SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ EF न्हवणचणवत्यभूसणाइहिं । फलबलिदीवाइ नट्टगीयआरत्तियाइहिं ॥११॥ निच्चं चिय संपुना जइविहु एसा न तीरएकाउं । तहवि अणुचिठ्ठिअन्वा अक्खयदीवायदाणेणं ॥१२॥ श्रीहरिभद्रसूरिकृतपंचवस्तुके स्नानं विलेपनविभूषणपुष्पवास, धूपप्रदीपफलतंदुलपत्रपूर्गः । नैवेद्यवारिवसनं चमरातपत्रवादित्रगीतनटनस्तुतिकोषवृद्धिः ॥१३॥ इत्येकविंशतिविधा जिनराजपूजा, ख्याता सुरासुरगणेन कृता सदैव । खंडीकृता कुमतिभिः मृगसुन्दरी कलिकालयोगाद्, यद्यप्रियं तदिह भाववशेन योज्यम् ॥१४॥ अथ पूजाविधिः- विमुच्य निद्रां चरमे त्रियामायामार्धभागे शुचिमानसेन । किया दुष्कर्मरक्षोदलनैकदक्षो, ध्येयस्त्रिधा श्रीपरमेष्ठिमंत्रः ॥१५॥ ततो विशुद्धो विधिवद्गृहीतसामायिकः साम्यसुधाप्रशांतः । निशातमश्छेदनिशातशस्त्रं, go Il en ब कुयात् प्रतिक्रान्तिविधिं विधिज्ञः ॥१६॥ विलोक्य वामेतरपाणिरेखां, संयोज्य हस्तौ रचयन् स्वभाले । वदन्नदम्भामिति गां जिनाय, नमोऽस्तु बह सर्वत्र सुखीजनोऽस्तु ॥१७॥ विज्ञातनिर्दोषतरोरदीर्धतुच्छानतिस्थूलकृशेन मौनी। शुद्धाभिरद्भिजिशोधनेन, कुर्याद्रसज्ञादशनादिशुद्धिम् ॥१८॥ स्नानीयपानीयमथापनीय, निवेदितः कालविदा जनेन । स्नानार्ह वासो विशदं वसीत, निःशीतवातातपसाददेशे ॥१९॥ नीरंध्रनिर्जंतुविशुद्धभूमिविभूषणोच्चासनसंनिविष्टः । जातोद्यमोऽभ्यंगनमर्दनाभ्यां, स्नायादनायासमना हि मौनी ॥२०॥ अखंडदुग्धोदकधौतवस्त्रयुग्मं पवित्रं सुद्दढं वसीत । श्रीचंदनालंकृतभालपाणिः, शुचिः सुधीरर्चति वीतरागम् ॥२॥ तथा- विशुद्धिं वपुषः कृत्वा, यथायोग्यं सुबारिभिः । धौतवस्त्रे वसीत द्वे, विशुद्धे धूपधूपिते ॥२२॥ मनोवाकायवस्त्रोर्वीपूजोपकरणस्थितेः । शुद्धिः सप्तविधा कार्या, श्रीअर्हत्पूजनक्षणे ॥२३॥ यतः - काऊण विहिणा ण्हाणं, सेयवत्थनिअंसणो । मुहकोसं तु काऊण, गिहि बिंबाणि पमज्जए ॥२४॥ गंधोदएण पहावित्ता, जिणे तेलुक्कबंधवे गोसीसचंदणाईहिं, विलेपित्ता य पूअए ॥२५॥ त्यक्तक्रोधादिविकृतिः, पापव्यापारवर्जितः । एकाग्रहृदयो भूत्वा, जिनेन्द्रं पूजयेच्छुचिः ॥२६॥ पत्रपूगफलवारिमञ्जुलाऽखण्डतंदुलनिवेद्यढौकनम् । धूपधूपनमवामचालनाऽऽरात्रिकस्य सह मंगलार्चिषा ॥२७॥ एष पूजनविधिक्रमो जिने, तेन पूण्यमनसा विधीयते । विस्तरेण पुनरस्ति यो विधिर्जायते च स विशेषपर्वसु ॥२८॥ तथा-भास्वत्प्रकाशिते वस्तुजाते जंतुकृपाकृते । अर्हतं.
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy