SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ एक क्षोभनार्थं बहव उपायाः कृताः, परं स्वदारसंतोषव्रतधारिणो मन्त्रिणो हृदये तया मनागपि रागभावो नोत्पादितः - संसारे हयविहिणा, एक महिलारूवेण मंडियं पासं । बज्झति जत्थ मुग्धा, जाणमाणावि बज्झति ||२८|| तस्माद्धर्मार्थिभिस्त्याज्यं, परदारोपसेवनं । नयंति परदारास्तु, क नरकानेकविंशति ।।२९॥ भख्कणे देवदव्वस्स, परत्थीगमणेण य । सत्तमं नरयं यांति, सत्तवारा उ गोयमा ||३०|| कथा 11 90 11 एवं मंत्रिणं स्वहावभावविलासादिभिरप्यक्षुब्धं विज्ञाय निस्फलीभूतनिजमनोरथा सा वेश्या पश्चान्निजगृहे समागता. एवं परिवर्जितकुसंगस्य कामकुंभ के तस्य मंत्रिणस्तस्मिन् सकलेऽपि नगरे प्रसिद्धिर्जाता, यतः सीलं उत्तमवित्तं । सीलं जीवाण मंगलं परमं । सीलं दुहग्गहरं । सीलं सुक्खाण क ॥ 90 ॥ क कुलभवणं ।।३१।। वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात् । मेरुः स्वल्पशिलायते मृगपति: सयः कुरंगायते ।। व्यालो माल्यगणायते विषरसः पीयूषवर्षायते । यस्यांगेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ ३२॥ एकदा राज्ञा तन्नगरे तटाकं खानयितुं प्रारब्धं ततः कियद्दिवसैर्लिखितताम्रपत्राणि निःसृतानि जनैश्च राज्ञे समर्पितानि, राज्ञा च तत्र लिखितलेखपरिवाचनाय तानि पंडितेभ्यः समर्पितानि; किंतु तत्र लिप्यंतरसद्भावात्कोऽपि तानि वाचयितुं न शक्नोति तदा कौतुकप्रियेण राज्ञा पटहो वादितो. यथा यः कोऽप्यमून्यक्षराणि वाचयिष्यति तस्य राजा स्वीयकन्यामर्द्ध राज्यं च दास्यति, इति वाद्यमानः पटहः क्रमेण मंत्रिगृहसमीपे समागतः, तदा मंत्रिणा स पटहः स्पृष्टः, ततो मंत्रिणा नृपसभायां गत्वा तानि ताम्रपत्राणि वाचितानि यथा यत्रैतानि पत्राणि निःसृतानि ततः पूर्वदिशि दशहस्तानि गत्वा कटिप्रमाणं भूमौ खनिते सति तत्रैका महती शिला समेष्यति तस्या अधश्च दशलक्षा: सुवर्णानां संति, तत् श्रुत्वा सर्वेषां चमत्कारोऽभूत् कौतुकालोकनोत्कंठितमानसेन राज्ञोक्तं तर्हि संप्रत्येव तत्र गत्वा विलोक्यते ततः सर्वजनपरिवृतो राजा तत्र गतः, ताम्रपत्रोक्तविधिश्व तेन कृतः, दशलक्षाः सुवर्णानां निःसृताः, सर्वेषां च महान् हर्षो जातः, राज्ञापि मंत्रिणः प्रशंसा कृता, यदहो कीदृशं ज्ञानस्य माहात्म्यमस्तीति, यतः
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy