________________
६ सुता आसन्, सुखिन्यस्तव भुपते । शुक्लैकपंचमीघस्त्र, - तपःप्राज्यप्रभावतः ॥९५॥ आसां मोक्षसुखं भावि, भवेऽस्मिन्नृशिरोमणे । किमिष्टं हर
घ देहिनां न स्या,-त्तपसः श्रीजिनोदितात् ॥९६॥ निशम्येति वचः साधोः, प्रपद्य रोहिणीतपः । गुरुं प्रणम्य स्वगृहं, राजा राज्ञी च जग्मतुः । रोहिणी- ९७॥ तपश्चिरं समाराध्य, भुक्त्वा सौख्यं च दंपती । राज्यमुत्सृज्य सुगुरोः, पार्थे जगृहतुव॑तं ॥९८॥ कृत्वात्युग्रं तपः कर्म, -6॥ १० ॥ अशोकचन्द्र क्षयात्केवलमुज्वलं । प्राप्य तौ दंपती मुक्तिं, जग्मतुर्दु:खवार्जितां ॥९९॥ रोहिण्यशोकयोवृत्तं, निशम्येति गुरूदितं । सततं क्रियतां भव्याः,
कथा प्रयत्नो रोहिणीतपे ॥१०॥ श्रीमत्तपगणगगनां, - गणदिनमणि विजयसेनसूरीणां । शिष्याणुना कथेयं, विनिर्मिता कनककुशलेन ॥१॥ ॥ १० ॥ श्रीशांतिचंद्रवाचक, - विद्यागुरुमादरात्प्रणम्य मया । हयभूतरसेंदुमिते (१६९७), वर्षे दीपोत्सवे लिलिखे ॥१॥ युग्मं।।
॥ इति श्री रोहिणीतपोमाहात्म्यविषये रोहिण्यशोकचंद्रकथा संपूर्णा ॥