________________
॥७॥
वारितः ॥२०॥ एष यदि भोजनं न दास्यति तदा विविधकदर्थनयाहं तं विगोपयिष्यामीति चिंतयन्मनुष्यलक्षैः परिवृतो राजा तत्र गतः, तदा तद्गृहाडम्बरं इष्टवा चिन्तयति, किमेषः स्वर्गः ? किंवा स्वर्गविमानं ? किमिदं सत्यमसत्यं वा ? इति विस्मितः सन् सपरिवारः स एवंविधांस दिव्यपकानादिमयां रसवती भक्षयामास. मुंजन् सन् स राजा पार्थस्थान् पुरुषान् पृच्छति, भो जना एवंविधानि पक्वान्नानि युष्माभिः क्वापिस
इष्टानि श्रुतानि वा ? तदा सर्वेरपि नेत्युक्तम् . एवमतीवभक्तया भोजितास्ते राजादयस्तेन सर्वेऽपि दिव्यवस्त्रैः परिधापिताः, तदनु विस्मितेन कामकुंभ राज्ञा मन्त्री पृष्टः, भो मंत्रिनेतावंतो जनास्त्वया कस्य प्रसादेन भोजिताः ? मन्त्रिणोक्तम्-देवताधिष्ठितमहाप्रभाविककामघटप्रसादेन, तत् श्रुत्वा ]
राज्ञोक्तं-तं कामघटं ममार्पय, यतः शत्रुशैन्यादिकृतपराभ- वावसरे स मम महोपयोगी भविष्यति, तदा मंत्रिणोक्तमधर्मवतस्तव गृहे स सर्वथा 3 ॥७॥
सन स्थास्यति. राज्ञोक्तमेकशस्त्वमेनं ममार्पय अहमुपायेन तं स्थापयिष्यामि. चेन दास्यसि तर्हि प्रत्युताहं तवाऽनर्थाय भविष्यामि. तदा मंत्रिणा Mस कामघटस्तस्मै समर्पितः, राज्ञाप्यतियत्नेन स्वगृहमध्ये स भांडागारे स्थापितः, परितश्च खड्गखेटककरा निजसहस्रसुभटाः स्थापिताः उक्तं च
तेभ्यस्तेन दिनत्रयं यावद्भवद्भिः सावधानतयाऽस्य घटस्य रक्षा विधेया, युष्माभिर्मे बांधवरूपैः सेवकैरिदं कार्य सावधानतया विधेयम्, यतःस आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुनिग्रहे । राजद्वारे स्मशाने च, यस्तिष्ठति स बांधवः ॥२२॥ जानीयात्प्रेषणे भृत्यान्, बांधवान् र व्यसनागमे। मित्रमापदि काले च, भायां च विभवक्षये ॥२२॥ अथ द्वितीयदिने तस्मिन्पुरेऽपि धर्ममाहात्म्यदर्शनाय मंत्रिणा लकुटं प्रति प्रोक्तं-कामघट मे समानय, एवं मंत्रिप्रहितो लकुटो राज्ञो गृहे गत्वा सर्वान् सुभटान् कुट्टयित्वा रुधिरं वमतश्च विधाय मूर्छाभिभूतान् कृत्वा कामघट गृहीत्वा मंत्रिगृहे समागतः, राजा कामघटं गतं दृष्ट्वा विषण्णचेता मंत्रिगृहे गत्वोवाच, भो मंत्रिन् ! तवोक्तं सर्व सत्यं जातं, सांप्रतमयमनर्थः समुत्पन्नः, अतः प्रसादं कृत्वा ममैतत्सैन्यं सज्जीकुरु, एवं राज्ञो बह्वाग्रहेण मंत्री तत्र गत्वा तेषां सुभटानामुपरि प्रभावान्वितं चामरं ढालयित्वा सर्वानपि सुभटान् सज्जीकृतवान्. ततो मंत्रिणोक्तं-किं दृष्टोऽयं युष्माभिर्मम धर्मप्रभावः ? राज्ञोक्तं दृष्टः, ततो राज्ञापि धर्मोऽङ्गीकृतः, प्रोक्तं