SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सुभूमचक्रवर्ति कथा ll ell * आयतने स मुमोच. एवं तौ संध्याकाले पूजार्थं गोत्रदेवीमंदिरे गच्छन्तौ दृष्टवा हट्टस्थितश्रेष्ठिपुत्रः समुद्रदन्तः उत्थाय तौ प्रत्युक्तवान्, अत्र फ्रैं * संध्यासमये पूजावसरो नास्ति, इत्युक्त्त्वा तावेकान्तं तत्र चतुष्पथे संस्थाप्य स्वयं च तत्पुष्पादि गृहीत्वा देवालये प्राविशत् तदा संकेततस्तत्रागतेन * पिगलचांडालेन ज्ञातं यत्स एव पुरुषः समागतः, इति विचार्य तेन स श्रेष्ठिपुत्रः समुद्रदत्तः खड्गेन व्यापादितः, चिंतितं चाय मया श्रेष्ठिनो ॐ मनोवांञ्छितं कार्यं विहितं. अथ क्रमेण तत्र हाहारवो जातः, सागरपोतो निजपुत्रमरणं विज्ञाय वक्षःस्फोटनेन पुत्रवियोगदुःखितो मृत्युमाप, अथ कुटुंबिभिर्मिलित्वा स दामनकस्तस्य श्रेष्ठिनो गृहादिसर्वधनस्यप्रभुश्चक्रे अथ स दामनको यौवनेऽपि धर्मं चकार परं विषयेषु वांछां न व्यघात्, एकदा तेन कस्यचित्साधोरग्रे धर्मदेशना श्रुता, देशनाश्रवणानंतरं दामनकेन पृष्टं हे भगवन् ! कृपां विधाय यूयं मम पूर्वभवं कथयत ? मुनिनोक्तंभो दामनक श्रृणु । अस्मिन्नेव भरतक्षेत्रे गजपुरनगरे सुनंदाख्य एकः कुलपुत्रोऽभूत्, तस्य जिनदासाख्यः सुहृद् बभूव, एकदा तौ उद्याने गतौ, तत्रस्थं कंचनाचार्य निरीक्ष्य सुनंदो मित्रसहितस्तदंतिके समागत्य स्थितः, आचार्येण देशना दत्ता, देशनामध्ये आचार्येण कथितं, यो मनुष्यो मांसं ॐ भक्षयति स बहुदुःखभाग्नरकगामी च भवति, इति श्रुत्वा स जातसंवेगो मांसभक्षणस्य शपथं जग्राह, जीवरक्षायां च तत्परोऽभूत्, तदादितः स ॐ कदापि जीवहिंसां नाऽकरोत्. अथ कियत्कालानंतरं तत्र कल्पांतकालोपमो दुष्कालः पतितः सर्वे जनाच मांसभक्षणतत्परा जाताः, तदा सुनंदस्य भार्या तं प्रति कथयति, हे स्वामिन् ! त्वमपि नद्यास्तीरे याहि, तत्र च नदीमध्ये जालं विस्तार्य मत्स्यान् गृहीत्वानय ? येनास्मत्कुटुंबस्य पोषणं भवेत्. इति तयोक्तोऽसावुवाच, हे प्रिये ! इदं कार्यं कदाप्यहं न करोमि, अस्मिन् कार्ये महाहिंसा भवति, तदा तद्भार्ययोक्तं, त्वं ★ कैश्चिन्मुंडकैर्वचितोऽसि, अतस्त्वं दूरे याहि, एवं भार्यया बहुशो निर्भत्सनान्सुनंदो द्रहे मत्स्यान् निष्कासयितुं गतः, तत्रागाधे जले च जालं चिक्षेप. तत्र जालमध्ये पतितान् मीनान् दुःखाकुलान् वीक्ष्यानुकंपया स तान् पुनर्जलमध्येऽमुंचत्. दिनद्वयावधि तेनैवमेव कृतं तृतीयदीनेऽप्येवं llell
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy