________________
ॐ गताः ।। ममान्वेषयत चौरं, न तु प्रापं करोमि किम् ? || ९४ || अत्रान्तरे नृपं नत्वा - sगडदत्तो व्यजिज्ञपत् ।। समादिशत मा स्वामिन्! ॐ ॐ यथा गृह्णामि तस्करम् ||१५|| सप्तभिर्वासरैचौराऽलामे त्वग्नौ विशाम्यहम् ॥ ततोऽतिविस्मितः क्ष्मापः, स्माह साधय कामितम् ॥ ९६ ॥ ततोऽभिनम्य भूजानि - मनुद्विग्नमनाः स्वयम् । बभ्राम भूपभूचौर वीक्षायै परितः पुरीम् ॥ ९७|| मठप्रपादेवकुल- वेश्याशौण्डिकवेश्मसु ॥ मालिकयूतकारादि - स्थानेषु विपिनेषु च ॥ ९८ ॥ प्रत्यहं कुर्वतस्तस्य, परिमोषिगवेषणम् ॥ षड् दिनानि ययुः किन्तु, नाससाद स तं कचित् ॥९९॥ [ युग्मम् ] सप्तमेऽह्नि कुमारोऽथ, चिन्ता चान्तो व्यचिन्तयत् । मुधा सन्धां व्यधामेना - महं जीवितनाशिनीम् ॥१००॥ तत्तामादाय ॐ ॥ ६ ॥ ॐ वामाक्ष, कचिदन्यत्र याम्यहम् ।। यद्वा स्वयं प्रतिश्रुत्य, करोमि कथमन्यथा १ ॥ १०१ ॥ प्रतिज्ञापालनं वीर नराणां हि महाव्रतम् ॐ ॥ शिरच्छेदेपि तद्वीरः, स्वां प्रतिज्ञां न मुञ्चति ॥ १०२ ।। ततः प्रतिज्ञानिर्वाहः, कार्य एव मयाधुना ।। ध्यात्वेत्यादि कुमारोऽगा-दपराह्ने " पुराद्बहिः ॥१०३॥ अधो रसालसालस्य, कस्यचित्संस्थितोऽथ सः । विद्याभ्रष्टः खेचरेन्द्र, इवापश्यद्दिशोऽखिलाः || १०४ || अत्रान्तरे च तत्रैकः, परिव्राजक आययौ। त्रिदण्डकुण्डिकामाली, मुण्डमौलिर्महाबलः ||१०५ || रक्ताक्षं हस्तिहस्ताभँ - हस्तं कर्कशकुन्तलम् ॥ रौद्राकारं दीर्घजङ्घ-मर्जिनोद्धद्धपिण्डिकम् ॥ १०६ ॥ तं वीक्ष्य क्ष्मापभूनून-ममीभिर्देहलक्षणैः ।। तस्करोऽयमिति ध्यायन्, परिव्राजेत्यभाषत ॥ १०७॥ (युग्मम् ) कोऽसि त्वं हेतुना केन, चिन्ता चान्तश्च दृश्यसे ? ।। ततः कुमारो धिषणा - धिषणस्तमदोवदत् ॥ १०८ ॥ दारिद्र्यविद्रुतः शून्य-स्वान्तः स्वामिन्! भ्रमाम्यहम् ।। परं पराभवस्थानं, विंशां दारिग्रमेव हि ॥ १०९॥ अद्य छिनद्मि ते दौःस्थ्य-मित्यूचेऽथ त्रिदण्डिकः ॥ सोप्यूचे सर्वमिष्टं मे, भावि युष्मत्प्रसादतः ।। ११० ।। तदा चोरुनभोमार्गो - लङ्घनोत्थश्रमादिव || पश्चिमाम्मोनिधौ तूर्णं, मज्जति स्म नभोमणिः ।।१११॥ ततोऽर्ककान्तविश्लेषो-त्पन्नशोकभरैरिव ।। दिगङ्गनासु मालिन्य - मुपेतासु तमोभरैः ॥ ११२ ॥ कोशात्कृपाणमाकृष्य, बद्ध्वा
श्रीअगडदत्त
चरि
॥ ६ ॥
१ कलाल : । २ चौरगवेषणम् । ३ प्रतिज्ञाम् । ४ स्त्रियम् । ५ प्रतिज्ञां कृत्वेत्यर्थः । ६ त्रिदण्डकमण्डलुमालावान् । ७ करिकरसदृक्करम् । ८ कुन्तलः बालः । ९ अजिनं चर्म । १० बुद्धिनिधानः । ११ त्रनुष्याणां । १२ सूर्यः । १३ कान्तः पतिः ।