SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ एक सर्वमपि शुभं धर्मादेव भवति, अतोऽहो धर्मप्रभावो जयति, सर्वनगरलोकैरपि धर्मस्य प्रभाव एव मनसि कृतः, चिंतितं च तैः कीटिकासंचितं धान्यं, क एक मक्षिकासंचितं मधु । कृपणेन संचिता लक्ष्मी-रपरैः परिभुज्यते ॥ २३॥ अथैवं कियद्दिनानि यावद्राज्ञा धर्मप्रभावो मानितः, पुनरपि चलचित्तेन राज्ञैकदा मंत्रिणे प्रोक्तं, भो मंत्रिन् ! घुणाक्षरन्यायेनैकशस्तव भाग्यं एक फलितं, परं नायं धर्मप्रभावः, इदं सर्वमपि पापफलमेव, अतस्त्वं द्वितीयवारं पुनरपि मम पुण्यफलं दर्शय, कामघटं चामरयुगलं लकुटं चात्र मुक्त्वा क काकुंभ सभार्योऽपि देशांतरे गत्वा धनमर्जयित्वा पुनरपि यदि त्वमत्रागमिष्यसि तदाहं तव धर्मप्रभावं मानयिष्यामि नान्यथा, ततः परोपकारतत्परेण ॥ ८ ॥ एक मंत्रिणा तदपि मानितं । कथा ॥ ८ ॥ 發 तदनु मंत्री राज्ञे निजगृहं संभाल्य सभार्योऽपि देशांतरं गच्छन् कियद्दिवसैः समुद्रतटे गंभीरपुरं नगरं प्राप्तः, नगरासन्नवाटिकायां च देवकुले क देवनत्यर्थं श्रीवीतरागप्रासादे प्राप्तः, तदवसरे तत्रस्थजनमुखात्तेन श्रुतं यत्सागरदत्तनामा व्यवहारी पूरितयानपात्रो द्वीपानन्तरं प्रति गच्छन् • लोकेभ्यो दानं ददाति, तत् श्रुत्वा स मंत्र्यपि निजभार्यां तत्रैव मुक्त्वा दानग्रहणार्थी समुद्रतटे समागतः, तत्र तेन दानार्थिजनानां बहुसमुदायो मिलितो हृष्टः, यतः - यस्यास्ति वित्तं स नरः कुलीनः, स पंडितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः २७ कांचनमाश्रयंते ॥२४॥ इतो मंत्रिणा सर्वलोकेभ्यो द्रव्यदानानंतरं वाहने चटितः सागरदत्तव्यवहारी दृष्टः, तेन सोऽपि दानार्थं जलमध्ये कियद्भूमिं लंघयित्वा तस्य वाहने चटित्वा श्रेष्टिनः पार्श्वे दानं याचितवान्, व्यवहारिणापि तस्मै दानं दत्तं, एवं दानं गृहीत्वा मंत्री यावत्पश्चादागंतुमिच्छति तावत्सुवायुना ॐ पूरितं प्रवहणं समुद्रमध्ये दूरं गतं तेन स पश्चात्तटे समागंतुं न समर्थो बभूव, प्रवहणमध्ये एव च स्थितः, अथ सागरदत्तेन व्यवहारिणा मिथः राम कथाप्रसंगेन स मंत्री सकलकलाकलापकुशलो ज्ञातः, ततस्तेन व्यवहारिणा मंत्रिणे पृष्टं त्वं लेखलिखनादिकं किमपि वेत्सि ? तेनोक्तं वेद्मि
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy