SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।। स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ||३३|| रूपयौवनसंपन्ना । विशालकुलसंभवाः ॥ एक विद्याहीना न शोभंते निर्गंधा इव किंशुकाः || ३४ ॥ वरं दरिद्रोऽपि विचक्षणो नरो । नैवार्थयुक्तोऽपि सुशास्त्रवर्जितः । विचक्षणः कार्पटिकोऽपि स् शोभते । न चापि मूर्खः कनकैरलङ्कृतः ||३५|| विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं । बिया भोगकरी यशःसुखकरी विद्या गुरूणां क गुरुः ।। विद्या बंधुजनो विदेशगमने विद्या परं दैवतं । विद्या राजसु पूजिता न हि धनं विद्याविहीनः पशुः || ३६ || सुलभानि हि शास्त्राणि । कामकुंभ गुरूपदेशस्तु दुर्लभः ।। शिरो वहति पुष्पाणि गंधं जानाति नासिका ? ॥ ३७॥ यस्य नास्ति स्वयं प्रज्ञा । शास्त्रं तस्य करोति किम् । लोचनाभ्यां ।। 99 ।। विहीनस्य । दर्पणः किं करिष्यति ? ||३७|| पंडितेषु गुणाः सर्वे । मूर्खे दोषास्तु केवलाः । तस्मान्मूर्खसहस्रेषु । प्राज्ञ एको न लभ्यते ||३८|| अकुलीनो नृपीभूतो । मूर्खपुत्रश्च पंडितः ।। अधनेन धनं प्राप्तं । तृणवन्मन्यते जगत् ॥३९॥ कथा 11 99 11 अथ राज्ञा तस्मै मंत्रिणे सौभाग्यसुन्दर्यभिधाना स्वकन्या निजं चार्द्धं राज्यं दत्तं तथैवानेकगजहयरत्नमणिमाणिक्यस्वर्णादिभृतानि द्वात्रिंशत्प्रवह-णान्यप्यर्पितानि, एवंविधां तस्यर्द्धिं दृष्ट्वा सागरदत्तव्यवहारी हृदि प्रज्ज्वलितुं लग्र:, अथ स सागरदत्तो निजशेषक्रयाणकानि विक्रीय क ॐ तत्रस्थैर्नानाविधैरपरैः क्रयाणकैः प्रवहणमापूर्य पश्चान्मनसीर्ष्यया ज्वलमानः स्वदेशीयत्वाज्जनेन मन्त्रिणमाकारयामास तदा मन्त्रिणापि निजश्वसुरराज्ञे एक प्रोक्तं यदहं यास्यामि स्वदेशे तदा राज्ञाप्यर्द्धराज्यमूल्यप्रमाणानि स्वर्णमाणिक्यादिरत्नानि भृत्वाऽष्टौ प्रवहणानि तस्य समर्पितानि समुद्रतटं र यावच्च राजा तं प्रेषयितुं समायातः, ततस्तौ मन्त्रिव्यवहारिणौ समुद्रमध्ये चलितौ अथ स सागरदत्तव्यवहारी मन्त्रिणो रत्नभृतानि प्रवहणानि क रूपवतीं च पत्नीं द्दष्ट्वा लोभदशां प्राप्तः सन् चिंतयति - कोहो पीई पणासेइ । माणो विणयनासणो ।। माया मित्तिं पणासेइ । लोहो सब्बविणासणो ॥ ३९ ॥ अथ कपटेनैनं चेन्मारयामि तदैतत्सर्वमपि मे स्वाधीनं भवेत् इति विचार्य तेन मन्त्रिणा सहाऽधिका प्रीतिमैडिता, ददाति प्रतिगृह्णाति ।
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy