SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ॐ प्रयात्यहो ! ।। ५२ ।। अमृतस्यापि तन्नून-मसाध्योऽसौ महाज्वरः । नो चेत्तद्भोजनादेव सन्ताप्यन्तेऽमुना कथम् १ || ५३ ।। त्वत्सङ्गमैकगोशीर्षॐ साध्योऽयमथवा ज्वरः ।। परःशतैरपि परै- हीयते भेषजैः कथम् ? ॥ ५४ ॥ तद्दोषज्ञोपचारं मे, न करिष्यति चेद्भवान् ।। तदावश्यमयं जन्तुः, परलोकं गमिष्यति ॥ ५५ ॥ यथा निर्वापिते नेत्रे, दर्शनेन श्रुती गिरा ।। तथा निर्वापय स्वाङ्ग सङ्गमेनाङ्गमप्यदः || ५६ ॥ इति तद्वाक्यमाकर्ण्य कुमारोन्तरचिन्तयत् ॥ नूनं कामानलप्लुष्टा, प्राप्नुयात्प्रन्तमप्यसौ ॥५७॥ “ प्राणिनां हि सकामानां शास्त्रे प्रोक्ता दशा दश ।। तत्रायायां भवेच्चिन्ता ऽपरस्यां सङ्गमस्पृहा ॥ ५८।। तृतीयायां तु निःश्वास- श्वतुर्थ्यां तु स्मरज्वरः ।। देहे दाहश्च पञ्चम्यां षष्ट्यां स्याद्भोजनारूचिः ॥ ४ ॥ ८ ।। ५९ ।। सप्तम्यां तु भवेन्मूर्च्छा -ऽष्टम्यामुन्माद उल्वणः ।। नवम्यां प्राणसन्देहो, दशम्यां प्राणविच्युतिः ||६० ||” तदसौ सुन्दरी मा स्म, म्रियतां मद्वियोगतः । ध्यात्वेत्यूचे कुमारस्तां, गिरा पीयूषकल्पया ॥ ६१ ॥ मृगाक्षि ! सुन्दराख्यस्य, राज्ञः शङ्खपुरेशितुः ।। प्रथमं नन्दनं नाम्नाऽगडदत्तमवेहि माम् ||६२|| कलाचार्यान्तिके कर्तुं कलाभ्यासमिहागमम् ॥ त्वत्सेवने तु नायान्ति, कला रुष्टा इवाङ्गना: ॥ ६३ ॥ तदुत्सुकोऽपि नेदानीं, त्वया सङ्गन्तुमुत्सहे । इतो व्रजंस्तु हृत्वा त्वां गमिष्यामि न संशयः ॥ ६४ ॥ इत्याद्युक्त्वा कथञ्चित्तां, स्वस्थीकृत्य नृपाङ्गजः ।। जगाम गेहमुयाना - तद्रूपाक्षिप्तमानस: ।। ६५ || अन्यदा भूपभूरश्वा रुढो राजपथे व्रजन् ।। तुमुलं रोदसीकुक्षि-म्भरिं श्रुत्वेत्यचिन्तयत् ।।६६।। किं चुक्षोभ पयोराशी - र्जज्वाल ज्वलनोऽथवा ॥ वैरिसैन्यमुतायातं तडिद्वा पतिता क्वचित् ॥ ६७॥ ध्यायनेवं ददर्शैकं, कुमारो मत्तदन्तिनम् । मूलादुन्मूलितालानं, पर्यटन्तमितस्ततः ।। ६८ ।। निषादिना परित्यक्तः, कुशिष्य इव सूरिणा ।। महाबलैः पादपातैर्न्यश्चयन्निव मेदिनीम् ॥६९॥ मारयन् पशुमर्त्यादीन्, गृहहट्टादिं पातयन् ।। सोऽपि व्यालः क्षणात्काल, इवाभ्यागान्नृपाङ्गजम् ॥७०॥ [ युग्मम् ] तदा च लोकाः प्राकारा-गारादेरुपरि स्थिताः ॥ मुच मुच व्यालमार्ग-मिति राजाङ्गजं जगुः ॥ ७१ ॥ कुमारस्तु हयं हित्वा, तूर्णमालास्त हस्तिनम् ।। ततस्तं प्रति मत्तेभो, दधावे क्रोधविह्वलः ||७२ || उत्तरीयं पुरस्तस्य कुमार: प्राक्षिपत्ततः ॥ दन्तप्रहारांस्तत्रादा-द्रोषान्धः १ कर्णौ । २ कामाग्निदग्धा । ३ मरणम् । ४ द्यावाभूमी ५ विद्युत् । ६ हस्तिपकेन । ७ गजः । श्रीअगडदत्त चरित्रं ॥ ४ ॥
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy