SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ॥५॥ सिन्धुरस्तु सः ॥७३॥ पृष्ठे गत्वा कुमारोऽथ, गाढमृष्ट्या जघान तम् ॥ अवलिष्ट ततस्तूर्ण, कुमारमभिकुञ्जरः ॥७४॥ तत्पृष्ठस्थः स्वयं भ्राम्यन्, प्रहरंस्तं च मुष्टिभिः ॥ चक्रभ्रमेणाभ्रमयत्, कुमारस्तु द्विपं चिरम् ॥७५।। भ्रामं भ्रामं च निर्विण्णं, तं गजं सुलसाङ्गजः ॥ms श्रीअगडदत्त आरुरोह महासत्त्वः पारीन्द्र इव पर्वतम् ॥७६॥ वशीकृतद्विपं तं च, वीक्ष्य सौधोपरि स्थितः ॥ भूपो भुवनपालाख्यः, प्राज्यं विस्मय-m चरित्रं मानसे ॥७७॥ सुर्याचन्द्रमसी तेजः-सौम्यत्वाभ्यां जयन्निव ॥ कुमारः कोऽयमित्युर्वी-नाथोऽपृच्छच वेत्रिणम् ॥७८।। वेत्री प्रोचे प्रभोऽमुष्य, ॥५॥m वेद्मि नाहं कुलादिकम् ।। पठन् किन्तु कलाचार्य - पार्चे दृष्टोऽस्त्ययं मया ॥७९॥ ततः पृष्टः कलाचार्यः, समाकार्य महीभृता ॥ समभ्यर्थ्याभयं तस्य, वृत्तान्तं सर्वमब्रवीत् ॥८०॥ ततस्तुष्टस्तमाह्वातुं, वेत्रिणं प्राहिणोन्नृपः ॥ रिपोरपि गुणान् दृष्ट्वा, गुणरागी हि मोदते ॥८॥ तेनाहूतः कुमारोपि, बद्ध्वालाने मतङ्गजम् ॥ साशङ्कः मापतेः पार्थे, ययौ लोकैः कृतस्तुतिः ॥८२॥ यावन्ननाम पञ्चाङ्ग-प्रणामेन स पार्थिवम् ॥ तावदालिङ्गच भूपस्त-मुपावेशयदासने ॥८३॥ तं च पश्यन्नृपो दध्यौ, पुरुषो ह्ययमुत्तमः ॥ एतादृशो भवेदस्मि-न्विनयः in कथमन्यथा ? ॥८४॥ यथा नमन्ति पाथोभिः, पाथोदाः फलदाः फलैः ॥ नमन्ति विनयेनैव, तदुत्तमपूरुषाः ॥८५॥ ध्यात्वेत्यादि नृपः प्रेम्णा, ताम्बूलादि समर्प्य च ॥ तमित्यपृच्छद्दक्षत्व-मस्ति कासु कलासु ते ? ॥८६॥ ततो ब्रीडावशात्किञ्चि-दजल्पति नृपाङ्गजे ॥ गुरुः प्रोचेऽस्ति दक्षोऽसौ, कलासु सकलास्वपि ॥८७।। किन्तु सन्तो न भाषते, सतोपि स्वगुणान् ह्रिया । इत्यसौ मौनमाधत्ते, कुमारो गुणसेवधिः ॥८८।। इति श्रुत्वा गुणांस्तस्य, राज्ञि रोमाञ्चमञ्चति ॥ उपदापाणयः पौरा-स्तत्राजग्मुः सहस्रशः ॥८९॥ ते मुक्त्वा प्राभृतं नत्वा, नृपं चोपाविशन् पुरः ॥ प्राभृतं तत्तु भूजानिः कुमाराय ददौ मुदा ॥९०॥ अथ ते नगरा इत्थं, नरनाथं व्यजिज्ञपन् । स्वामिनियं पूरी पूर्व-मासीत्स्वर्गपुरीसमा ॥९।। सा तस्करेण केनापि, मुष्यमाणा प्रतिक्षणम् ॥ जातास्ति रोरसदन-प्राया तद्रक्ष रक्ष ताम् ॥१२॥ ततोऽब्रवीत्पुरारक्ष-मेवं कुद्धो नराधिपः ॥ रे ! सत्यपि त्वयि कथं, मुष्यते दस्युना पुरी ? ॥९३।। पुरारक्षोबददेव !, भूयांसो दिवसा १ गजः । २ इस्तिनम् । ३ सिंहः । ४ प्रतीहारम् । ५ जलैः मेघाः । ६ वृक्षाः । ७ भिक्षुगृहतुल्या । 88888888888
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy