SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ॥७॥ वारितः ॥२०॥ एष यदि भोजनं न दास्यति तदा विविधकदर्थनयाहं तं विगोपयिष्यामीति चिंतयन्मनुष्यलक्षैः परिवृतो राजा तत्र गतः, तदा तद्गृहाडम्बरं इष्टवा चिन्तयति, किमेषः स्वर्गः ? किंवा स्वर्गविमानं ? किमिदं सत्यमसत्यं वा ? इति विस्मितः सन् सपरिवारः स एवंविधांस दिव्यपकानादिमयां रसवती भक्षयामास. मुंजन् सन् स राजा पार्थस्थान् पुरुषान् पृच्छति, भो जना एवंविधानि पक्वान्नानि युष्माभिः क्वापिस इष्टानि श्रुतानि वा ? तदा सर्वेरपि नेत्युक्तम् . एवमतीवभक्तया भोजितास्ते राजादयस्तेन सर्वेऽपि दिव्यवस्त्रैः परिधापिताः, तदनु विस्मितेन कामकुंभ राज्ञा मन्त्री पृष्टः, भो मंत्रिनेतावंतो जनास्त्वया कस्य प्रसादेन भोजिताः ? मन्त्रिणोक्तम्-देवताधिष्ठितमहाप्रभाविककामघटप्रसादेन, तत् श्रुत्वा ] राज्ञोक्तं-तं कामघटं ममार्पय, यतः शत्रुशैन्यादिकृतपराभ- वावसरे स मम महोपयोगी भविष्यति, तदा मंत्रिणोक्तमधर्मवतस्तव गृहे स सर्वथा 3 ॥७॥ सन स्थास्यति. राज्ञोक्तमेकशस्त्वमेनं ममार्पय अहमुपायेन तं स्थापयिष्यामि. चेन दास्यसि तर्हि प्रत्युताहं तवाऽनर्थाय भविष्यामि. तदा मंत्रिणा Mस कामघटस्तस्मै समर्पितः, राज्ञाप्यतियत्नेन स्वगृहमध्ये स भांडागारे स्थापितः, परितश्च खड्गखेटककरा निजसहस्रसुभटाः स्थापिताः उक्तं च तेभ्यस्तेन दिनत्रयं यावद्भवद्भिः सावधानतयाऽस्य घटस्य रक्षा विधेया, युष्माभिर्मे बांधवरूपैः सेवकैरिदं कार्य सावधानतया विधेयम्, यतःस आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुनिग्रहे । राजद्वारे स्मशाने च, यस्तिष्ठति स बांधवः ॥२२॥ जानीयात्प्रेषणे भृत्यान्, बांधवान् र व्यसनागमे। मित्रमापदि काले च, भायां च विभवक्षये ॥२२॥ अथ द्वितीयदिने तस्मिन्पुरेऽपि धर्ममाहात्म्यदर्शनाय मंत्रिणा लकुटं प्रति प्रोक्तं-कामघट मे समानय, एवं मंत्रिप्रहितो लकुटो राज्ञो गृहे गत्वा सर्वान् सुभटान् कुट्टयित्वा रुधिरं वमतश्च विधाय मूर्छाभिभूतान् कृत्वा कामघट गृहीत्वा मंत्रिगृहे समागतः, राजा कामघटं गतं दृष्ट्वा विषण्णचेता मंत्रिगृहे गत्वोवाच, भो मंत्रिन् ! तवोक्तं सर्व सत्यं जातं, सांप्रतमयमनर्थः समुत्पन्नः, अतः प्रसादं कृत्वा ममैतत्सैन्यं सज्जीकुरु, एवं राज्ञो बह्वाग्रहेण मंत्री तत्र गत्वा तेषां सुभटानामुपरि प्रभावान्वितं चामरं ढालयित्वा सर्वानपि सुभटान् सज्जीकृतवान्. ततो मंत्रिणोक्तं-किं दृष्टोऽयं युष्माभिर्मम धर्मप्रभावः ? राज्ञोक्तं दृष्टः, ततो राज्ञापि धर्मोऽङ्गीकृतः, प्रोक्तं
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy