SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ॥ समादाय वंकचूलाग्रे दौकितानि, तेन च स्वनियमं स्मृत्वा तन्नाम पृष्टं, तैरुक्तं-स्वामिनेषां नाम तु केनापि न ज्ञायते. परं स्वादुत्वमधिकं 8 विद्यते, अतो भक्षणीयानि, तेनोक्तमज्ञानं फलमहं नाभ्नामि, ममायं नियमोऽस्ति, ततः पुनस्तै साग्रहं प्रोचे, स्वामिन् ! सौस्थ्ये नियमाग्रहः* रक्रियते, साम्प्रतं प्राणसन्देहे कोऽयं नियमाग्रहः ? तस्मादेतानि भक्षय, इति तद्वचः श्रुत्वा क्षुत्पीपीडितोऽपि सन् स सधैर्य प्राह, भो* वकचूल *इदं वचो न वक्तव्यम्, यदि प्राणा यान्ति तर्हि अधुनैव यान्तु, परं स्ववाचा गुरुसमक्षं स्वीकृतो नियमः स्थिरीभवतु, ततस्ते सर्वेऽपि चरित्र रेभिल्लास्तानि फलानि स्वैरं भक्षयित्वा तृप्ताः सन्तस्तरुच्छायासु स्वपन्ति स्म, परमेकः सेवको वंकचूलस्यानुरोधेन तानि न भुक्तवान्, अथ X स्वयं शयित्वोत्थितः पल्लीशः स्वपार्श्वे सुप्तं मर्त्यमुत्थाप्येति प्रोचे, भो सर्वान् शीघ्रं जागरय, यथा स्वस्थानं गच्छामः । तेनापि शब्देन . करस्पर्शेन च सर्वेऽप्युत्थापिताः, परं कथमपि नोत्तिष्ठन्ति स्म । तदा तान् सर्वानपि गतप्राणान् मत्वा पल्लीशाय तत्स्वरूपं निवेदितम्, * सोऽपि श्रुत्वा विस्मितः सन् स्वनियम सफलीभूतममंस्त, ततोऽहो गुरुवाण्या माहात्म्यं यत्स्वल्पयाऽपि तयाऽधुनाहं जीवन् रक्षितो, मया के निर्भाग्येन प्राक् सर्वेष्टसिद्धिविधायकः कल्पतरुरिवाकस्मादुपस्थितः श्रीगुरुणां वाक्प्रसरो वृथैव वर्जित इत्यादि चित्ते विभावयन् स पल्लीशो हर्षविषादाभ्यां सह रात्रौ स्वपल्ली संप्राप्तः, तत्र च स्वगृहचरितं द्रष्टुं प्रच्छन्नवृत्त्या गृहमध्ये प्रविश्य दीपकप्रकाशात्पुरुषवेषया स्वभगिन्या सह सुप्तां स्वभायां दृष्ट्वा चिन्तयामास, एषा मे स्त्री दुराचारिणी, अयं च कोऽपि दुराचारः पुमान् विद्यते, एतौ दुष्टौ आशु मारयामीति % विचिन्त्यैकप्रहारेण तौ हन्तुं यावत्खड्गमुत्पाटितवान् तावदस्य द्वितीयो नियमः स्मृतिमागतः, तदा पदसप्तकमपसरतस्तस्य क्रोधाकुलस्य खङ्गो द्वारदेशे स्खलितः, खड्गखाट्कारेण च सद्यो जागृता वङ्कचूला, हे भ्रातश्विरं जीव इत्यजल्पत्, ततो भगिनीं विज्ञायातिलज्जितः,5 स खड्गं संवृण्वन् तां पुंवेपरचनाकारणं पप्रच्छ । साऽप्यूचे हे भ्रातरय सायंकाले त्वां द्रष्टुं नटवेषधरास्तव शत्रूणां चराः समाजग्मुः, तदा मया चिन्तितम्, भ्राता तु सपरिच्छन्दः क्वापि गतोऽस्ति यद्येतेऽपीदं ज्ञास्यन्ति, तीयमनाथा पल्ली शत्रुभिः पराभविष्यति, तस्मात् 3 कोऽप्युपायः कार्यः इति विचिन्त्याहं कैतवात्त्वद्वेषधारिणी भूत्वा सभायामुपविश्य तान् नृत्यं कारयित्वा क्षणाद्यथाहदानतो ॐ
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy