________________
सुभूमचक्रवर्ति
कथा 11 90 11
ॐ करणत एकस्य मीनस्य पक्षिका त्रुटिता, तद् दृष्ट्वा सुनंदोऽतीवशोकार्त्ती जातः, स्वगृहे समागत्य च स्वजनान् प्रति जगाद, अहं कदाचिदपि ॐ नरकनिबंधनरूपां जीवहिंसां न करिष्यामि, एवमुक्त्वा स गृहान्निर्गतः, एवं कियत्कालं यावत्तनियमं प्रपाल्य ततो मृत्वाऽयं त्वं दामनको जातः, * मत्स्यपक्षत्रोटनकर्मोदयत इह भवे तबैकांगुलिका त्रुटिता, एवं निजपूर्वभवं श्रुत्वा सुनंदः संवेगतोऽनशनं विधाय समाधिना च स्वायुः प्रपाल्य मृत्त्वा ॐ सुरो बभूव, ततश्च्युत्वा मर्त्यभवं प्राप्य जैनीं दीक्षां च प्रपद्य क्रमात्स मोक्षं यास्यति ।। इति जीवदयादानविषये दामनककथा संपूर्णा ॥
-------
॥ ॐ नमः सिद्धम् ॥
ZEEREI
11 90 11