्यां मातृसम्बन्धं योजयन् त्वं किं न लज्जसे ? अथ चेन्मद्वाक्यं न मन्यसे तर्हि अद्य त्वदुपरि यमो रुष्टः, इत्थं तया विविधवचोयुक्त्या * भापितोऽपि स यावन्न चुक्षोभ तावत्क्रोधाकुला सा नखैर्निजदेहं विदार्योच्चैः पूचकार, अयं च सर्वोऽपि वृत्तान्तो गृहद्वारं सम्प्राप्तेन राज्ञा कपाटविवरे कर्णं संस्थाप्य स्वयं शुश्रुवे, तावत्कलकलारावे जाते सति जाग्रतो द्वारपालकाः शस्त्राणि गृहीत्वा धाविताः, तदा राज्ञा मन्दस्वरेण
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy