SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ मृगसुन्दरी कथा 11 90 11 पूजयेत्प्रातः, शुचिर्द्विघटिकावधि ||२९|| तथा प्रातः शुचीभूय सुधौतवासा, निर्माल्यमुत्तार्य विशुद्धभूमौ । संस्थाप्य तन्निर्मलपादपीठे, विधाय - बिम्बं विधिना जिनस्य ||३०|| पुष्पगंधविशुद्धाम्बुपूरैः पुण्यतरैः पुरः । अभिषिञ्चति पूतात्मा, सूत्रपाठपुरस्सरम् ||३१|| युग्मम् || पाठश्वायंहु बालत्तणंमि सामी सुमेरुसिहरंमि कणयकलसेहिं । तियसासुरेहिं ण्हविओ ते धन्ना जेहिं दिट्ठोसि ॥ ३२॥ तथा च - चक्रे देवेन्द्रराजैः सुरगिरिशिखरे योऽभिषेकः पयोभिर्नृत्यन्तीभिः सुरीभिर्ललितपदगतैस्तूर्यनादैस्तु दीप्तैः ॥ कर्तुं तस्यानुकारं शिवसुखजनकं मंत्रपूतैः सुकुंभैर्विवं जैनं प्रशांतं विधिवचनपरः स्नापयाम्यत्र काले ||३३|| युक्तिशक्त्यादिसद्भावे, दुग्धदध्यादिभिः सुधीः । अभिषेकं जगद्भर्त्तुः कुर्यात् सर्वार्त्तिशांतये ॥३४॥ यतः- खीरेण जोऽभिसेअं, कुणइ जिनिंदस्स भत्तिराएण । गोखीरधवलविमले, रमइ विमाणे चिरं कालं ।। ३५ ।। दहिकुंभेहिं जिणंदं, जो सिंचइ होइ सुरविमाणेसु । उपज्जइ लच्छीधरो देवो दिव्वेण रूवेणं ॥ ३६ ॥ इत्तो घयाभिसेअं, जो कुणइ जिणेसरस्स पययमणो सो होइ सुरहिदेहो, सुरपवरो वरविमाणंमि ।। ३७।। वस्त्रेणातिपवित्रेण, मृदुना च सुंगधिना । साबधानतया जैनं, बिंबं कुर्याद्गतोदकम् ।। ३८।। कर्पूरकेसरोन्मिश्रश्रीखंडेन ततोऽर्चनाम् । कुर्वन् जिनेशितुर्भाले, कुर्वीत तिलकं धुरि ||३९|| नवाङ्गतिलकैः कार्या, ततः पूजा जगत्पतेः । अंह्निजानुकरांसेषु, शीर्षे श्रीखण्डयोगतः ||४०|| पश्चात्तदालिपेदंगं, घुसृणैर्मसृणैर्विभोः । कंठे हृदि न्यसेच्छीर्षे, ततः स कुसुमग्रजः ||४१ || मुकुलैः कुसुमैः सद्यो विस्फुरद्भूरिसौरभैः । वस्त्रावृतमुखाम्भोजः, पूजयेच्छ्रीजिनं ततः ॥४२ || पञ्चवर्णैस्ततः पुष्पैर्यथास्थानं नियोजितैः । अर्चनां रचनायोगाद्रचयेद्रुचिदां नृणाम् ||४३|| यतः - न शुष्कैः पूजयेद्देवं, कुसुमैर्न महीगतैः । न विशीर्णदलैः स्पृष्टैर्नाशुभैर्नाविकाशिभिः ॥४४॥ कीटके नापविद्धानि, शीर्णपर्युषितानि च । वर्जयेदूर्णनाभेन, वासितं यदशोभनम् ॥ ४५ ॥ पूतिगंधीन्यगंधीनि, आम्लगंधीनि वर्जयेत् । मलमूत्रादिनिर्माणादुत्सृष्टानि कृतानि च ।। ४६ ।। ग्रंथिमादिचतुर्भेदैः, पुष्पैः सद्यस्कसौरभैः । निजान्यहृदयानन्ददायिनीं कुरुतेऽर्चनाम् ||४७॥ ततोऽर्चयेज्जिनाधीशं नालिकेरादिभिः फलैः । प्रियंकरैरशीणाँगैर्नागवल्लीदलैस्तथा ||४८ || अक्षतै रक्षितुर्विश्वं पुरः पुंजत्रयं सृजेत् । 11 90 11
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy