________________
अतीवदुःसहो जज्ञे, महाराज ! तवान्तिके ॥१३८॥ धर्मकर्मरता शुद्धशीला हि मृगसुन्दरी । अन्ते समाधिना मृत्वा, देवलोकं जगाम साह ॥१३९॥ पुण्यानुबन्धिपुण्यत्वात्, सप्तवारान्गता दिवि । तत्रापि तीर्थयात्रां सा, कृत्वाभूच्छ्राद्धनन्दिनी ॥१४०॥ तस्याः पूर्वभवाभ्यासाद्धर्मे शीले प्रह
र इदं मनः । अतोऽस्याः करसंस्पर्शात्त्वमभूःरोगवर्जितः ॥१४१॥ गुरूपदेशमाकर्ण्य, कर्णपीयूषसन्निभं । ध्वस्तसर्वभवभ्रान्तिः, जातिस्मृतिरभूत्तयोः मृगसुन्दरी ॥१४२॥ स्वं स्वं पूर्वभवं दृष्ट्वा, चानुभूतं भवे भवे । वैराग्यासक्तचेतस्की, राजारायौ बभूवतुः ॥१४३॥ प्राग्भवस्नेहसम्बन्धात्, सेयं जज्ञे तव.
प्रिया । अतीव प्रेमपात्रत्वात्, हृदयानन्ददायिनी ॥१४४॥ ततो राज्ये सुतं न्यस्य, दम्पती तौ शुभाशयौ । तस्यैव सुगुरोः पार्थे, समादत्तां व्रतं ॥७॥
स्वयम् ॥१४५॥ चिरं तप्त्वा तपस्तीनं, क्षिप्त्वा कर्मकदम्बकम् । केवलज्ञानमासाद्य, प्रोपतुः पदमव्ययम् ॥१४६॥ इत्थं चन्द्रोदयश्रेयःसम्बद्धां हि कथामिमाम् । शृण्वन्ति हि सदा भव्यास्तेषां स्युः सुखसम्पदः ॥१४७॥ ॥
कथा
इति श्रीचुल्हकोपरि चन्द्रोदयविषये मृगसुन्दरीकथा सम्पूर्णा॥)
19540000RRENESEREST