SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सुभूमचक्रवर्ति कथा 11 90 11 ॐ करणत एकस्य मीनस्य पक्षिका त्रुटिता, तद् दृष्ट्वा सुनंदोऽतीवशोकार्त्ती जातः, स्वगृहे समागत्य च स्वजनान् प्रति जगाद, अहं कदाचिदपि ॐ नरकनिबंधनरूपां जीवहिंसां न करिष्यामि, एवमुक्त्वा स गृहान्निर्गतः, एवं कियत्कालं यावत्तनियमं प्रपाल्य ततो मृत्वाऽयं त्वं दामनको जातः, * मत्स्यपक्षत्रोटनकर्मोदयत इह भवे तबैकांगुलिका त्रुटिता, एवं निजपूर्वभवं श्रुत्वा सुनंदः संवेगतोऽनशनं विधाय समाधिना च स्वायुः प्रपाल्य मृत्त्वा ॐ सुरो बभूव, ततश्च्युत्वा मर्त्यभवं प्राप्य जैनीं दीक्षां च प्रपद्य क्रमात्स मोक्षं यास्यति ।। इति जीवदयादानविषये दामनककथा संपूर्णा ॥ ------- ॥ ॐ नमः सिद्धम् ॥ ZEEREI 11 90 11
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy