SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 199॥ 1991123 ज्ञानदर्शनचारित्रशुद्धये शशिनिर्मलैः॥४९॥ राजतैस्तंडुलैरने, रचयेदष्टमंगलीम् । दर्पणादिसदाकारैमंगलार्थ दिने दिने ॥५०॥ यतः- दप्पण भद्दासण र बद्धमाण सिरिवच्छ मच्छ वरकलसा । सत्थिय नंदावत्ता लिहिआ अट्ठमंगलया ॥५१॥ वासधूपप्रदीपादिपूजां कृत्वा ततः पुरः । नैवेद्यं दर्शयेत्पूतं, वारिपात्रपुरस्सरम् ॥५२॥ यतः- इह होइ असणपूआ वरखज्जगमोअगाइभक्खेहिं । दुद्धदहिषयाईणं भायणेहिं तह ओअणाईहिं ॥५३॥ साइमपूआ मृगसुन्दरीय पुणो नेया पुगफलपत्तपमुहेहि । पंचंगुलिलिहणाइपुप्फप्पगराइदीवेहिं ॥५४॥ गंधब्बनट्टवाइयलवणजलारत्तिआइदीवहिं । जं किज्जइ तं सव्वं कथा SE अवयरइ अग्गपूआए ॥५५॥ ततः सुश्रावकः कुर्वन् लवणाम्बुविधिक्रमं । कुर्वीताऽऽसत्रिकं पूजापूर्व मंगलदीपकम् ॥५६॥ नैषेधिकीविधानेन, भावपूजाविधित्सया। प्रमाज्योवी प्रतिक्रम्येर्यापथिकी समाधिमान् ॥५७॥ मुद्रात्रिकादिविधिना, द्वादशाधिकृतिस्थितः । पञ्चाङ्गप्रणिपातेन, वन्दित्वा SE वंदनेऽर्हतः ॥५८॥ प्रत्यहं समनुष्ठेयो, देवपूजाविधिः सता । स्नात्रोत्सवविधिः किञ्चित् संक्षेपादुच्यतेऽधुना ॥५९॥ तत्र-धौतवासाः सदाचारः 8 सालंकारः सुधीः शुचिः । पुरो विधाय बिम्बस्य, कलशं जलसंभृतम् ॥६०॥ निर्माल्यकरणं सूत्रपाठपूर्व जगद्गुरोः । कुरुते श्रावकः शुद्धो, com धूपोत्क्षेपपुरस्सरम् ॥६१॥ युग्मम् ॥ किं लोकनाथ ! भवतोऽतिमहार्घतैषा किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतं सुमनसां गुण एष कश्चिदुष्णीषदेशमधिरुह्य विभाति येन ॥६२॥ प्रतिमोष्णीषभागे तु, कुसुमारोपणं व्यधुः । पद्येनानेन वंदारुलोकानां श्रेयसे किल ॥६॥ ततः पुष्पाञ्जलिः पंच सप्त वा श्रीजिनेशितुः । विधिनाऽग्रे विधायौच्चैस्तूर्यध्वानमनोहरम् ॥६४॥ जन्माभिषेकं जैनेन्द्रं, गंधर्वश्रुतिबंधुरम् । पठति श्रावकः श्रीमान्, सुधासोदरया गिरा ॥६५॥ युग्मम् ॥ स्वर्ण रूप्यकलशांकितहस्ता, हस्तिराजपतिसनिभशोभाः । श्रावकाः सकललोकविलोक्याऽस्तोकभूषणभृतो गुणवंतः ॥६६॥ आनन्दमेदुरहृदः कलशादिपाठं, सद्भूपधूमलहरिसुरभिकृताशाः। मिथ्यादृशामपि सृजंति जिनेन्द्रधर्मस्थैर्य गभीरवचसा रचयंत ऊर्ध्याम् ॥६७।। नृत्यनारीसहस्रं चलचमरयुगं वादितानेकवायं, व्याक्षिप्ताशेषलोकं सकलसुरगणं कुर्वदानन्दपात्रम्। स्नात्रं त्रैलोक्यनेतुर्दुरितशतहतिं श्राद्धलोकः क्रमेण, कुर्याद्देवेन्द्ररीत्या जिनमतगुरुतां दर्शयन् वारिपूरैः ॥६८॥ अभिषेकतोयधारा
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy