SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ॥ अथ श्री वंकचूल कथा बंकचूल चरित्र 8 अत्रैव भारते वर्षे विमलो नाम राजाऽभूत्, तस्य सुमङ्गला नाम्नी प्रिया. तयोश्वापत्यद्वयं जातम्, तत्रैकः पुष्पचूलनामा पुत्रः& 8द्वितीया च पुष्पचूला नाम्नी कन्यका, यौवने च पित्रैका राजकन्या पुत्राय परिणायिता, पुत्री तु कस्मैचिद्राजपुत्राय दत्ता, परं दुष्कर्मोदया* बाल्ये एव पत्युर्मरणात्सा वैधव्यं प्राप्ता, सा भ्रातृस्नेहात् पितृगृहे एवास्थात्, अथ पुष्पचूलस्तु चौर्यादिव्यसनासक्तत्वेन पौरजनानत्यन्तं * पीडयन् लोके वचूलाख्यां प्राप्तः, तद् भगिन्यपि तत्समानबुद्धित्वेन वंकचूलेति प्रसिद्धाऽभवत्, ततो राज्ञा लोकतस्तस्योपालम्भं बहुतरमाकर्ण्य & संक्लिष्टेन सता स पुराद् बहिष्कृतः, तदा पत्नीभगिन्यावपि तत्स्नेहात् साथै निर्गते, ततो बंकचूल: पत्नीभगिनीभ्यां सह निर्भयः सन् & Kकानिचिदरण्यानि भ्रमन् धनुर्धरैर्भिल्लैर्दृष्टः, तत्र चाकृत्यैव तं राजपुत्रं ज्ञात्वा सादरं प्रणम्य प्रश्नपूर्वकं तद्वृत्तान्तं तमाकर्ण्य बहुमानत: 8 स्वपल्लीं समानीय मूलपल्लीपतेर्मूतत्वात् तत्स्थाने तं ते स्थापितवन्तः, ततो बंकचूलो भिल्लैः साधं महीतलं लुटन् तत्र सुखेन तस्थौ।।* र अथैकदा वर्षाप्रादुर्भावसमये कियद्भिर्मुनिभिः परिवृताः श्रीचन्द्रयशःसूरयः सार्थपरिभ्रष्टास्तत्र समेताः, तदा नव्योत्पन्नाङ्कुरसम्मात् सचित्तजलसंघट्टाच्च भीरव आचार्या विहारायोग्यतां ज्ञात्वा तां पल्ली प्रविष्टाः, बंकचूलोऽपि मुनीन् दृष्ट्वा कुलीनत्वात् प्रणमति स्म, तदा गुरवो धर्मलाभाशिषं दत्त्वा तं प्रति वसतिं ययाचिरे, तेनाप्युक्तम्. हे स्वामिन्- तुभ्यं वसतिं दास्यामि, परं मम सीमायां कदापि धर्मो * न वाच्यः, यतो येषां हिंसाऽसत्यचौर्यादीनां त्यागेन धर्मः सम्पद्यते, तैरेवास्माकमाजीविका विद्यते इति, एवं तेनोक्ते सति गुरुभिस्तद्भचोऽङ्गीकृत्य तद्दर्शितनिरवस्थानके स्वाध्यायध्यानादिधर्मकृत्यं कुर्वद्भिश्चतुर्मासान् यावत्तस्थे, तत्र च तेनाहारादिनिमन्त्रणायां कृतायां गुरुभिरुक्तम्, भवदीयगृहभिक्षाऽस्माकं न कल्पते, वयं तपश्चर्ययैवेह स्थिताः सुखेन कालं गमयिष्यामः, भवतो हि उपाश्रयदानेनैव महापुण्यसम्बन्धो जातः,
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy