________________
॥३॥
स्नपयित्वा तं, भोजयामास सादरम् ॥ कलाचार्योप्यदात्तस्मै, वस्त्राण्याभरणानि च ॥३२॥ इदं मदीयं तुरग-सदनस्यन्दनादिकम् ॥ स्वकीयं
भवता ज्ञेयं स्थेयं चात्रेत्युवाच च ॥३३॥ ततः कुमारः सन्तुष्ट-चेतास्तस्य गृहे वसन् ॥ प्राच्या विमुच्य दुश्चेष्टाः, कलाभ्यासपरोऽभवत् श्रीअगडदत्त ॥३४॥ विनयामृतवान् लोक-कैरवाणि प्रमोदयन् ॥ सोऽग्रहीदल्पकालेन, चन्द्रवत्सकलाः कलाः ॥३५॥ मा विस्मरन्त्विमा भूरि-भाग्यैर्लन्धा चरित्रं ममेति सः ॥ कलापरिश्रमं चक्रे, गृहोद्यानगतोन्वहम् ॥३६॥ तस्योद्यानस्य पार्श्वे च, चारुवातायनाञ्चितम् ॥ अभूद्विशालमुत्तुङ्गं, श्रेष्ठस्य ॥३॥ श्रेष्ठिनो गृहम् ॥३७॥ तत्र चासीत्सुता तस्य, नाम्ना मदनमञ्जरी ॥ स्वर्वधूगर्वसर्वस्व-सर्वकषवपुलता ॥३८॥ सा च नित्यं गवाक्षस्था,
तं ददर्श नृपाङ्गजम्॥ प्राक्षिपत्तं प्रतिप्रेम्णा, पत्रपुष्पफलादि च ॥३९॥ राजाङ्गजस्तु नो सम्यक्, तां मृगाक्षीमुदैक्षत ॥ विद्याग्रहणलोभेन, गुरोराशझ्या तथा ॥४०॥ अन्यदा मदनोन्माद-विवशा सा वशा द्रुतम् ॥ जधानाशोकगुच्छेन, तं कलाभ्यास तत्परम् ॥४१॥ तदा त्वगडदत्तस्तां, सविशेषं निरक्षत ॥ नित्यं नितम्बिनीसङ्गे, कस्य वा स्यान्मनो दृढम् ? ॥४२॥ सम्पूर्णचन्द्रवदनां, विनिद्राम्भोजलोचनाम् ॥ स्वर्णकुम्भाभवक्षोजा, पल्लवाताम्रपाणिकाम् ॥४३॥ प्रादुर्भूतैर्बहिर्मूर्ते-रनुरागलवैरिव ॥ किङ्केल्लिपल्लवैश्छन्ना, मूर्तामिव वनश्रियम् ॥४४॥ लिप्तां स्वर्णद्रवेणेव, पीयूषेणेच निर्मिताम् ॥ तां वीक्ष्य विस्मितश्चित्ते, कुमारो ध्यातवानिति ॥४५॥ [ त्रिभिर्विशेषकम् ] किमियं कमला नाग-कनी देवाङ्गनाऽथवा ॥ विद्याधरी वा मत्पुण्यैः, प्रत्यक्षा वा सरस्वती ? ॥४६॥ ध्यात्वेत्यूचे च तां सुभु !, काऽसि त्वं कस्य वा सुता ? ॥ मां कलाभ्यासरक्तश्च, परिमोहयसे कुतः ? ॥४७॥ सानन्दा सा ततः प्रोचे-नाम्ना मदनमञ्जरी ॥ बन्धुदत्ताभिधश्रेष्ठि
मुख्यस्य तनयाऽस्म्यहम् ॥४८॥ इहैव हि पुरे यूना, केनाप्यस्मि विवाहिता ॥ इदं तु मन्दिरं विद्धि, मत्पितुर्गुणमन्दिरम् ॥४९॥ त्वां ७० च दृष्ट्वा जगज्जैत्र-रूपं चित्ताजभास्करम् ॥ जातास्म्येषा महाभाग !, त्वदेकायत्तजीविता ॥५०॥ मारेधिकारिरूपस्त्वं, यतःप्रभृति वीक्षितः
॥ ततः प्रभृति मामुच्चै-र्बाधते घस्मरः स्मरः ॥५१॥ कामदाघज्वरोच्छिंत्त्यै, नित्यं त्वदर्शनामृतम् ॥ पिबामि स तु तेनापि, वृद्धिमेव छ २-४ कामः । ३ भक्षकः । ५ उच्छित्तिः शान्तिः ।
8888888888