________________
199॥
1991123
ज्ञानदर्शनचारित्रशुद्धये शशिनिर्मलैः॥४९॥ राजतैस्तंडुलैरने, रचयेदष्टमंगलीम् । दर्पणादिसदाकारैमंगलार्थ दिने दिने ॥५०॥ यतः- दप्पण भद्दासण र बद्धमाण सिरिवच्छ मच्छ वरकलसा । सत्थिय नंदावत्ता लिहिआ अट्ठमंगलया ॥५१॥ वासधूपप्रदीपादिपूजां कृत्वा ततः पुरः । नैवेद्यं दर्शयेत्पूतं,
वारिपात्रपुरस्सरम् ॥५२॥ यतः- इह होइ असणपूआ वरखज्जगमोअगाइभक्खेहिं । दुद्धदहिषयाईणं भायणेहिं तह ओअणाईहिं ॥५३॥ साइमपूआ मृगसुन्दरीय पुणो नेया पुगफलपत्तपमुहेहि । पंचंगुलिलिहणाइपुप्फप्पगराइदीवेहिं ॥५४॥ गंधब्बनट्टवाइयलवणजलारत्तिआइदीवहिं । जं किज्जइ तं सव्वं कथा SE अवयरइ अग्गपूआए ॥५५॥ ततः सुश्रावकः कुर्वन् लवणाम्बुविधिक्रमं । कुर्वीताऽऽसत्रिकं पूजापूर्व मंगलदीपकम् ॥५६॥ नैषेधिकीविधानेन,
भावपूजाविधित्सया। प्रमाज्योवी प्रतिक्रम्येर्यापथिकी समाधिमान् ॥५७॥ मुद्रात्रिकादिविधिना, द्वादशाधिकृतिस्थितः । पञ्चाङ्गप्रणिपातेन, वन्दित्वा SE
वंदनेऽर्हतः ॥५८॥ प्रत्यहं समनुष्ठेयो, देवपूजाविधिः सता । स्नात्रोत्सवविधिः किञ्चित् संक्षेपादुच्यतेऽधुना ॥५९॥ तत्र-धौतवासाः सदाचारः 8 सालंकारः सुधीः शुचिः । पुरो विधाय बिम्बस्य, कलशं जलसंभृतम् ॥६०॥ निर्माल्यकरणं सूत्रपाठपूर्व जगद्गुरोः । कुरुते श्रावकः शुद्धो, com
धूपोत्क्षेपपुरस्सरम् ॥६१॥ युग्मम् ॥ किं लोकनाथ ! भवतोऽतिमहार्घतैषा किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतं सुमनसां गुण एष कश्चिदुष्णीषदेशमधिरुह्य विभाति येन ॥६२॥ प्रतिमोष्णीषभागे तु, कुसुमारोपणं व्यधुः । पद्येनानेन वंदारुलोकानां श्रेयसे किल ॥६॥ ततः पुष्पाञ्जलिः पंच सप्त वा श्रीजिनेशितुः । विधिनाऽग्रे विधायौच्चैस्तूर्यध्वानमनोहरम् ॥६४॥ जन्माभिषेकं जैनेन्द्रं, गंधर्वश्रुतिबंधुरम् । पठति श्रावकः श्रीमान्, सुधासोदरया गिरा ॥६५॥ युग्मम् ॥ स्वर्ण रूप्यकलशांकितहस्ता, हस्तिराजपतिसनिभशोभाः । श्रावकाः सकललोकविलोक्याऽस्तोकभूषणभृतो गुणवंतः ॥६६॥ आनन्दमेदुरहृदः कलशादिपाठं, सद्भूपधूमलहरिसुरभिकृताशाः। मिथ्यादृशामपि सृजंति जिनेन्द्रधर्मस्थैर्य गभीरवचसा रचयंत ऊर्ध्याम् ॥६७।। नृत्यनारीसहस्रं चलचमरयुगं वादितानेकवायं, व्याक्षिप्ताशेषलोकं सकलसुरगणं कुर्वदानन्दपात्रम्। स्नात्रं त्रैलोक्यनेतुर्दुरितशतहतिं श्राद्धलोकः क्रमेण, कुर्याद्देवेन्द्ररीत्या जिनमतगुरुतां दर्शयन् वारिपूरैः ॥६८॥ अभिषेकतोयधारा