SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ne यतः - बावत्तरिकलाकुसला, पंडियपुरिसा अपंडिया चेव । सब्बकलाणं पवरं, जे धम्मकलां न जाणंति ॥२५॥ तदा व्यवहारिणोक्तं-तहिं त्वं मम । व्यापारसंबंधिलेखादिकार्य कुरु, तेनापि तदंगीकृतं, ततो व्यवहारिणापि स लेखादिकार्ये स्थापितः, एवं स तत्र सुखेन कालं गमयति । अथ मंत्रिणा देवकुले मुक्ता तस्य भार्या विनयसुंदरी स्वपतिवार्तामलभमाना कुंभकारगृहे स्थिता, कुंभकारेणापि तस्याः पुण्यशीलमाहात्म्येन र सा निजसुतापदे स्थापिता यतः-लज्जा दया दमो धैर्य, पुरुषालापवर्जनं । एकाकित्वपरित्यागो, नारीणां शीलरक्षणं ॥२६॥ अथ सा सती तत्रस्था र कामकुंभ स्वोचितानेवंविधान्नियमान् जग्राह, यथा भर्नुमिलनावधि भूमौ शयनीयं, स्नानं न कार्य, रक्तवस्त्राणि त्याज्यानि, पुष्पांगरागविलेपनं त्याज्यं, कथा नाऽस्वायं तांबूलं, लवंगैलाचीजातिफलानां नियमः, शरीरमलोऽपि विभूषार्थ नापनेयः, सर्वशाकानां नियमः, दधिदुग्धपक्वाle 11 सन्नगुडखंडशर्करापायसप्रभृतिस- र्वसरसमाहारं न भोक्ष्ये. नीरस एवाहारो मया ग्राह्यः, सदैकभक्तमेव कार्य, महत्कार्य विना गृहाबहिर्न निर्गंतव्यं, गवाक्षेषु न स्थातव्यं, लोकानां विवाहाद्यपि न वीक्षणीयं, सखीभिरपि सह नालापपुरुषस्त्रीश्रृंगारहास्यविलासनेपथ्यादिका विकथा न कार्या, वैराग्यकथैव पठनीया गुणनीया च. कर्मकरादिभिः सहाप्यालापसंलापादि न कार्य तर्हि अन्यपुरुषैः सह तु दूरे एव, चित्रस्था अपि पुरुषा नालोकनीया इति, अथ स मंत्री तेन व्यवहारिणा सह सुखेन रत्नद्वीपं गतः, तत्र सुरपुरं नाम नगरं. शक्रपुरंदराभिधश्च राजा. अथ तेन व्यवहारिणा प्रवहणात्सर्वक्रयाणकान्युत्तार्य वखारेषु क्षिप्तानि, तेषां क्रयविक्रयादिसर्वव्यवसायस्तेन मंत्रिणे समर्पितः, तेन स मंत्री तत्र सर्वव्यवसायं करोति, सागरदत्तव्यवहारी तु नगरांतःस्थितगणिकायामासक्तो जातः, यतः - यौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता ॥ एकैकमप्यनऑय, किं पुनस्तचतुष्टयम् ॥२७॥ अथ स श्रेष्ठी तु तया वेश्यया सह विषयसुखं भुनक्ति, एकदा तया वेश्यया चिंतितं, यदस्य श्रेष्ठिनो यो धर्मबुद्धिनामा व्यापाराधिकारी वर्त्तते स यदि केनचिदप्युपायेनास्माकं गृहे समागच्छेत्तदा नो बहुद्रव्यलाभो भवेत्, यतः स एव सर्वद्रव्याधिकार्यस्ति. एवं विचार्येत्यं सज्जितषोडशश्रृंगारा कपटनाटकैकपटुः सा गणिका मंत्रिणः क्षोभनार्थं समागता, तत्रागत्य तया विविधहावभावादिविलासचेष्टितैर्मत्रिणः
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy