SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ॥८॥ प्रथ अर्हवाम प्रथमस्थानककथा. मृगसुन्दरी दानानि शीलानि तपांसि पूजा सत्तीर्थयात्रा प्रवरा दया च । सुश्रावकत्वं व्रतधारकत्वं सम्यक्त्वमूलानि महाफलानि ॥१२॥ कथा ॥८॥ तत्र सर्वेष्वपि स्थानकेषु श्री सम्यग्दर्शननैर्मल्यकारिणी श्रीजिनपूजा त्रिकालं विधेयाः यत: जो पूएइ तिसंझं जिणंदरायं तहा विगयदोस । सो तइयभवे सिज्झइ अहवा सत्तमे जम्मे ॥२॥ जिणपूअणं तिसंझं कुणमाणो सोहए प्रय सम्मत्तं । तित्थयरनामगुत्तं पावइ सेणीयनरिंदब्व ॥३॥ तद्यथा-एक शोऽष्ट प्रकारा विधेया जिनार्चा, पञ्चशक्र स्तवैश्व देवा वंदनीयाः तत्र द्रव्यभावाभ्यां द्विविधा जिनपूजा, सयस्कसुरभिपुष्पादिभिर्यदुत्तमद्रव्यैर्जिनार्चा सा द्रव्यपूजा, सम्यगाज्ञापालनं भावपूजा यत: दुविहा जिणंदपूआ दब्वे भावे य तत्थ दब्बंमि । दब्वेहिं जिणपूआ जिणआणापालणं भावे ॥४॥ अहवा उ भावपूआ ठाउं चिय वंदणोचिएठाणे EE । जहसत्ति चित्तथुइबुत्तमाइणा देववंदणयं ॥५॥ उकोसं दब्बथयं आराहिय जाइ अच्चुअं जाव । भावत्थेयह पावइ अंतमुहुत्तेण निव्वाणं ॥६॥ र अथवा त्रिविधा पञ्चविधाऽष्टविधा वा जिनपूजा, यतःa विग्योवसामि एगा अच्चन्भुअसाहिणी भवे बीआ। निब्बुइकरणी तइया अंगग्गयभावओ तिहा पूआ ॥७॥ पंचोवयारजुत्ता पूआ अट्ठोवयारकलिया य । रिद्धिविसेसेण पुणो नेया सब्बोवयारावा ॥८॥ वरकुसुमावलिअक्खयचंदणदवधूवपयरदीवेहिं । पंचोक्यार पूआ कायचा बीयरागाणं ॥९॥ सुमक्खयगंधपईवधूवनेवज्जफलजलेहिं पुणो । अठ्ठविहकम्ममहणी जिणपूआ अट्टहा भणिआ ॥१०॥ सब्बोवयारपूआ
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy